समाचारं

कियान ज़ुसेन् जियाओटोङ्ग विश्वविद्यालये आसीत् तदा एकं सम्यक् परीक्षणपत्रं लिखितवान् The neat handright is so rare.

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा एव आदर्शानां शक्तिः ! यथा, किआन् ज़ुसेन् इत्यस्य भविष्यत्पुस्तकेषु महत् प्रभावः आसीत् इति मम मतं यत् जियाओटोङ्ग् विश्वविद्यालये तस्य १०० बिन्दुयुक्तं पत्रं बहवः जनाः दृष्टवन्तः, ततः परं ९६ बिन्दुपर्यन्तं संशोधनं कृतवन्तः यः कोऽपि अस्मिन् विषये परिचितः जानाति यत् किआन् ज़ुसेन् अतीव गम्भीरः व्यक्तिः अस्ति . ९६ इति स्कोरः ।



Qian Xuesen इत्यस्य हस्तलेखः पुस्तकरूपः अस्ति तथा च अद्वितीयः आकर्षणः अस्ति, परन्तु अस्मिन् पत्रे न केवलं चीनीयवर्णाः, अपितु आङ्ग्लवर्णाः, चीनीयः, आङ्ग्लवर्णाः च सन्ति ते सर्वे अतीव संगठिताः अद्वितीयाः च सन्ति सुलेखस्य विशेषतः चीनीवर्णानां बहु प्रभावः अभवत् ।



अस्मात् सम्यक् स्कोरपत्रात् द्रष्टुं शक्यते यत् कठिनलेखेन लिखितानां शब्दानां आघातानां नियन्त्रणं अतीव सिद्धं भवति, सुलेखस्य दृष्ट्या वयं कठोररूपेण स्वयमेव आग्रहं कुर्मः, किं तत् समग्रव्यवस्था वा प्रत्येकं व्यक्तिः शब्दानां व्यवस्थायां गुपनस्य स्पष्टप्रतिध्वनिः भवति, अग्रे पृष्ठे च, व्यवस्था च अतीव संकुचिता भवति तथापि रेखायाः अन्तरं तुल्यकालिकरूपेण विशालं भवति, अतः जनानां कृते आरामदायकं भावः भवति। परन्तु एकप्रकारस्य ताजगी विशिष्टता च भिन्ना कलात्मका अवधारणा।



तस्य पत्रेण सह तुलने यद्यपि महत् अन्तरं वर्तते तथापि एतत् पत्रं जनान् आत्मीयतायाः भावम् अयच्छति वयं सर्वे परीक्षापत्रात् बहिः आगताः, पत्रस्य विषये अस्माकं भावनाः अपि अतीव वास्तविकाः सन्ति उदाहरणं, अस्मान् आन्तरिकं प्रेरणाञ्च दत्तवान्। अस्मिन् विषये भवतः किं मतम् ?