समाचारं

गुआङ्गझौ कथं मर्दनीयम् ? शेन्झेन् चोङ्गकिङ्ग् इत्यस्य कृते उदाहरणं स्थापयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा चर्चा भवति यत् चोङ्गकिंग्-नगरं गुआङ्गझौ-नगरं कथं अतिक्रमितुं शक्नोति, तदा शेन्झेन्-नगरस्य विकास-अनुभवः निःसंदेहं चोङ्गकिंग-नगरं बहुमूल्यं सन्दर्भनमूनां प्रदाति ।

शेन्झेन्-नगरं द्रुतगत्या लघुमत्स्य-ग्रामात् अन्तर्राष्ट्रीय-महानगरं यावत् उन्नतम् अस्ति । शेन्झेन् इत्यनेन अनेके सुप्रसिद्धाः नवीनाः उद्यमाः संवर्धिताः, नवीनतायाः उद्यमशीलतायाश्च सशक्तं वातावरणं निर्मितम् अस्ति । चोङ्गकिंग शेन्झेन् इत्यस्य अनुभवात् शिक्षितुं शक्नोति, प्रौद्योगिकी-नवाचारे निवेशं वर्धयितुं, स्थानीय-नवीन-उद्यमानां सक्रियरूपेण संवर्धनं कर्तुं, अधिक-प्रौद्योगिकी-औद्योगिक-उद्यान-नवाचार-उष्मायन-आधारं च स्थापयितुं, उच्च-स्तरीय-नवीन-प्रतिभान् आकर्षयितुं, स्वतन्त्र-नवाचार-क्षमतासु सुधारं कर्तुं, औद्योगिक-उन्नयनं परिवर्तनं च प्रवर्धयितुं च शक्नोति

विकासप्रक्रियायां शेन्झेन् उच्चप्रौद्योगिकी-उद्योगानाम् विकासाय महत् महत्त्वं ददाति । चोङ्गकिंगः स्वस्य औद्योगिकमूलं लाभं च संयोजयित्वा लक्षितरूपेण रणनीतिकरूपेण उदयमानानाम् उद्योगानां विकासं कर्तुं शक्नोति, यथा नवीनपीढीयाः सूचनाप्रौद्योगिकी, जैवचिकित्सा, उच्चस्तरीयसाधननिर्माणं च नीतिमार्गदर्शनस्य वित्तीयसमर्थनस्य च माध्यमेन एतेषां उद्योगानां समुच्चयः विकासः च प्रतिस्पर्धात्मक औद्योगिकसमूहानां निर्माणार्थं प्रवर्धितः भविष्यति।