समाचारं

मम बन्धुस्य नूतनं गृहं तत्त्वतः सुन्दरम् अस्ति यदा अहं तत् दृष्टवान् तदा अहं भावविह्वलः अभवम्, तस्याः गृहे एव स्थातुम् इच्छामि स्म!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अहं मम मातुलस्य नूतनं गृहं गतवान् भ्रमणानन्तरं "इदं गृहं वस्तुतः सुन्दरम्" इति निःश्वसितुं न शक्तवान्।



द्वारे प्रविश्य एव भवन्तः एकं स्निग्धं श्वेतम् जूतामन्त्रिणं पश्यन्ति, यत् अतीव उच्चस्तरीयं दृश्यते; a soft Cotton pads, कठिनदिनस्य अनन्तरं गृहम् आगत्य जूता परिवर्तनार्थं मृदुकपासपट्टिकासु उपविश्य आनन्दः भवति।



भोजनमेजः कुर्सीः च श्वेत-युरोपीय-शैल्याः अत्यन्तं उत्तम-विन्यासैः सह सन्ति;



वासगृहे फर्निचरं भोजनकक्षेण सह अतीव सम्यक् मेलति, येन सम्पूर्णं स्थानं अतीव उत्तमं भवति;



टीवी-मन्त्रिमण्डलं न्यूनं एकरसं कर्तुं मया विशेषतया द्वौ बृहत् गज-आभूषणौ अपि चयनं कृत्वा तेषु केचन हरित-वनस्पतयः स्थापिताः येन सम्पूर्णं वासगृहं दीर्घकालं यावत् टीवी-दर्शनं कृत्वा हरित-वनस्पतयः अवलोकयितुं साधु .



मुख्यशय्याकक्षे स्थापितं वॉलपेपरं मम प्रियं पुष्पदीपं श्वेतराजकुमारीशय्या च पुष्परजतानि च मम "बालिकाहृदयं" यथार्थतया मारयन्ति।



बालकक्षे शय्याः, विशालः भण्डारणस्थानं, शय्यायाः उपरि स्थापिताः बहवः प्रियाः पुतलीः च सन्ति ।



बालकनी विशाला नास्ति, लघुकफीमेजः, आरामदायकौ रतनकुर्सी च मलौ च भवतः अवकाशसमये रतनकुर्सीषु उपविश्य सूर्ये स्नानं कृत्वा दृश्यानि पश्यन् अपि जीवने महती आनन्दः भवति।