2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमियन न्यूज रिपोर्टर झांग जिओडी
खाद्यसुरक्षायाः बीजउद्योगस्य पुनर्जीवनरणनीतयः च सन्दर्भे सिटिकसमूहेन स्वस्य कृषिक्षेत्रस्य विन्यासे अधिकप्रयत्नाः कृताः।
अद्यतने, Longping High-tech (000998, SZ) इत्यनेन घोषितं यत् कम्पनी CITIC Agricultural Science and Technology Co., Ltd Agriculture"), CITIC Group इत्यस्य सहायककम्पनी, प्रतिशेयरं 7.87 युआन् संग्रहीतुं योजनां करोति। मूल्यं पूर्णतया सदस्यतां प्राप्तम् अस्ति।
घोषणायाः अनुसारं अस्मात् निजीस्थापनात् प्राप्तं सर्वं शुद्धं आयं, निर्गमनव्ययस्य कटौतीं कृत्वा, लॉन्पिंग हाई-टेक् बैंकस्य ऋणस्य परिशोधनार्थं, कार्यपुञ्जस्य पूरकत्वेन च उपयुज्यते।
Longping High-tech इत्यनेन उक्तं यत् धनस्य अस्य निजीस्थापनस्य माध्यमेन सः कम्पनीयाः पूंजीसंरचनायाः अनुकूलनं कर्तुं शक्नोति, उच्चगुणवत्तायुक्तस्य अनुसंधानविकासनिवेशस्य, परिचालनविकासस्य औद्योगिकसमायोजनस्य च कृते कम्पनीयाः वित्तीयशक्तिं वर्धयितुं शक्नोति, तथा च बीज-उद्योगे कम्पनीयाः अग्रणीस्थानं अधिकं वर्धयितुं शक्नोति .
आधिकारिकजालस्थलस्य अनुसारं लॉन्गपिंग हाई-टेक् इत्यस्य स्थापना १९९९ तमे वर्षे अकादमीशियन युआन् लॉन्गपिंग इत्यनेन मुख्यप्रायोजकरूपेण कृता आसीत् एषः एकः प्रमुखः घरेलुबीज-उद्योगः उद्यमः अस्ति यः प्रजननं, प्रजननं, प्रचारं च एकीकृतवान् २००० तमे वर्षे शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये लॉन्गिङ्ग्-हाइ-टेक्-इत्यस्य सूची अभवत् । २०१६ तमे वर्षे CITIC समूहः Longping High-tech इत्यस्मिन् निवेशं कृत्वा तस्य बृहत्तमः भागधारकः अभवत् Longping High-tech सस्यप्रजननस्य क्षेत्रे CITIC Group इत्यस्य मूलमञ्चः अभवत् ।
लॉन्पिंग हाई-टेक् इत्यनेन उक्तं यत् २०२२ तमे वर्षे लॉन्गपिंग हाई-टेक् इत्यस्य प्रमुखा औद्योगिकसहायककम्पनीनां च चयनं राष्ट्रियबीज-उद्योग-निर्माण-उद्यमानां सूचीयां कृतम्, येन राष्ट्रिय-खाद्य-सुरक्षा-रणनीतिं कार्यान्वितुं "बीज-उद्योग-पुनर्जीवन-कार्याणि" च कार्यान्वितुं मुख्यशक्तिः अभवत् " " .
CITIC समूहेन उक्तं यत्, यदा सः भागं गृहीतवान् तदा आरभ्य सः Longping Hi-Tech इत्यस्य विश्वस्तरीयं बीज-उद्योगसमूहं निर्मातुं प्रतिबद्धः अस्ति, प्रतिवर्षं, सः वैश्विकरूपेण प्रायः 20 कोटि-एकर्-क्षेत्रे, प्रायः 120 मिलियन-एकर्-क्षेत्रे बीजानां प्रचारं करोति घरेलुरूपेण धान्यस्य उत्पादनं २.५ अरब किलोग्रामं वर्धयति तथा च कृषकाणां आयं १२ अरब युआन् वर्धयितुं साहाय्यं करोति ।
CITIC Group इत्यनेन उक्तं यत् Longping Hi-Tech इत्येतत् अधुना वैश्विकबीज-उद्योगस्य शीर्ष-अष्ट-कम्पनीषु प्रविष्टा अस्ति। अस्य संकरतण्डुलबीजव्यापारः विश्वस्य अग्रणीः अस्ति, यस्य घरेलुविपण्यभागः प्रायः २०% भवति विदेशीयविपण्येषु मुख्यतया आफ्रिका इत्यादिषु "बेल्ट् एण्ड् रोड्" इत्यस्य पार्श्वेषु देशेषु क्षेत्रेषु च स्वस्य विन्यासस्य विकासः भवति, विशेषतः फिलिपिन्स्-पाकिस्तानयोः, । यत्र तस्य प्रमुखः विपण्यभागः अस्ति;
घरेलुसंकरमक्काबीजप्रचारक्षेत्रं ६ कोटि एकरं भवति, यस्य विपण्यभागः प्रायः १०% अस्ति; बीजविपणनम् । संकरबाजरा, सूर्यपुष्प, मरिच, ककड़ी इत्यादीनां विशेषाणां नवीनबीजव्यापाराणां च देशस्य सर्वेषु क्षेत्रीयविपण्येषु अग्रणीस्थानं निर्वाहितम् अस्ति
यदि एतत् निर्गमनं सम्पन्नं भवति तर्हि CITIC Agriculture तथा अन्यसहायककम्पनीनां कृते Longping Hi-Tech इत्यस्मिन् CITIC Group इत्यस्य कुलशेयरधारकानुपातः 17.36% तः 25.93% यावत् वर्धते, तथा च shares इत्यस्य अस्य सदस्यतायाः कृते lock-in अवधिः 18 मासाः भविष्यति।
Longping High-tech इत्यनेन उक्तं यत् CITIC Group इत्यस्य Longping High-tech इत्यस्य निजीप्लेसमेण्ट्-शेयरस्य पूर्णसदस्यता राष्ट्रिय-खाद्यसुरक्षा-बीज-उद्योग-पुनर्जीवन-रणनीतिं सक्रियरूपेण कार्यान्वितुं तस्य दृढ-संकल्पं प्रतिबिम्बयति, तथैव कम्पनी-विकास-संभावनासु तस्य दृढ-विश्वासं च प्रतिबिम्बयति |. CITIC समूहेन उक्तं यत् एषा सदस्यता बीज-उद्योग-पुनर्जीवन-कार्ययोजनायाः गहन-कार्यन्वयनस्य आधारेण अस्ति, दीर्घकालीन-निवेशस्य आग्रहं कृत्वा, रोगी-पूञ्जीं कृत्वा, Longping Hi-Tech-इत्यस्य उच्चगुणवत्ता-विकासस्य दृढतया समर्थनं च करोति
२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के व्यापारस्य समापनपर्यन्तं लॉन्गपिंग हाई-टेक् इत्यस्य शेयरमूल्यं १०.०७ युआन् इत्यत्र बन्दं जातम्, येन बहिः चर्चाः आरब्धाः ।
अस्मिन् विषये चान्सन् कैपिटलस्य निदेशकः शेन् मेङ्गः जिमियन न्यूज इत्यस्मै अवदत् यत् सीआईटीआईसी एग्रीकल्चर इत्यस्य योजना उपर्युक्तमूल्यनिर्धारणे सदस्यतां ग्रहीतुं योजना अस्ति, यस्य अर्थः अस्ति यत् पुस्तकस्य लाभः २५% अभवत्। बीजसंशोधनविकासः दीर्घचक्रस्य उद्योगः अस्ति, अस्य निर्धारितनिर्गमनस्य परिमाणं च बृहत् अस्ति , तथा च छूटः रोगीपुञ्जस्य क्षतिपूर्तिं प्रतिबिम्बयति।
उल्लेखनीयं यत् Longping High-tech इत्यनेन बहुवारं उक्तं यत् सः सस्यबीज-उद्योगे निरन्तरं ध्यानं ददाति तथा च श्रेणी-लक्ष्याणां कृते "3+X"-रणनीतिं कार्यान्वयिष्यति, अर्थात् सः... तण्डुलस्य, कुक्कुटस्य, शाकस्य च त्रीणि मूलवर्गाणि, आन्तरिकरूपेण च बाह्यरूपेण च विस्तारं करिष्यामः तथा च २०२५ तमवर्षपर्यन्तं विश्वस्य शीर्षपञ्चबीजकम्पनीषु अन्यतमः भवितुम् रणनीतिकं लक्ष्यं प्राप्तुं प्रयतेम।
विश्वस्य पञ्चानां शीर्ष-उद्योग-कम्पनीनां मानकानुसारं विक्रय-आयः १० अरब-पर्यन्तं भवितुमर्हति ।
एतत् लक्ष्यं प्राप्तुं, अन्तिमेषु वर्षेषु, Longping Hi-Tech इत्यनेन व्ययः न्यूनीकृतः, कार्यक्षमतां च वर्धिता, तथा च क्रमशः अनेकाः अर्धवित्तीयव्यापाराः विनिवेशिताः येषां मुख्यव्यापारेण सह किमपि सम्बन्धः नास्ति, तथा च क्रमशः अनेकाः अधिग्रहीताः लियान्चुआङ्ग, शान्तियन्, सनरुई इत्यादयः उत्कृष्टाः बीज-उद्योग-उद्यमाः ।
अगस्त २०२३ तमे वर्षे Longping Hi-Tech इत्यनेन Longping Agricultural Development Co., Ltd. (अतः "Longping Development" इति उच्यते) इत्यस्य 7.14% भागं प्राप्तुं 800 मिलियनं व्ययितम् समेकित ।
एतेन कदमेन न केवलं अन्तिमेषु वर्षेषु लॉन्गपिंग उच्च-प्रौद्योगिक्याः बृहत्तमः विलयः अधिग्रहणं च निर्मितम्, अपितु लॉन्पिंग-उच्च-प्रौद्योगिक्याः राजस्वस्य स्थितिः एकस्मिन् एव झटके विपर्ययः अभवत्
लॉन्गपिंग विकासः चीनस्य बीज-उद्योगस्य वैश्विकः प्रतिनिधिः अस्ति अस्य मुख्यव्यापारः मक्का-बीजानां अनुसन्धानं विकासं, उत्पादनं, प्रसंस्करणं, विक्रयणं च चीनस्य अतिरिक्तं दक्षिण-अफ्रिका-दक्षिण-अमेरिका च सन्ति विदेशेषु व्यापारः मुख्यतया स्वस्य सहायकसंस्थायाः माध्यमेन भवति Longping ब्राजील ब्राजीलदेशे विदेशेषु कार्यं करोति तथा च ब्राजीलस्य मक्काविपण्ये अग्रणीस्थानं धारयति।
लॉन्पिंग विकासस्य समेकनस्य अनन्तरं लॉन्पिंग विकासः २०२३ तमे वर्षे ९.२२३ अरब युआन् राजस्वं प्राप्स्यति, यत् वर्षे वर्षे २२.४५% वृद्धिः अस्ति, यत् तस्य सामरिकलक्ष्यस्य एकं पदं समीपे अस्ति
परन्तु उल्लेखनीयं यत् नित्यं विलयस्य अधिग्रहणस्य च अस्थिरप्रदर्शनस्य च कारणेन लॉन्पिंग हाई-टेक् इत्यस्य उपरि ऋणस्य अधिकं दबावः जातः।
सार्वजनिकवित्तीयप्रतिवेदनानुसारं २०१९ तः लॉन्गपिंग हाई-टेक् इत्यस्य प्रदर्शने पूर्वस्य तुलने तीव्ररूपेण न्यूनता अभवत्, तस्य आरोपणीयशुद्धलाभस्य क्रमशः २०१९ तमे वर्षे २०२२ तमे वर्षे च हानिः अभवत्, यत्र कुलहानिः १.१३ अरब युआन् अभवत्, यदा तु कुलकारणयोग्यशुद्धलाभः शेषत्रिवर्षं केवलं ३८ कोटि युआन् आसीत् ।
Longping High-tech इत्यस्य पूर्वप्रदर्शनस्य पूर्वानुमानस्य अनुसारं 2024 तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः कारणीयः शुद्धलाभः 90 मिलियनतः 120 मिलियनपर्यन्तं युआन् यावत् भविष्यति तथापि विनिमयहानिवृद्धेः कारणात् तस्याः अशुद्धलाभः अद्यापि भविष्यति २९ कोटितः २२ कोटिपर्यन्तं युआन् यावत् हानिः भवति।
देयतानां दृष्ट्या लॉन्गपिंग हाई-टेक् इत्यनेन अपि स्वीकृतं यत् कम्पनीयाः वर्तमानसंपत्ति-देयता-अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति तथा च वित्तीयव्ययस्य राशिः तुल्यकालिकरूपेण बृहत् अस्ति। २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते लॉन्गिङ्ग् हाई-टेक् इत्यस्य कुलदेयता १६.८९ अर्बं आसीत्, तथा च सम्पत्ति-देयता-अनुपातः ६२.८०% यावत् अभवत्, यत् उद्योगस्य औसतात् ३४.१९% इत्यस्मात् अधिकम् आसीत्
तेषु एकवर्षस्य अन्तः अल्पकालीनऋणं, अचालूऋणं च कुलम् ६.५२ अरब युआन् आसीत्, यदा तु तस्मिन् एव काले तस्य पुस्तकमुद्रानिधिः केवलं ३.०८७ अरब युआन् आसीत्
Longping High-tech इत्यनेन उक्तं यत् कम्पनीयाः सम्प्रति बहु बैंकऋणानि सन्ति तथा च वित्तीयव्ययस्य बृहत् परिमाणं भवति यत् कम्पनीयाः वित्तीयभारं न्यूनीकर्तुं, वित्तीयजोखिमान् न्यूनीकर्तुं, कम्पनीयाः निरन्तर, स्थिरं, स्वस्थं च विकासं सुनिश्चित्य धनसङ्ग्रहस्य आवश्यकता वर्तते।
अनुकरणगणनानुसारम् अस्य निर्गमनस्य समाप्तेः अनन्तरं मार्च २०२४ तमस्य वर्षस्य अन्ते Longping High-tech इत्यस्य सम्पत्ति-देयता-अनुपातः ६२.८०% तः ५८.३४% यावत् न्यूनीकरिष्यते
ऋणदबावस्य अतिरिक्तं लॉन्गपिंग हाई-टेक् इत्यनेन उक्तं यत् बीज-उद्योग-उद्यमानां उच्चगुणवत्ता-विकासाय तथा प्रौद्योगिकी-स्वतन्त्रतायाः आत्मनिर्भरतायाः च वस्तुनिष्ठरूपेण वर्धित-अनुसन्धान-विकास-औद्योगिक-एकीकरणस्य आवश्यकता वर्तते यथा यथा कम्पनीयाः व्यावसायिक-परिमाणः निरन्तरं वर्धते, तथैव माङ्गलिका for working capital will continue to increase, and the funds raised this time will help कम्पनीयाः वित्तीयशक्तिं वर्धयितुं तस्याः मुख्यव्यापारं सुदृढं कर्तुं च।
जिमियन न्यूज इत्यनेन अवलोकितं यत् लॉन्पिंग हाई-टेक् इत्यनेन ७ अगस्त दिनाङ्के संस्थागतसर्वक्षणस्य समये उक्तं यत् कम्पनी सम्प्रति आनुवंशिकरूपेण परिवर्तिते मक्काबाजारे वर्धमानानाम् अवसरानां प्रति सक्रियरूपेण प्रतिक्रियां ददाति, मूलभूतप्रकारानाम् गहनसंशोधनस्य विकासस्य च आग्रहं कुर्वती अस्ति, येन उच्चगुणवत्ता सुनिश्चिता भवति तथा आनुवंशिकरूपेण परिवर्तितानां उत्पादानाम् उत्तमं प्रदर्शनं, तथैव विपण्यस्य उच्चमानकानां पूर्तये सम्पूर्णप्रक्रियायाः सख्तं प्रबन्धनं अनुसन्धानक्षमता च प्राप्तुं शक्यते।
तस्मिन् एव काले लॉन्गपिंग हाई-टेक् इत्यनेन आनुवंशिकरूपेण परिवर्तितानां लक्षणकम्पनीनां वैज्ञानिकसंशोधनसंस्थानां च सह निकटसहकारसम्बन्धाः स्थापिताः येषां कृते व्यापकं कठोरं च विविधतापरीक्षणं कृत्वा प्रजननप्रौद्योगिकीनवाचारस्य गतिः त्वरिता अभवत्, प्रारम्भः च अभवत् उत्तमं स्थिरं च प्रदर्शनं कृत्वा उत्पादानाम् विपण्यं प्रति। यथा यथा आनुवंशिकरूपेण परिवर्तितानां कुक्कुटानां विपण्यप्रवेशः क्रमेण वर्धते तथा तथा विपण्यमागधा निरन्तरं विस्तारिता भविष्यति इति अपेक्षा अस्ति ।