समाचारं

रूसदेशः कथयति यत् युक्रेनदेशस्य गभीरं भेदनस्य प्रयासं विफलं कृतवान्, युक्रेनदेशः तु बस्तयः नियन्त्रयति इति वदति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, १० दिनाङ्के कुर्स्क-प्रान्तस्य युद्धं च अचलत् ।
रूसी रक्षामन्त्रालयेन १० दिनाङ्के उक्तं यत् युक्रेनसेनायाः रूसीक्षेत्रे प्रवेशस्य प्रयत्नाः निरन्तरं प्रतिहन्ति इति युक्रेनदेशस्य अधिकारिणः अवदन् यत् युक्रेनदेशस्य सेना १० दिनाङ्के कुर्स्क ओब्लास्ट् इत्यस्मिन् न्यूनातिन्यूनं त्रीणि बस्तयः नियन्त्रणं कृतवती।
01:33
रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के घोषितं यत् कुर्स्क-प्रान्तस्य बहुषु क्षेत्रेषु रूसीक्षेत्रे गभीरं प्रवेशार्थं युक्रेन-सेनायाः बहुविध-चलसमूहानां प्रयत्नाः रूसीसेना पराजितवती रूसीसेना "इस्काण्डर्" क्षेपणास्त्रस्य उपयोगेन युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य १५ सेनापतयः कुर्स्क् ओब्लास्ट् इत्यस्य सीमाक्षेत्रे मारितवती । रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-दिशि अन्तिमेषु दिनेषु कुलम् १,१२० जनाः, १४० शस्त्राणि उपकरणानि च हारितानि, येषु २२ टङ्काः, २० बख्रिष्टाः कार्मिकवाहकाः च सन्ति
तस्मिन् एव दिने वर्खोव्ना-राडा-संस्थायाः राष्ट्रियसुरक्षा-रक्षा-गुप्तचर-परिषदः उपाध्यक्षः युरी-मिसुआकिन्-इत्यनेन उक्तं यत् १० दिनाङ्के युक्रेन-सैनिकाः रूसस्य कुर्स्क-प्रान्तस्य न्यूनातिन्यूनं त्रीणि बस्तयः नियन्त्रणं कृतवन्तः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन नियमितरूपेण सायंकालस्य भिडियोभाषणे उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तौ, युक्रेनदेशस्य सेनायाः कार्याणि, युक्रेनदेशस्य सेनायाः रूसीक्षेत्रे अग्रिमस्य च विषये बहुवारं सूचनाः दत्ताः।
रूसः वदति यत् युक्रेनदेशस्य सैन्यविमानं पातितवान्, युक्रेनदेशः अग्रपङ्क्तौ युद्धं भयंकरं इति वदति
तदतिरिक्तं रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के उक्तं यत् रूसीसेनासमूहाः युक्रेनदेशस्य सैन्यकर्मचारिणः शस्त्राणि च विभिन्नेषु मोर्चासु आक्रमणं कृतवन्तः रूसीवायुरक्षाव्यवस्था १६ रॉकेट् अवरुद्ध्य १५३ युक्रेनदेशस्य ड्रोन्-विमानानि पातितवती, येषु ९७ विशेषसैन्येषु आसन् units.
तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धस्य स्थितिविषये सूचनाः प्रकाशिताः यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रे ७२ युद्धानि अभवन्, येषु तृतीयभागः पोक्रोव्स्क्-नगरस्य दिशि अभवत् तदतिरिक्तं रूसीसेना सुमुई-प्रान्तस्य सीमाक्षेत्रेषु आक्रमणानि कृतवती ।
प्रतिवेदन/प्रतिक्रिया