समाचारं

"संक्रमणानां असामान्यवृद्धिः"! WHO चेतयति इति विशेषज्ञाः चेतयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनाः कोरोनासंक्रमणाः पुनः वर्धमानाः सन्ति।
संयुक्तराष्ट्रसङ्घस्य समाचारजालस्य अनुसारं विश्वस्वास्थ्यसङ्गठनेन अद्यैव चेतावनी दत्ता यत् विश्वे नूतनाः कोरोनावायरससंक्रमणाः वर्धन्ते, अतः शीघ्रमेव स्थितिः सुधरति इति संभावना नास्ति। पेरिस-ओलम्पिक-क्रीडायाः समये न्यूनातिन्यूनम् ४० क्रीडकानां नूतन-कोरोना-विषाणुः अन्ये श्वसन-संक्रमणाः च सकारात्मकाः अभवन् ।
चीन-सिंगापुर-स्वास्थ्येन अवलोकितं यत् मम देशे अपि अद्यतनकाले नूतन-कोरोना-रोगस्य संक्रमणस्य दरः वर्धितः अस्ति। चीनस्य रोगनियन्त्रणनिवारणकेन्द्रेण ८ अगस्तदिनाङ्के घोषितस्य जुलैमासे राष्ट्रियनवकोरोनासंक्रमणस्य स्थितिः दर्शयति यत् इन्फ्लूएंजासदृशेषु प्रकरणेषु नवीनकोरोनावायरसस्य सकारात्मकदरः २७ तमे सप्ताहे ८.९% तः ३० तमे सप्ताहे १८.७% यावत् वर्धमानः अस्ति सप्ताहः।
साक्षात्कारं कृतवन्तः विशेषज्ञाः सूचितवन्तः यत् अस्मिन् ग्रीष्मकाले निवेदितप्रकरणानाम् वृद्धिः अवकाशदिनेषु नित्यं जनसंख्यायाः आवागमनं, सीमितस्थानेषु व्यतीतसमयस्य वर्धनं, वायरसस्य उत्परिवर्तनं, कालान्तरे प्रतिपिण्डस्तरस्य न्यूनता, व्यक्तिगतनिवारणनियन्त्रणपरिहारयोः शिथिलता इत्यादिभिः कारकैः प्रभाविता भवितुम् अर्हति
अद्यतनकाले कोविड्-१९-सकारात्मकतायाः दरः निरन्तरं वर्धमानः अस्ति
WHO इत्यस्य महामारी-महामारी-तत्परता-निवारणविभागस्य कार्यवाहकनिदेशिका मारिया वैन केर्खोवः पत्रकारसम्मेलने अवदत् ६ दिनाङ्के जिनेवानगरे।
देशे सर्वत्र सेंटिनल-अस्पतालेषु कोविड्-१९ तथा इन्फ्लूएन्जा-वायरस-सकारात्मकता-दरेषु प्रवृत्तिः। चित्रस्य स्रोतः : चीनरोगनियन्त्रणनिवारणकेन्द्रस्य आधिकारिकजालस्थलम्
मम देशे चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितानां तथ्यानां अनुसारं देशे सर्वत्र सेंटिनेल्-अस्पतालेषु इन्फ्लूएन्जा-सदृश-रोगस्य सकारात्मक-दरः जुलै-मासे निरन्तरं वर्धमानः आसीत् पूर्वजूनमासे इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नूतन-कोरोना-रोगस्य सकारात्मक-दरः अपि किञ्चित् उतार-चढावः अभवत्, वर्धितः च ।
संक्रामकरोगाणां राष्ट्रियचिकित्सासंशोधनकेन्द्रस्य निदेशकः शेन्झेन् तृतीयजनचिकित्सालये अध्यक्षः च लु होङ्गझौ चीन-सिंगापुरस्वास्थ्यस्य साक्षात्कारे उक्तवान् यत् तस्य चिकित्सालये अपि एतादृशी स्थितिः अवलोकिता, नूतनकोरोनावायरसस्य सकारात्मकदरेण च वृद्धिः अभवत् since July this year , ज्वररोगिणां प्रायः २०% भागः । एतेषु नूतनेषु कोरोना-सकारात्मकेषु रोगिषु प्रायः १०% रोगिणां चिकित्सालये प्रवेशस्य आवश्यकता वर्तते, ते च सर्वे अन्यैः अन्तर्निहितरोगैः सह वृद्धाः रोगिणः सन्ति ।
चीन-सिंगापुर स्वास्थ्येन अवलोकितं यत् सामाजिकमञ्चेषु बहवः जनाः अद्यैव "याङ्ग" इति ज्ञापयन्ति, तेषां श्वसनसंक्रमणस्य लक्षणं यथा ज्वरः, कासः, गले वेदना इत्यादयः सन्ति।
ग्रीष्मकाले कोविड-१९ संक्रमणानां असामान्यरूपेण वृद्धिः किमर्थम् अभवत् ?
मारिया वैन केर्खोव् इत्यनेन उक्तं यत् उत्तरगोलार्धस्य ग्रीष्मकाले एतादृशः उच्चः संक्रमणसञ्चारस्य दरः श्वसनवायरसस्य कृते अविशिष्टः अस्ति, ये मुख्यतया शीतलतापमानेषु प्रसारिताः भवन्ति।
"इन्फ्लूएन्जा-विषाणुः इत्यादीनां अन्येषां श्वसन-विषाणुनां प्रसारणे जलवायुः अधिकः प्रभावं करोति, तत्र च स्पष्टः ऋतुत्वं वर्तते। तथापि विद्यमान-दत्तांशैः न्याय्यं चेत्, जलवायुस्य प्रभावः नूतन-कोरोना-विषाणु-प्रसारणे अल्पः भवति, तथा च स्पष्टः नास्ति।" ऋतुत्वम्।" लु होङ्गझौ अवदत् .
दत्तांशनक्शा : तप्तसूर्यस्य अधः यात्रां कुर्वन्तः जनाः। चीन न्यूज सर्विस इत्यस्य संवाददाता झाङ्ग बिन् इत्यस्य चित्रम्
तस्य मतेन ग्रीष्मकाले नूतनस्य कोरोनावायरसस्य संक्रमणस्य दरः अद्यापि उच्चः जनानां गतिवृद्धिः, समागमः च, वायरसस्य उत्परिवर्तनं, व्यक्तिगतनिवारणनियन्त्रणपरिहारयोः शिथिलीकरणं, आन्तरिकवातावरणं च इत्यादिभिः कारकैः प्रभावितं भवितुम् अर्हति "प्रायः ग्रीष्मकाले अधिकाः सामाजिकक्रियाकलापाः यात्राः च भवन्ति, येन वायरसस्य संक्रमणस्य सम्भावना वर्धते। उष्णवायुः इत्यादीनि कारणानि जनाः मुखौटधारणादिषु निवारणनियन्त्रणपरिपाटेषु आरामं कर्तुं शक्नुवन्ति। केचन आन्तरिकस्थानानि अधिककालं यावत् बन्दाः सन्ति तापं च दुर्बलवायुप्रवाहं च भवति, येन जनानां संख्या अधिकं वर्धते” इति ।
चीनी रोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशिता नूतना कोरोनावायरससंक्रमणस्य स्थितिः दर्शयति यत् जुलैमासे मम देशे मुख्याः परिसञ्चरिताः उपभेदाः JN.1 श्रृङ्खला उत्परिवर्तित उपभेदाः XDV श्रृङ्खला उत्परिवर्तित उपभेदाः च आसन्, येषु XDV उत्परिवर्तित उपभेदानाम् अनुपातः वर्धितः।
लु होङ्गझौ इत्यस्य मतं यत् XDV उत्परिवर्तित-उपभेदानाम् अनुपातः वर्धमानः अस्ति, यत् अद्यतन-प्रकरणानाम् वृद्ध्या सह सम्बद्धं भवितुम् अर्हति । विद्यमानाः प्रारम्भिकाः शोधपरिणामाः दर्शयन्ति यत् JN.1 इत्यस्य तुलने अस्य संक्रामकता, रोगजनकता, प्रतिरक्षाचरीक्षमता च महत्त्वपूर्णः परिवर्तनः न अभवत्, तथा च शोधनिष्कर्षाणां कृते अधिकदत्तांशसमर्थनस्य आवश्यकता वर्तते
सः अवदत् यत् कालान्तरे मानवशरीरे प्रतिपिण्डानां स्तरः क्रमेण न्यूनीभवति, येन नूतनकोरोनाविषाणुप्रतिरोधकशक्तिः न्यूनीभवितुं शक्नोति। ग्रीष्मकालीनावकाशे जनानां गतिः, समागमः च वर्धितः, तथैव पर्यावरणं, व्यक्तिगतप्रतिरक्षास्थितिः इत्यादयः कारकाः अपि नूतनकोरोनावायरसस्य प्रसारं प्रभावितं कर्तुं शक्नुवन्ति।
किं अस्माभिः कोविड-19-टीका निरन्तरं प्राप्तव्या?
विश्वव्यापारसंस्था अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् सः ग्रीष्मकाले कोविड्-१९-संक्रमणानां असामान्यवृद्धेः विषये ध्यानं ददातु, अत्यन्तं जोखिमग्रस्तानां समूहानां कोविड्-१९-विरुद्धं टीकाकरणं करणीयम् इति अनुशंसति च।
आँकडा नक्शा : एकः परिचारिका टीकाकारेषु नूतनं कोरोनावायरसस्य टीकं प्रविष्टुं सज्जतां कुर्वती अस्ति। चीन न्यूज सर्विस इत्यस्य संवाददाता लियू झान्कुन् इत्यस्य चित्रम्
अतः, किं अद्यापि सामान्यजनसङ्ख्यायाः कृते कोविड्-१९ टीका निरन्तरं प्राप्तुं आवश्यकम् अस्ति? लु होङ्गझौ इत्यस्य मतेन आधिकारिकविभागैः निर्गतानां टीकाकरणस्य अनुशंसानाम् उपरि ध्यानं दत्त्वा स्वस्य स्वास्थ्यस्य स्थितिः, संसर्गजोखिमाः, स्थानीयमहामारीस्थितेः आधारेण निर्णयाः करणीयाः
"सम्प्रति नूतनः कोरोनावायरसः अद्यापि उत्परिवर्तनं कुर्वन् अस्ति। यद्यपि महामारीयाः स्थितिः तुल्यकालिकरूपेण स्थिरः अस्ति तथापि अद्यापि स्थानीयप्रसारस्य लघुमहामारीणां च जोखिमः वर्तते। नवीनकोरोनावायरसेन टीकाकरणेन संक्रमणानन्तरं गम्भीररोगस्य मृत्युस्य च जोखिमः प्रभावीरूपेण न्यूनीकर्तुं शक्यते तथा च वायरसस्य प्रतिरक्षां वर्धयन्ति।" लु होङ्गझौ व्याख्यायते।
सः परिचयं कृतवान् यत् अद्यतन-अध्ययनेन ज्ञातं यत् वर्तमान-टीका-घटकाः ओमाइक्रोन-उत्परिवर्तित-उपभेदानाम् संक्रमण-इतिहासेन सह मिलित्वा प्रभावीरूपेण भिन्न-भिन्न-ओमाइक्रोन-उत्परिवर्तित-उपभेदानाम् विरुद्धं व्यापक-स्पेक्ट्रम-कुशल-प्रतिपिण्ड-प्रतिक्रियाम् उत्तेजितुं शक्नुवन्ति, येन शरीरस्य कृते उत्तमं रक्षणं प्राप्यते |.
स्रोत |.चीन समाचार संजाल
प्रतिवेदन/प्रतिक्रिया