समाचारं

कीक्रॉन् विदेशेषु K2 HE त्रि-मोड-यान्त्रिक-कीबोर्डं प्रारभते, $130

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञातं यत् कीक्रोन् इत्यनेन कालमेव विदेशेषु K2 HE इति त्रिविधं यांत्रिकं कीबोर्डं प्रारब्धम् अस्मिन् कीबोर्ड् मध्ये Hall magnetic axis तथा fine-tuned trigger key travel इति विशेषता अस्ति।मूल्यं १३० अमेरिकीडॉलर् (IT House note: सम्प्रति प्रायः ९३३ युआन्) अस्ति ।


रिपोर्ट्-अनुसारं, अयं कीबोर्डः K2 परिवारस्य डिजाइनं निरन्तरं करोति, यस्य आयामाः 320.5mm x 126.2 x 30.1 (40.7) mm सन्ति, एतत् कृष्ण/श्वेत-विषय-रङ्गं, काष्ठ-धान्य-लिबास-डिजाइनं च स्वीकुर्वति 1KHz इत्यस्य दरः, तथा च समग्रभारः 965 ग्रामः ।


अस्मिन् कीबोर्ड् हॉल चुम्बकीय अक्षस्य उपयोगं करोति, तथा च बटन् चुम्बकीयरूपेण अभिलेखयित्वा चालयितुं शक्यते यत् सटीकं मेलनं प्राप्तुं उपयोक्तारः ट्रिगर कीलयात्रायाः अनुकूलनं कर्तुं शक्नुवन्ति, यत् 0.1-3.8 मि.मी. तस्मिन् एव काले कीबोर्डः हॉट्-स्वैप-योग्य/पूर्ण-की-रोलोवरं समर्थयति, शाफ्ट-शरीरं कारखाने स्वयमेव स्नेहितं भवति, तथा च अनुभूतिः तुल्यकालिकरूपेण मृदुः भवति, अग्रे खण्डे ४० ग्रामस्य दबावः भवति, पृष्ठभागस्य च अधः भवति out at 60 grams आयुः १५ कोटिगुणं भवति ।