समाचारं

लुकाशेन्को इत्यनेन उक्तं यत् उज्बेकिस्तानस्य ड्रोन्-यानानि श्वेत-कालर-कार्यस्य उल्लङ्घनं कुर्वन्ति, विदेशमन्त्रालयेन च उज्बेकिस्तान-देशेन सह प्रबलविरोधः कृतः ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, अगस्तमासस्य १० दिनाङ्कः मिन्स्कसमाचारः : बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन १० दिनाङ्के उक्तं यत् बेलारूसस्य सशस्त्रसेनाभिः पूर्वसीमायाः उपरि अनेकाः युक्रेनदेशस्य ड्रोन्-यानानि पातितानि। बेलारूसस्य विदेशमन्त्रालयेन उक्तं यत् उज्बेकिस्तानस्य कदमः स्थितिं भृशं वर्धयिष्यति इति, उज्बेकिस्तानदेशेन सह प्रबलविरोधं च कृतवान्

बेल्टा-अनुसारं तस्मिन् दिने लुकाशेन्को इत्यनेन सूचितं यत् युक्रेन-सशस्त्रसेनाः सर्वान् आचार-नियमानाम् उल्लङ्घनं कृतवन्तः, बेलारूसी-वायुक्षेत्रस्य उल्लङ्घनं च कृतवन्तः । सः बेलारूसस्य रक्षामन्त्रालयं, सशस्त्रसेनायाः सामान्यकर्मचारिणं च राष्ट्रियसुरक्षां सुनिश्चित्य तदनुरूपं उपायं कर्तुं निर्देशं दत्तवान् अस्ति। सः बेलारूस्-देशः कस्यापि उत्तेजनस्य प्रतिक्रियां दास्यति इति बोधितवान् ।

बेलारूसी-देशस्य रक्षामन्त्री क्लेनिन् १० दिनाङ्के मीडिया-सञ्चारमाध्यमेषु अवदत् यत् ९ दिनाङ्के १८:१० वादने बेलारूस-देशस्य वायु-रक्षा-सेनायाः युक्रेन-देशात् बेलारूस्-देशं प्रति उड्डीयमानं अज्ञातं उड्डयन-वस्तुं ज्ञातम्, ततः बेलारूस-देशस्य वायुसेना-वायु-रक्षा-सेना च तत्क्षणमेव प्रथम-स्थितौ प्रविष्टवान् -स्तरीय युद्ध तत्परता। वायुलक्ष्याणां श्वेतवायुक्षेत्रं प्रविष्टस्य अनन्तरं श्वेतेन केचन लक्ष्याः नष्टाः । एते लक्ष्याणि आक्रमण-ड्रोन् इति श्वेतवर्णीयः शङ्कते, पतितानां लक्ष्याणां भग्नावशेषस्य अन्वेषणं च प्रचलति । शेषाः ड्रोन्-विमानाः रूस-दिशि उड्डीयन्ते स्म, रूस-देशेन साझा-सूचनानुसारं एते लक्ष्याणि रूस-देशस्य यारोस्लाव्-नगरस्य समीपे निपातिताः

क्लेनिन् इत्यनेन अपि उक्तं यत् लुकाशेन्को इत्यस्य आदेशानुसारं बेलारूसस्य सशस्त्रसेनाभिः गोमेल्-मोजिर्-नगरयोः सामरिकदिशि सैन्यनियोजनं सुदृढं कृत्वा यत्किमपि सम्भाव्यं उत्तेजनं भवति तस्य प्रतिक्रियां दातुं शक्नोति।

बेलारूसस्य विदेशमन्त्रालयेन तस्मिन् एव दिने वक्तव्यं प्रकाशितं यत् युक्रेनदेशस्य आक्रमणस्य ड्रोन्-यानैः बेलारूस-सीमायाः उल्लङ्घनं अतीव गम्भीरं घटना अस्ति इति एते आपराधिककार्याणि नाटकीयरूपेण स्थितिं वर्धयन्ति तथा च अस्मिन् क्षेत्रे वर्तमानसङ्घर्षाणां व्याप्तिम् विस्तारयितुं बेलारूसदेशं सम्मिलितुं च खतरनाकः प्रयासः अस्ति

वक्तव्ये उक्तं यत् यदि द्वन्द्वस्य विस्तारः भवति तर्हि युद्धं सम्पूर्णे क्षेत्रे व्याप्तं भविष्यति, यूरोपीयसङ्घस्य देशेषु च प्रसृतं भविष्यति। बेलारूसस्य विदेशमन्त्रालयः संयुक्तराष्ट्रसङ्घस्य ओएससीई-सङ्घस्य च प्रासंगिकसंस्थाभ्यः अपि च अन्येषां अन्तर्राष्ट्रीयसङ्गठनानां सूचनां दास्यति येषां बेलारूसः अस्य घटनायाः सदस्यः अस्ति। बेलारूसस्य विदेशमन्त्रालयेन बोधितं यत् बेलारूसः स्वस्य आत्मरक्षाधिकारस्य पूर्णतया प्रयोगं करिष्यति तथा च कस्यापि उत्तेजनस्य वा शत्रुतापूर्णस्य वा कार्यस्य समुचितं प्रतिक्रियां दास्यति।

बेलारूसस्य विदेशमन्त्रालयेन तस्मिन् एव दिने बेलारूसदेशे युक्रेनदेशस्य प्रभारी आहूय विरोधपत्रं प्रदत्तम्, यत्र युक्रेनदेशस्य ड्रोन्-विमानैः बेलारूससीमायाः उल्लङ्घनस्य विरुद्धं प्रबलविरोधः कृतः, युक्रेनदेशः अपि तथैव परिहाराय उपायान् कर्तुं प्रवृत्तः भविष्ये एतादृशाः घटनाः ये प्रादेशिकस्थितिं अधिकं वर्धयितुं शक्नुवन्ति। बेलारूसस्य विदेशमन्त्रालयेन विशेषतया दर्शितं यत् "यदि बेलारूस्देशे उज्बेकराजनैतिकमिशनस्य एतादृशानां उत्तेजनानां निवारणे प्रभावः न भवितुम् अर्हति तर्हि बेलारूसः एतत् विषयं उत्थापयितुं शक्नोति यत् मिन्स्कनगरे निरन्तरं स्थातुं उचितं वा इति। (उपरि)