2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुरुचिपूर्णं लघु गृहम्
यदा डिजाइनरः आगतः तदा स्वामिना पूर्वमेव उष्णतया प्रविष्टः आसीत्, तस्य जीवनदर्शनस्य आवश्यकतां विना नूतनं, सुरुचिपूर्णं च दृश्यते स्म विशेषतया यत् दृष्टिगोचरं तत् अस्ति यत् गृहे एकः प्रियः बिडालः अपि निवसति यत् एतत् न केवलं गृहे अनन्तं मजां योजयति, अपितु, अद्वितीयेन लघुतायाः, प्रियतायाः च सह, ऊर्जा-बचने, व्यय-प्रभावी च बिडालः अभवत् .धनस्य आदर्शः सहचरः । बिडालाः स्वतन्त्राः सन्तुष्टाः च भवन्ति, तेषां केवलं बिडालस्य कूपस्य, जलस्य, भोजनस्य च सरलं आपूर्तिः आवश्यकी भवति यद्यपि स्वामिना यदा कदा व्यस्तः भवति तथा च सप्ताहं यावत् तस्य सह गन्तुं समयः नास्ति तथापि सः अवकाशेन सन्तुष्टः च भवितुम् अर्हति, शान्ततया गृहे चपलतां जीवनशक्तिं च प्रविश्य।
अस्य प्रकरणस्य डिजाइनं सरलतायाः सारस्य पालनम् अस्ति । वर्णमेलनस्य दृष्ट्या उच्चस्तरीयधूसरवर्णस्य उपयोगः मुख्यवस्तुरूपेण भवति, विद्यमानाः आन्तरिकवर्णाः चतुराईपूर्वकं एकीकृताः येन आरामदायकं आरामदायकं च जीवनवातावरणं निर्मितं भवति, येन जनाः व्यस्ततायाः अनन्तरं गृहस्य उष्णतां शान्तिं च पूर्णतया आरामं कुर्वन्ति, आनन्दं च प्राप्नुवन्ति
तलयोजनां दृष्ट्वा अयं यूनिट् स्वस्य वर्गाकारस्य सौन्दर्यं दर्शयति वासगृहं बालकनी-भोजनालयेन सह सुचारुतया सम्बद्धम् अस्ति, उत्तरतः दक्षिणपर्यन्तं पारदर्शी गतिशीलं च रेखां निर्माति प्रत्येकं क्षेत्रं चतुराईपूर्वकं खिडकीदृश्यस्य डिजाइनमध्ये एकीकृतं भवति यत् सम्पूर्णं गृहं प्रकाशेन पूरितं भवति, सुचारुवायुप्रवाहः च भवति, अत्र निवासस्य आरामः दुगुणः भवति शय्यागृहाणि, पाकशालाः, स्नानगृहाणि च इत्यादिषु कार्यात्मकस्थानेषु केवलं समीचीनः क्षेत्रानुपातः भवति, यत् न केवलं कार्याणां पूर्णतां सुनिश्चितं करोति, अपितु जीवनस्य सुविधां आरामं च सुधरयति।
प्रवेशद्वारे वामभागे रूढिगतं जूतामन्त्रिमण्डलं शान्ततया तिष्ठति, धूसरवर्णीयमन्त्रिमण्डले समानवर्णस्य पाषाणकाउण्टरटॉप् अस्ति, यत् निम्न-कुंजी अस्ति, फैशन-आकर्षणं च भवति तलं ग्रे-बनावटयुक्तैः तलचटाईभिः पक्की अस्ति तथा च सुवर्णाधारयुक्तेन जूता-परिवर्तन-मलेन सह युग्मितम् अस्ति, यत् यात्रायाः कृते सुलभं भवति, आधुनिकशैलीं च निर्वहति त्रयः सरलाः धूसरवर्णाः च हुकाः दक्षिणे भित्तिषु चतुराईपूर्वकं जडिताः सन्ति ते न केवलं भित्तिं सुन्दरं कुर्वन्ति अपितु ते सहजतया पुटं तुच्छवस्तूनि च लम्बयितुं शक्नुवन्ति। भित्तिः धूसरभित्तिआच्छादनेन आच्छादिता अस्ति, समग्रगृहवर्णाः च सामञ्जस्यपूर्णाः एकीकृताः च, मृदुः स्थिराः च सन्ति, असाधारणशैलीं दर्शयन्ति
आवासीय कक्षं
वासगृहे श्वेतवर्णीयः त्रिपीठयुक्तः सोफा स्वस्य शान्तं शान्तं च रूपेण स्वस्य असाधारणं स्वादं दर्शयति यत् इदं कालातीतं भवति तथा च जनान् कदापि न श्रान्तं करोति। हाउंडस्टूथ् एकलसोफायाः सह युग्मितं कलात्मकं वातावरणं त्रिविमसौन्दर्यं च परस्परं सम्बद्धं भवति समग्रं वातावरणं आरामदायकं सुखदं च, सरलं तथापि स्वाभाविकम्। सोफा पृष्ठभूमिभित्तिः 3D वॉलपेपरेन सावधानीपूर्वकं अनुकूलितं भवति, यत् चतुराईपूर्वकं स्थानिकं आयामं दृग्गतरूपेण विस्तृतं करोति तथा च वासगृहं अधिकं गहनं त्रिविमं च दृश्यते।
काफीमेजस्य उपरि क्षैतिजपट्टिकायुक्तः धूसरवर्णीयः कलशः, अनियमितस्फटिकालङ्कारः च परस्परं पूरयति, असाधारणं स्वभावं दर्शयति तयोः ऊर्ध्वता स्तब्धाः सन्ति, चतुराईपूर्वकं स्थानिकपदानुक्रमस्य भावः निर्माय, प्रत्येकं दृष्टिः कलात्मकभोगपूर्णा भवति।
कृष्णा अलमारयः चतुराईपूर्वकं भित्तिमध्ये एकीकृताः सन्ति, यस्मिन् कृष्णशुक्लयोः अमूर्तचित्रं लोहपुष्पभूषणं च न केवलं चतुराईपूर्वकं वितरणपेटिकां आच्छादयति, अपितु वर्णस्य सामञ्जस्यपूर्णं एकतां अपि प्राप्नोति, तत्क्षणमेव गृहस्य शैलीं सुधारयित्वा शैल्याः स्पर्शं योजयित्वा रुचिपूर्णम्। पार्श्वे एकः सुडौलः संकुचितः च मेजदीपः कृशरेखाभिः सुरुचिपूर्णतया अलङ्कृतः अस्ति, यत् न केवलं स्थानस्य रक्षणं करोति, अपितु अन्तरिक्षस्य बनावटं अद्वितीयसौन्दर्येन परिवर्तयति, यत् नेत्रेभ्यः प्रियं भवति
वासगृहे झूमरस्य डिजाइनः अद्वितीयः अस्ति, यत्र उपरि, अधः, वामं, दक्षिणं च विस्तृताः बल्बाः सन्ति, स्पष्टस्तराः सन्ति, येन अन्तरिक्षे त्रिविमतायाः भावः भवति लघुगोजपर्देषु मृदुप्रकाशः प्रकाशते, येन गृहे उष्णं आरामदायकं च वातावरणं निर्मीयते । अस्मिन् समये प्रियः बिडालः सोफे आरामेन शयानः अस्ति, स्वस्य आलस्यमुद्रायां शान्ततया प्रेक्षते अयं दृश्यः उष्णः सुन्दरः च अस्ति, येन जनाः उष्णतां मत्तं च अनुभवन्ति।
तलम् गहरे धूसरवर्णीयघनवर्णीयकालीनैः प्रशस्तं भवति, जटिलतां परित्यज्य प्राकृतिकं सरलं च रूपेण सौम्यं आरामदायकं च स्पर्शानुभवं निर्माति। कॉफी-मेजस्य डिजाइनं सरलं परिष्कृतं च अस्ति, मेजस्य उपरिभागः च सुकुमार-रङ्ग-प्रौद्योगिक्या अलङ्कृतः अस्ति, यत् अन्तरिक्षस्य उत्तमशैलीं प्रकाशयति शुद्धः धूसरः बिडालः हाउंडस्टूथ् सोफे आरामेन कुञ्चितः भवति तस्य वर्णः समग्रगृहे न केवलं उष्णः दृश्यः भवति, अपितु अपरिहार्यः परिवारस्य सदस्यः अपि भवति, असीमितजीवनशक्तिं मज्जां च योजयति।
अयं बिडालः अत्यन्तं विनयशीलः, शुद्धः अविकृतः च फरः, स्पर्शने स्निग्धः सुकुमारः, निर्दोषतापूर्णः च अस्ति, येन सः प्रियः भवति यदा मृदुतया कुहूकुहू कृत्वा "म्याऊ" इति शब्दं आह्वयति तदा तत्क्षणमेव हृदयतारं स्पृशति, प्रियतायाः अतिप्रवाहितं भवति, जनान् अनन्तं कोमलतां च अनुभवति
एकः सुरुचिपूर्णः अद्वितीयः च टीवी-मन्त्रिमण्डलः शुद्ध-श्वेत-पृष्ठभूमि-भित्तिं पूरयति, यत् न केवलं स्थानस्य समग्र-स्वभावं वर्धयति, अपितु स्वस्य अद्वितीय-आकर्षणेन सह दृश्य-केन्द्रं भवति, येन नेत्राणि हर्तुं कठिनं भवति
बिडालस्य नेत्राणि तारा इव स्फुरन्ति, सर्वदा आकर्षकं प्रकाशं विसृजन्ति, तस्य सौन्दर्येन जनान् मत्तं कुर्वन्ति । कदाचित् ते दूरं प्रेक्षन्ते, गहनचिन्तने निमग्नाः इव कदाचित् नेत्राणि परिवर्त्य अस्माकं प्रत्येकं चालनं कौतुकेन अवलोकयन्ति तेषां निर्दोषता, प्रियता च जनान् प्रेम्णा अविस्मरणीयान् च अनुभवति।
भोजनालयः
भोजनालयस्य उपरि लम्बमानः झूमरः स्वस्य उत्तमेन संकुचितेन च रूपेण स्वस्य अद्वितीयं आकर्षणं दर्शयति । कृष्णस्य, श्वेतस्य, सुवर्णस्य च चतुरः संयोजनः न केवलं अन्तरिक्षस्य फैशनयुक्तं वातावरणं प्रकाशयति, अपितु अवान्ट-गार्डे-फैशनस्य भावः अपि योजयति, भोजनसमयं अधिकं सुरुचिपूर्णं असाधारणं च करोति
भोजनकक्षस्य वासगृहस्य च मध्ये वर्णसीमा चतुराईपूर्वकं उपयुज्यते यत् स्थानिकक्षेत्रद्वयं स्पष्टतया विभज्यते । भोजनमेजस्य डिजाइनः अद्वितीयः अस्ति, संगमरमरस्य काउण्टरटॉपस्य समर्थनं कुर्वन्तः ठोसकाष्ठपादाः सन्ति, यत् स्थिरं सुरुचिपूर्णं च अस्ति, यत् चिकनी-रेखा-सरलोइन्-कुर्सिभिः सह युग्मितम् अस्ति, ये मृदुः तथापि दृढाः सन्ति, समग्रशैली आधुनिकः तथापि सौम्यः अस्ति, आधुनिकं निर्माति तथा सामञ्जस्यपूर्णं भोजनवातावरणं।
भित्तिषु अलङ्कृतस्य कमानयुक्तस्य अलङ्कारिकदर्पणस्य अद्वितीयः डिजाइनः अस्ति कृष्णचक्रं रजतदर्पणं च न केवलं फैशनप्रवृत्तेः नेतृत्वं करोति, अपितु निवासस्य समग्रशैलीं स्वादं च सूक्ष्मतया वर्धयति, यत् नेत्रयोः आकर्षकम् अस्ति।
शयनकक्ष
शान्तधूसरवर्णीयशय्याकक्षे जैतुनस्य हरितवर्णीयस्य विशालस्य शय्यायाः स्पर्शः प्रवर्तते, यः चतुराईपूर्वकं एकरसतां भङ्गयति, स्तरं, बनावटं च योजयति, तथा च शान्तं दूरगामीं च विश्रामवातावरणं निर्मातुं उष्णतां ताजगीं च योजयति , परन्तु असाधारणं स्वादं अपि प्रदर्शयति, यत् अस्य उच्चस्तरीयशैलीं आश्चर्यजनकम् अस्ति। शय्यायाः उपरि "स्फुमेटो" अलङ्कारिकं चित्रं लम्बते, सरलब्रशस्ट्रोक् इत्यनेन श्वेततण्डुलपत्रे रेखांकितम्, मसिना हल्केन रञ्जितं च, यत् अन्तरिक्षे सरलं, शान्तं, सुरुचिपूर्णं च मनोदशां योजयति, येन तत् आरामं आरामदायकं च भवति
शय्यायाः विन्यासः श्वेतस्य उच्चश्रेणीयाः च धूसरवर्णस्य स्प्लिसिंग् इत्यनेन कृतः अस्ति, श्वेतवर्णः स्फूर्तिदायकः शुद्धः च भवति, यदा तु धूसरः सौम्यः शान्तः च भवति, येन प्रकाशस्य छायायाः च मध्ये उष्णतायाः उष्णतायाः च स्पर्शः भवति कक्षस्य एकस्मिन् कोणे कोटस्य रैकः शान्ततया तिष्ठति तस्य डिजाइनं अलङ्कारं व्यावहारिकतां च द्वयोः उपरि बलं ददाति, येन गृहजीवनं उष्णतायां परिष्कारेण च परिपूर्णं भवति ।
अध्ययनम्
अध्ययनकक्षे भित्तिपुस्तकालयाः सम्पूर्णगृहस्य वर्णानाम् अनुसारं सावधानीपूर्वकं अनुकूलिताः सन्ति, सामञ्जस्यपूर्वकं मिश्रणं कुर्वन्ति । कृष्णवर्णीयमेजस्य उष्णतां न हास्यन् प्रबलः आधुनिकः स्वादः अस्ति, येन अन्तरिक्षे शान्ततायाः स्पर्शः योजितः । अत्रत्यं वातावरणं गृहस्य स्वामिनः कृते अनुरूपं आध्यात्मिकं निवासस्थानं इव अस्ति, जनाः पुस्तकसमुद्रे, अथवा मसिस्य स्प्लैश-समुद्रे निमग्नाः न भवन्ति, शान्तिं आरामं च आनन्दयन्ति, यत् असाधारणं आरामदायकं च भवति .
चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति