समाचारं

जापानस्य रैपिडस् पूर्णतया स्वचालितं २ नैनोमीटर् चिप् कारखानम् निर्मातुम् इच्छति, यत् वितरणवेगं २/३ वर्धयितुं शक्नोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् जापानीचिपनिर्माता रैपिडस् इत्यनेन घोषितं यत् उत्तरजापानदेशे यत् चिप् कारखानम् निर्मायते तत् उन्नतकृत्रिमबुद्धिप्रयोगानाम् आवश्यकतानां पूर्तये पूर्णतया स्वचालितं २ नैनोमीटर् चिप् उत्पादनरेखां निर्मातुं रोबोट् तथा कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं करिष्यति। . निक्केई एशियन रिव्यू इत्यस्य अनुसारं कम्पनी आगामिवर्षे २-नैनोमीटर् चिप्स् इत्यस्य आद्यरूपनिर्माणं आरभ्यत इति योजनां करोति, परन्तु शीघ्रमेव २०२७ तमवर्षपर्यन्तं सामूहिकं उत्पादनं न प्राप्स्यति

चित्र स्रोतः Pexels

स्वचालितनिर्माणद्वारा, २.रैपिडस् प्रतियोगिनां एकतृतीयभागं यावत् चिप्-वितरणसमयं कटयितुं शक्नोति इति अपेक्षा अस्ति. कम्पनीयाः कारखानस्य बाह्यसंरचना अस्मिन् वर्षे अक्टोबर्मासे सम्पन्नं भवितुम् अर्हति, ईयूवी-लिथोग्राफी-उपकरणं च दिसम्बरमासे स्थापितं भविष्यति ।

पूर्णतया स्वचालितं कारखानम् अत्यन्तं प्रतिस्पर्धात्मके अर्धचालकनिर्माणक्षेत्रे रैपिडस् इत्यस्य धारं प्राप्तुं साहाय्यं करिष्यति इति अपेक्षा अस्ति। यद्यपि ईयूवी लिथोग्राफी सहितं चिपनिर्माणस्य अग्रभागीयप्रक्रियाः अधिकांशेषु उत्पादनसुविधासु पूर्वमेव अत्यन्तं स्वचालिताः सन्ति, तथापिपरन्तु परस्परसंयोजनं, पैकेजिंग्, परीक्षणं च इत्यादयः पृष्ठभागप्रक्रियाः अद्यापि हस्तश्रमस्य उपरि अत्यन्तं निर्भराः सन्ति. कार्यक्षमतां वर्धयितुं सम्पूर्णं प्रक्रियां स्वचालितं कर्तुं रैपिडस् योजना अस्ति । कम्पनीयाः अध्यक्षः अत्सुयोशी कोइके इत्यनेन उक्तं यत् एतेन अन्यकम्पनीनां समानानां २-नैनोमीटर्-उत्पादानाम् अपेक्षया उच्चतरं प्रदर्शनं द्रुततरं वितरणं च भविष्यति।

रैपिडस् कृते एआइ चिप् उत्पादनस्य त्वरितीकरणं महत्त्वपूर्णं यतः कम्पनी TSMC तथा Samsung इत्येतयोः समयसूचनातः वर्षद्वयं पृष्ठतः अस्ति, ययोः योजना २०२५ तमे वर्षे सामूहिकनिर्माणं आरभ्यत इति । विशेषतः अस्मिन् वर्षे एआइ-त्वरक-विपण्यस्य २५०% वृद्धिः अपेक्षिता इति पृष्ठभूमितः समयः विशेषतया महत्त्वपूर्णः अस्ति ।

यदि रैपिडस् मूल्यस्य गुणवत्तायाः वा त्यागं विना वितरणसमयं महत्त्वपूर्णतया लघु कर्तुं शक्नोति तर्हि सः विपण्यां महत्त्वपूर्णं स्थानं धारयितुं शक्नोति।द्रुततरवितरणं आँकडाकेन्द्रेषु अन्येषु च एआइ-कम्पनीषु अधिकं योजनां परिनियोजनं च लचीलतां आनयिष्यति।

सकारात्मकदृष्टिकोणस्य अभावेऽपि रैपिडस् पूर्णतया कार्यं कर्तुं पूर्वं केषाञ्चन आव्हानानां सामनां करोति । कम्पनी अवदत् यत् २०२५ तमे वर्षे आद्यरूपनिर्माणस्य आरम्भार्थं २ खरब येन् (IT Home Note: वर्तमानकाले प्रायः ९७.७८६ अरब युआन्) आवश्यकं भविष्यति, बृहत्-परिमाणेन सामूहिक-उत्पादने च न्यूनातिन्यूनं ३ खरब येन (वर्तमानं प्रायः १४६.६७९ अरब युआन्) आवश्यकं भविष्यति) यद्यपि जापानसर्वकारेण ९२० अरब येन् प्रतिज्ञा कृता तथापि रैपिडस् इत्यस्य अभिलेखस्य अभावात् निजीकम्पनयः वित्तपोषणस्य अन्तरं पूरयितुं अनिच्छन्तः अभवन् अत्सुयोशी कोइके इत्यनेन स्वीकृतं यत् सम्प्रति कम्पनीयाः कृते निजीवित्तपोषणं प्राप्तुं कठिनं भवति, परन्तु सः सर्वकारीयऋणप्रतिश्रुतिसहितं वित्तपोषणसुविधापरिपाटनानां सक्रियरूपेण प्रचारं करोति।