समाचारं

हू योङ्गताई पूर्णकालिकरूपेण लिओनिङ्ग विश्वविद्यालये सम्मिलितवान्, चीनस्य कर-विनिमयदरसुधारस्य परिकल्पने भागं गृहीतवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के लिओनिङ्गविश्वविद्यालयस्य आधिकारिकजालस्थलेन घोषितं यत् अद्यैव,चीनदेशस्य विश्वप्रसिद्धः अर्थशास्त्री, कैलिफोर्नियाविश्वविद्यालये डेविस्-नगरस्य अर्थशास्त्रस्य विशिष्टः प्राध्यापकः च हू योङ्गःविङ्ग थाये WOO आधिकारिकतया लिओनिङ्ग विश्वविद्यालयस्य चीन आर्थिकसंशोधनसंस्थायाः (CERI) पूर्णकालिकप्रोफेसररूपेण लिओनिङ्गविश्वविद्यालये सम्मिलितुं पूर्णकालिकं अनुबन्धं कृतवान्
प्रोफेसर हू योंगताई

हू योङ्गताई इत्यस्य जन्म मलेशियादेशस्य जॉर्जटाउननगरे अभवत् १९७८ तमे वर्षे १९८२ तमे वर्षे अमेरिकादेशस्य हार्वर्डविश्वविद्यालयात् अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् ।अर्थशास्त्रस्य नोबेल्पुरस्कारविजेता वैश्विकविकासविषयेषु प्रसिद्धविशेषज्ञस्य प्रोफेसर जेफ्री सैक्सस्य छात्रः अस्ति

सः सम्प्रति संयुक्तराष्ट्रसङ्घस्य सततविकाससमाधानजालस्य (SDSN) एशियाक्षेत्रस्य उपाध्यक्षः, मलेशियादेशस्य जॉर्जटाउननगरस्य पेनाङ्गमहाविद्यालये विशिष्टसहयोगी, मलयाविश्वविद्यालये आगन्तुकप्रोफेसरः, मलेशियादेशस्य सनवेविश्वविद्यालये आगन्तुकप्रोफेसरः च अस्ति , चीनीसामाजिकविज्ञान-अकादमी-विश्वविद्यालये आगन्तुकः प्राध्यापकः, संयुक्तराज्ये चीनीय-अर्थशास्त्रज्ञसङ्घस्य (CEANA) अंशकालिकः अध्यक्षः, चीनी-अर्थशास्त्रज्ञसङ्घस्य (CES) इत्यादीनां अध्यक्षः च ब्रूकिङ्ग्स् संस्थायां वरिष्ठसहचरः, कोलम्बियाविश्वविद्यालये वैश्वीकरणस्य सततविकासस्य च केन्द्रे पूर्व एशियापरियोजनायाः निदेशकः, मलेशियादेशस्य पेनाङ्गनगरे च नगरीयसंशोधनसंस्थायाः कार्यकारीअध्यक्षः अन्यपदेषु च वरिष्ठः

हू योङ्गताई विश्वस्य अनेकेषु विश्वविद्यालयेषु, शोधसंस्थासु, अन्तर्राष्ट्रीयसंस्थासु च शोधपदं स्वीकृतवान्, यथा सिङ्गापुरस्य दक्षिण एशियासंस्थायाः, इन्डोनेशियादेशस्य सामरिक-अन्तर्राष्ट्रीय-अध्ययनस्य केन्द्रं, लण्डन्-अर्थशास्त्रस्य राजनीतिशास्त्रस्य च विद्यालयः, अन्तर्राष्ट्रीय-मौद्रिकः कोषः, हाङ्गकाङ्गविश्वविद्यालयः, चीनराष्ट्रीयताइवानविश्वविद्यालयः, मलेशिया-रणनीतिक-अन्तर्राष्ट्रीय-अध्ययनसंस्था, सिड्नी-नगरस्य रोव-संस्था, आस्ट्रेलिया-देशस्य, चीनस्य रेन्मिन्-विश्वविद्यालयः इत्यादयः ।

हू योङ्गताई इत्यस्य मुख्यानि शोधदिशा: आर्थिकवृद्धिः स्थायिविकासश्च, स्थूलअर्थशास्त्रं विनिमयदरप्रबन्धनं च, सार्वजनिकअर्थशास्त्रं च सः योजनाकृतस्य आर्थिकसंक्रमणस्य संवैधानिकसुधारस्य च अध्ययनं कुर्वन् अग्रणीः अर्थशास्त्री अस्ति

लिओनिङ्ग विश्वविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं हू योङ्गताई इत्यस्य वैश्विक-पूर्व-एशिया-आर्थिक-वृद्धेः विषये अद्वितीय-अन्तर्दृष्टिः, अनेके रणनीतिक-अग्रगामी, रचनात्मक-विचाराः च सन्ति of International Economics (JIE) अस्य प्रामाणिकपत्रिकासु १८० तः अधिकानि पत्राणि, अनेकानि मोनोग्राफानि च प्रकाशितानि सन्ति । तस्य पत्रं "ए मोनेटरी एनालिसिस् मेथड् फॉर एक्सचेंज रेट् डिटरमिनेशन अण्डर रेशनल एक्सपेक्टेशन्स्-ए केस स्टडी आफ् द यूएस डॉलर अगेन्स्ट् द जर्मन मार्क" इति पत्रं जर्नल् आफ् इन्टरनेशनल् इकोनॉमिक्स (JIE) इत्यनेन विगत ३० वर्षेषु सर्वाधिकप्रभावशालिनां पत्रेषु अन्यतमम् इति मूल्याङ्कितम् .

प्रथमश्रेणीयाः शैक्षणिकमानकानां दूरगामी शैक्षणिकप्रभावेन च हू योङ्गताई शैक्षणिकसमुदाये उच्चप्रतिष्ठां प्राप्नोति सः अनेकेषां अन्तर्राष्ट्रीयशैक्षणिकपत्रिकाणां शैक्षणिकपरामर्शदातृरूपेण कार्यं करोति, तथा च "एशियाई आर्थिकव्यवहारस्य" मुख्यसम्पादकरूपेण कार्यं करोति ", "चीन आर्थिकं व्यापारसंशोधनं च" इत्यस्य मुख्यसम्पादकः, "एशियाई आर्थिकलेनदेन" इत्यस्य मुख्यसम्पादकः च। पत्रिका" उपसम्पादकः ।

सः सदैव वैज्ञानिककठोरतायाः व्यावहारिकप्रयोज्यतायाश्च पालनम् अकरोत्, सैद्धान्तिकनवाचारस्य व्यावहारिकप्रयोगस्य च संयोजने केन्द्रितः अस्ति, तथा च स्थूलअर्थशास्त्रे, विदेशीयविनिमयप्रबन्धने, राज्यस्वामित्वयुक्ते उद्यमपुनर्गठने, व्यापारविषयेषु अनेकेभ्यः राष्ट्रियसरकारविभागेभ्यः अन्तर्राष्ट्रीयसंस्थाभ्यः च बहुमूल्यं निवेशं प्रदत्तवान् तथा वित्तीयक्षेत्रस्य विकासः निर्णयनिर्माणपरामर्शः सल्लाहः च, सः चीनस्य वित्तमन्त्रालयस्य सल्लाहकारसमूहस्य सदस्यः, अमेरिकीकोषविभागस्य सल्लाहकारः, संयुक्तराष्ट्रसङ्घस्य सहस्राब्दस्य पूर्व एशियायाः आर्थिकसल्लाहकारः इति कार्यं कृतवान् परियोजना, मलेशियादेशस्य प्रधानमन्त्रिणः अन्तर्राष्ट्रीयपरामर्शदातृसमूहस्य सदस्यः इत्यादयः।

चीनस्य वित्तमन्त्रालयस्य सल्लाहकारसमूहस्य सदस्यत्वेन हू योङ्गताई चीनस्य करविनिमयदरसुधारस्य परिकल्पने भागं गृहीतवान्, प्रकाशितं "चीनगणराज्यस्य राजकोषीयप्रबन्धनम् आर्थिकसुधारः" (ऑक्सफोर्डविश्वविद्यालयप्रेसः, १९९५) । तदतिरिक्तं सः एशियाई आर्थिकमञ्चस्य (AEP) सह-संस्थापकः अभवत् तथा च "छाया जी-२० कार्यशाला" इत्यस्य सह-आयोजकत्वेन एशिया-विकास-बैङ्कस्य, कोलम्बिया-विश्वविद्यालयस्य पृथिवी-संस्थानस्य च आह्वानं कृतवान्

हू योङ्गताई अन्तर्राष्ट्रीयअर्थशास्त्रसमुदायस्य शीर्षस्थेषु अर्थशास्त्रिषु अन्यतमः अस्ति यः पूर्व एशिया-चीन-विषयेषु अध्ययनं करोति । सामाजिकदायित्वस्य, तत्कालीनमिशनस्य च प्रबलभावनायाः सह सः चीनस्य, मलेशिया-इण्डोनेशिया-देशयोः आर्थिकवृद्धिं विकासं च प्रवर्तयितुं प्रतिबद्धः अस्ति, पूर्व एशियायाः आधुनिकीकरणप्रक्रियायां प्रमुखव्यावहारिकविषयाणां गहनबोधः च अस्ति, यथा मध्यम-आय-जालम्, संक्रमण-अर्थशास्त्रं, विकासः विकासश्च, वैश्वीकरणं च , विनिमयदराः क्षेत्रीय-आर्थिक-भेदाः च इत्यादयः, तथा च अस्य गहनसैद्धान्तिक-आधारः, तीक्ष्ण-अन्तर्दृष्टिः च पूर्व-एशिया-अर्थशास्त्रस्य नियमानाम् गहनं विश्लेषणं सारांशं च कृतवान् विकासः। चीनस्य आर्थिकसुधारस्य धनान्तरसंशोधनस्य च उत्कृष्टयोगदानस्य कारणात् सः "विश्वस्य प्रसिद्धेषु चीनीय-आर्थिकविशेषज्ञेषु अन्यतमः" इति प्रसिद्धः अस्ति

पूर्वं हू योङ्गताई लिओनिङ्ग विश्वविद्यालये आजीवनं मानदप्रोफेसररूपेण नियुक्तः आसीत् सः "आर्थिकवैश्वीकरणस्य पुनर्निर्माणम्: शान्तिपूर्णं समृद्धं च पृथिवीगृहं निर्मातुं" इति शीर्षकेण शैक्षणिकप्रतिवेदनं दातुं विद्यालये आमन्त्रितः आसीत् तथा च "मध्य-आय-जालस्य परिहारः" इति अध्यापितवान् " अर्थशास्त्रे डॉक्टरेट् छात्राणां कृते। course.

उल्लेखनीयं यत् हू योङ्गताई इत्यस्य पूर्णकालिकपरिचयात् पूर्वं लिओनिङ्गविश्वविद्यालयेन विश्वस्य शीर्षस्थस्य स्थूलअर्थशास्त्रज्ञस्य तथा च यूरोपीयविश्वविद्यालयस्य समाचारस्य अर्थशास्त्रविभागस्य प्राध्यापकस्य रसेल डब्ल्यू कूपरस्य नियुक्तेः घोषणा बहुकालपूर्वं कृता -समयः संयोगः । हू योङ्गताई इव रसेल कूपरः अपि लिओनिङ्ग विश्वविद्यालयस्य चीन आर्थिकसंशोधनसंस्थायाः पूर्णप्रोफेसररूपेण कार्यं करोति ।

लिओनिङ्ग विश्वविद्यालयः साहित्यं, इतिहासः, दर्शनं, अर्थशास्त्रं, प्रबन्धनम्, कानूनम्, विज्ञानं, अभियांत्रिकी, चिकित्सा, कला इत्यादीनां विषयाणां व्यापकं विश्वविद्यालयम् अस्ति एतत् राष्ट्रिय "२११ परियोजना" इत्यस्मिन् प्रमुखं विश्वविद्यालयं तथा च राष्ट्रियं "द्विगुणं प्रथमम्- class" construction institution. महाविद्यालयेषु विश्वविद्यालयेषु च अर्थशास्त्रस्य अनुशासनस्य चयनं शिक्षामन्त्रालयस्य "101 योजनायां" कृतम् ।

चीन आर्थिकसंशोधनसंस्था, यत्र हू योङ्गताई रसेलकूपरः च कार्यं कुर्वन्ति, तस्य स्थापना अक्टोबर् २०२२ तमे वर्षे अभवत्, सा च लिओनिङ्गविश्वविद्यालयस्य अन्तर्गतं इकाईवैज्ञानिकसंशोधनसंस्था अस्ति संस्था राष्ट्रिय-स्थानीय-आर्थिक-सामाजिक-विकासस्य प्रमुख-निर्णय-आवश्यकतानां सेवां कर्तुं स्वस्य मिशनरूपेण गृह्णाति, तथा च उच्चस्तरीय-वैज्ञानिक-संशोधन-परिणामान् प्राप्तुं लक्ष्यं करोति, एतत् सक्रियरूपेण देशे विदेशे च उत्कृष्टप्रतिभान् आकर्षयति, प्रथमश्रेणीयाः शोधस्य निर्माणं करोति टीम, व्यापकरूपेण लिओनिङ्ग विश्वविद्यालयस्य आर्थिकानुशासननिर्माणस्य सेवां करोति, तथा च विद्यालयस्य सामाजिकप्रभावस्य व्यापकरूपेण सेवां करोति तथा च विद्यालयस्य सामाजिकयोगदानं वर्धयति।

२०२२ तमस्य वर्षस्य अगस्तमासे पेकिङ्गविश्वविद्यालयस्य राष्ट्रियविकाससंशोधनसंस्थायाः पूर्वं दलसचिवः उपाध्यक्षः च आसीत् यु मियाओजी उत्तरदिशि गत्वा लिओनिङ्गविश्वविद्यालयस्य अध्यक्षरूपेण कार्यं कृतवान् यु मियाओजी इत्यस्य मुख्यानि शोधक्षेत्राणि अन्तर्राष्ट्रीयव्यापारः, अन्तर्राष्ट्रीयअर्थशास्त्रं, विकासार्थशास्त्रं च सन्ति । पेकिंग् विश्वविद्यालयस्य राष्ट्रियविकासविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं यू मियाओजी अर्थशास्त्रे प्रबन्धने च अत्यन्तं उद्धृतपत्रैः विश्वस्य शीर्ष १% अर्थशास्त्रिषु अन्यतमः अस्ति पुरस्कार" एतावता । सम्प्रति यु मियाओजी चीन आर्थिकसंशोधनसंस्थायाः अध्यक्षत्वेन युगपत् कार्यं कृतवान् अस्ति ।

चीन आर्थिकसंशोधनसंस्थायाः आधिकारिकजालस्थलस्य अनुसारं संस्थायाः अद्यावधि देशे विदेशे च १० तः अधिकाः सुप्रसिद्धाः विद्वांसः परिचयः कृतः ते दक्षिणकैलिफोर्नियाविश्वविद्यालयात् डेविस्, विस्कॉन्सिन-मैडिसनविश्वविद्यालयात्, विश्वविद्यालयात् स्नातकपदवीं प्राप्तवन्तः वर्जिनिया, दक्षिणकैलिफोर्नियाविश्वविद्यालयः, सिराक्यूजविश्वविद्यालयः, वर्जिनियाविश्वविद्यालयः, यूकेदेशस्य लण्डनव्यापारविद्यालयः, स्पेनदेशस्य बार्सिलोनानगरस्य Universitat Autònoma इत्यादिषु सुप्रसिद्धविदेशीयविश्वविद्यालयेषु तस्य शोधरुचिः अन्तर्राष्ट्रीयव्यापारः, स्थूलअर्थशास्त्रं च समाविष्टम् अस्ति , श्रम अर्थशास्त्र, विकास अर्थशास्त्र, औद्योगिक संगठन, वित्त आदि क्षेत्र। संस्था प्रथमश्रेणीयाः शोधदलस्य निर्माणार्थं प्रतिबद्धा अस्ति तथा च देशविदेशयोः उत्कृष्टप्रतिभानां सक्रियरूपेण नियुक्तिः निरन्तरं करोति।

स्रोतः - पत्रम् (सम्वादकः जियांग जिवेन्)

प्रतिवेदन/प्रतिक्रिया