समाचारं

किं Xiaofang Pharmaceutical इत्यस्य नूतनं स्टॉक-निर्गमनं नूतनं IPO-नीतिं पादयोः अधः स्थापयति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरभ्य आईपीओ-अनुमोदनदस्तावेजानां विफलता एकान्तघटना नास्ति । अन्ततः यदा चीनप्रतिभूतिनियामकआयोगेन अस्मिन् वर्षे १५ मार्च दिनाङ्के "निर्गमनस्य सूचीकरणस्य च प्रवेशस्य सख्तीपूर्वकं प्रवर्तनं तथा स्रोततः (परीक्षण) सूचीकृतकम्पनीनां गुणवत्तासुधारस्य विषये रायाः" जारीकृताः, तस्मात् आईपीओ-कम्पनीनां आवश्यकतासु परिवर्तनं जातम्, अतः यद्यपि अनेककम्पनीनां आईपीओ-अनुमोदनं प्राप्तम् अस्ति, परन्तु यतः एतत् नूतन-आईपीओ-नीतिभिः सह असङ्गतम् अस्ति, तस्मात् एतादृशानां कम्पनीनां आईपीओ-अनुमोदनं केवलं स्थगितुं शक्यते यद्यपि ते आईपीओ-अनुमोदनं प्राप्नुवन्ति तथापि ते केवलं अनुमोदनस्य अवधिः समाप्ताः इति प्रतीक्षां कर्तुं शक्नुवन्ति

आईपीओ-अनुमोदनं प्राप्तानां आईपीओ-कम्पनीनां मध्ये शङ्घाई-स्टॉक-एक्सचेंज-मुख्य-मण्डले सूचीकृत्य योजनां कृत्वा क्षियाओफाङ्ग-फार्मासिउटिकल्-कम्पनीं एकदा जनमतेन मृत्युदण्डं दत्तवती आसीत् अन्ततः कम्पनीयाः आईपीओ अपि आश्चर्यलाभांशस्य "निकासी" लाभांशस्य च व्यावहारिकसमस्यायाः सामना कर्तुं आवश्यकम् अस्ति ।

परन्तु अस्मिन् वर्षे अगस्तमासस्य ७ दिनाङ्के Xiaofang Pharmaceutical इति संस्था मृत्युरेखातः संघर्षं कुर्वन् आसीत् इति भासते स्म तस्मिन् एव दिने कम्पनी "Prospectus of Intent for Initial Public Offering of Stocks and Listing on the Main Board" इति पत्रिका जारीकृतवती, प्रारम्भे च आरम्भस्य योजनां कृतवती अगस्तमासस्य १५ दिनाङ्के नूतनानां भागानां निर्गमनम्। अस्य कारणात् निवेशकाः पृच्छितुं न शक्नुवन्ति यत् किं Xiaofang Pharmaceutical इत्यस्य नूतनानां भागानां निर्गमनं नूतन IPO नीतौ पदानि स्थापयति?

आईपीओ कम्पनीभ्यः नगदलाभांशस्य पर्यवेक्षणं सुदृढं करणं अस्मिन् वर्षे प्रवर्तितायाः नूतनायाः आईपीओ नीतेः महत्त्वपूर्णः भागः अस्ति। अस्मिन् वर्षे १५ मार्च दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन जारीकृते "निर्गमनस्य सूचीकरणस्य च प्रवेशस्य सख्तीपूर्वकं प्रवर्तनस्य तथा च स्रोततः (परीक्षणस्य) सूचीकरणस्य गुणवत्तायाः सुधारस्य विषये रायाः" इति स्पष्टतया निर्धारितं यत् अस्माभिः अस्य विषये निकटतया ध्यानं दातव्यं यत् कम्पनयः सूचीबद्धाः भवेयुः वा इति सूचीकरणात् पूर्वं आश्चर्यजनकं "निकासी" लाभांशं धारयन्तु एतादृशेषु परिस्थितिषु वयं सख्यं निवारयिष्यामः अन्वेषणं च करिष्यामः, नकारात्मकसूचीप्रबन्धनं च कार्यान्विष्यामः। १२ एप्रिल दिनाङ्के प्रकाशितस्य "नवदेशस्य नवलेखाः" निर्गमन-सूची-व्यवस्थायां अधिकं सुधारं कर्तुं अपि प्रस्तावम् अकरोत्, तथा च निर्गमन-सूचीकरण-नकारात्मक-सूचौ पूर्वसूचीकरण-आश्चर्य-"निकासी"-लाभांशान् अन्य-स्थितीनां च समावेशं कृतवान्