समाचारं

ए-शेयर्स् : बैंकस्य स्टॉक्स्, एकः परिचितः दृश्यः!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानबाजारचित्रे एकः अद्वितीयः उज्ज्वलवर्णः शान्ततया प्रफुल्लितः अस्ति, अर्थात् बैंक् आफ् कम्युनिकेशन्स्, एग्रीकल्चरलबैङ्क् आफ् चाइना, औद्योगिक-वाणिज्यिक-बैङ्क् आफ् चाइना इत्यादीनां बैंक-स्टॉकानां दृढता, वैभवः च। यदा शरदऋतुपश्चात् पतितपत्राणां इव विपण्यं दुर्बलं भवति, अधिकांशनिवेशकानां स्थितिप्राप्तिः वर्षाभिः आर्द्रं कागदवत् भवति, प्लवमानहानिलेशान् अभिलेखयति, तदा बैंकस्य स्टॉकाः स्पष्टधारा इव भवन्ति, उपरि तरन्ति, अस्मिन् धुन्धे अल्पसंख्यकाः भवन्ति .भाग्यवान् यः प्रकाशते ।

कल्पयतु यत् विषादपूर्णे निवेशवने तटस्य भण्डाराः तेषां वृद्धानां वृक्षाणां सदृशाः सन्ति येषां शाखाः पत्राणि च वायुना डुलन्ति, परन्तु ते सर्वदा उच्छ्रितमुद्रां धारयन्ति, वायुना सह पतितुं न इच्छन्ति यदि विपण्यभावना ज्वारवत् निवृत्ता भवति चेदपि बैंकस्य स्टॉकाः उच्चस्तरस्य एव तिष्ठन्ति, सुन्दरं परिदृश्यं निर्मान्ति । उच्चस्तरस्य तेषां स्टॉकमूल्यानां उतार-चढावः सुकोरियोग्राफितः वाल्ट्ज इव, सुरुचिपूर्णः, दृढः च, सुधारस्य प्रलोभनं तिरस्कृत्य, यथा विपण्यं प्रति घोषयति यत् "वयं भिन्नाः स्मः" इति।

ये निवेशकाः बुद्धिपूर्वकं बैंक-स्टॉक-उपरि दावं कृतवन्तः, तेषां कृते ते बम्पर-फसलस्य आनन्दं लभन्ते । यदा अधिकांशजना: विपण्यस्य उदासीनतां शोचन्ति तदा एते निवेशकाः बैंक-समूहस्य उत्तम-प्रदर्शनस्य कारणेन स्मितं कुर्वन्ति । बैंक-स्टॉकस्य बलं न केवलं तेषां निवेश-विभागेषु दुर्लभं स्थिरतां योजयति, अपितु मन्दतायाः मध्ये आशायाः प्रकाशं प्रकाशयति, यत् सिद्धयति यत् कठिनतम-समये अपि, ये शान्ततया प्रतीक्षन्ते, तेषां कृते सदैव केचन अवसराः सन्ति | सज्जाः भवन्ति।