समाचारं

निवेशसल्लाहकारसाप्ताहिकम् : अनेके बङ्काः सुवर्णव्यापारस्य जोखिमानां विषये चेतयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

//एकम्‌साप्ताहिकशीर्षकाणि//

  • अनेके बङ्काः सुवर्णव्यापारस्य जोखिमानां विषये चेतयन्ति
  • निजी प्रतिभूति निवेश कोष संचालन दिशानिर्देश आधिकारिक तौर पर प्रभावी
  • बीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरः "२ युगे" प्रवेशं कर्तुं प्रवृत्तः अस्ति ।
  • निजीसम्पत्तिसंस्थानां पञ्जीकरणस्य उत्साहः निरन्तरं तापयति
  • टेक् स्टॉक्स् इत्यस्मिन् मन्दतायाः मध्यं निवेशसंस्थाः सस्ते स्टॉक्स् स्नैपं कुर्वन्ति

//घरेलू निवेश समाचार//

1、अनेके बङ्काः सुवर्णव्यापारस्य जोखिमानां विषये चेतयन्ति. अपूर्ण-आँकडानां अनुसारं अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं चीन-निर्माण-बैङ्कः, चीन-देशस्य कृषि-बैङ्कः, चीन-बैङ्कः, पिंग-अन्-बैङ्कः इत्यादयः बहवः बङ्काः निवेशकान् स्मारयन्ति यत् "जोखिमनिवारणजागरूकतां वर्धयन्तु, स्थितिं यथोचितरूपेण नियन्त्रयन्तु, पदपरिवर्तनेषु ध्यानं ददतु" इति तथा मार्जिन शेषं समये एव, तर्कसंगतं च निवेशः" इत्यादि। चीनस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्ययं कथयति यत् बहुमूल्यधातुविपण्यं वर्धितायाः अस्थिरतायाः सह जटिलवातावरणस्य सामनां करोति निवेशकानां कृते बाजारस्य पूर्वानुमानक्षमता न्यूनीभूता अस्ति तथा च सम्भाव्यजोखिमाः वर्धिताः।

2、निजी प्रतिभूति निवेश कोष संचालन दिशानिर्देश आधिकारिक तौर पर प्रभावी. अनेकाः निजीइक्विटीकोषाः विद्यमाननिधिसन्धिषु परिवर्तनं कर्तुं आरब्धाः सन्ति, तथा च केषाञ्चन प्रतिभूतिसंस्थानां संरक्षणविभागेषु निजीइक्विटीनिधिभ्यः नेस्टेड् प्रतिबद्धतापत्राणि निर्गन्तुं आवश्यकम् अस्ति उद्योगस्य अन्तःस्थानां मतं यत् "सञ्चालनमार्गदर्शिकाः" विभिन्नप्रबन्धकानां अनुपालनसञ्चालनस्य मानकीकरणे, निवेशकानां हितस्य रक्षणाय, उद्योगस्य स्वस्थपारिस्थितिकीयां पुनः आकारं दातुं, विपण्यस्थिरतायां सुधारं कर्तुं च सहायकाः भविष्यन्ति भविष्ये प्रतिभूतिनिजीइक्विटी उद्योगः उच्चगुणवत्तायुक्तविकासस्य नूतनपदे प्रविशति यत् अधिकं मानकीकृतं व्यावसायिकं च भवति।

3、बीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरः "२ युगे" प्रवेशं कर्तुं प्रवृत्तः अस्ति ।. व्यक्तिगतबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदराणि पुनः न्यूनीकर्तुं प्रवृत्ताः सन्ति, तथा च नूतनानां उत्पादानाम् पूर्वनिर्धारितव्याजदराः आधिकारिकतया "2 युगे" प्रविष्टाः सन्ति, तथा च पूर्वनिर्धारितव्याजदराणां विपण्यव्याजदरेण सह सम्बद्धं कर्तुं गतिशीलसमायोजनतन्त्रं स्थापितं भविष्यति . उद्योगस्य अन्तःस्थानां मतं यत् पूर्वनिर्धारितव्याजदरेण न्यूनीकरणं व्ययस्य न्यूनीकरणाय तथा बीमादायित्वपक्षतः जोखिमान् निवारयितुं आवश्यकः उपायः अस्ति तत्सहकालं पूर्वनिर्धारितव्याजदरेण सह विपण्यव्याजदरेण सह सम्बद्ध्य दीर्घकालीनतन्त्रं स्थापितं भविष्यति उद्योगस्य देयताव्ययस्य लचीलापनं तथा सम्पत्तिप्रबन्धनस्तरस्य सुधारः।