समाचारं

फेकरः अवदत् यत् नूतना मुकुटमहामारी इदानीं गम्भीरसमस्या नास्ति, सज्जीकृताः रणनीतयः प्रभाविणः न अभवन् इति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे एलसीके-ग्रीष्मकालीननियमितसीजनस्य द्वितीयपरिक्रमे टी१ एनएस-विरुद्धं ०-२ इति स्कोरेन पराजितः अभवत् । गतसप्ताहे ते शीर्षस्थाने स्थितेन GEN इत्यनेन सह पराजिताः इति अवगम्यते, परन्तु एनएस अस्मिन् सत्रे अधः दलं वर्तते, फलतः टी1 अद्यापि दुर्भाग्येन पराजितः, उभयक्रीडाः एकपक्षीयौ आस्ताम्। क्रीडायाः अनन्तरं T1 इत्यस्य मुख्यप्रशिक्षकः kkOma, mid laner Faker च मीडियासाक्षात्कारं स्वीकृत्य क्रीडायाः विषये चिन्तनं कृतवन्तौ ।

क्रीडायाः अनन्तरं यदा तस्य विचाराः पृष्टाः तदा kkOma अवदत् यत् मुख्यप्रशिक्षकत्वेन सः स्वयमेव क्रीडायाः सज्जतायां पर्याप्तं कार्यं न कृतवान् इति सः बोधयति यत् अग्रिमक्रीडायाः सज्जता अधिकतया कर्तव्या भविष्यति। फेकरः दर्शितवान् यत् प्लेअफ्-क्रीडायाः पूर्वं बहुकालः अवशिष्टः नास्ति, अद्यतनः क्रीडा तेषां कृते महत्त्वपूर्णा अस्ति, एषा च हानिः दलस्य कृते महती आघातः अस्ति। तदनन्तरं तेषां सर्वं गत्वा पूर्णतया सज्जता भवितुमर्हति।

अस्य क्रीडायाः पराजयस्य कारणं यथा, kkOma स्वीकृतवान् यत् मुख्यं दायित्वं स्वस्य सज्जतायाः अभावे एव अस्ति, भवेत् तत् क्रीडायाः अन्तः वा बहिः वा। फेकरः अपि अवदत् यत् द्वयोः क्रीडायोः वास्तविकस्थितिः तेषां पूर्वक्रीडायाः अपेक्षायाः अनुरूपं नासीत्, टी१ इत्यनेन यत् सज्जीकृतं तत् कार्यं न कृतवान्, येन अन्ततः क्रीडायाः हानिः अभवत्

अग्रिमक्रीडायाः प्रतीक्षां कुर्वन् kkOma इत्यनेन उक्तं यत् अवशिष्टे समये दलेन वर्तमानदोषेषु निरन्तरं सुधारः करणीयः, तदनुसारं च संस्करणानुसारं सज्जता करणीयम्। सः पुनः पूर्वं बहुवारं उल्लिखिते सुधारकार्यस्य उपरि बलं दत्तवान्, यत् T1 पूर्णतया सज्जता आवश्यकी इति मन्यते । फेकरः अवदत् यत् यतः टी-१ इत्यनेन अद्यापि प्लेअफ्-क्रीडायां स्थानं न प्राप्तम्, अतः तेषां सर्वोत्तमं कार्यं कर्तव्यं यत् ते अवशिष्टानां क्रीडाणां कृते सज्जाः स्युः, सफलतया विजयं प्राप्य प्लेअफ्-क्रीडायां गन्तुं च शक्नुवन्ति इति

प्रथमे क्रीडने टी१ इत्यनेन मध्यलेनर् अलोला इति गणः चयनितः, तलमार्गः च सेन्ना-यासुओ-योः संयोजनः आसीत् सम्पूर्णे दलस्य न केवलं एडीसी-इत्यस्य अभावः आसीत्, अपितु कन्दुकं दूरं पातयितुं अधिकसाधनानाम् अभावः अपि आसीत् प्रथमे क्रीडने बीपी-रणनीत्याः विषये कथयन् kkOma इत्यनेन व्याख्यातं यत् ते मूलतः दलयुद्ध-पङ्क्तिं सज्जीकृतवन्तः, परन्तु इष्टं प्रभावं प्राप्तुं असफलाः अभवन्, यस्य परिणामेण असन्तोषजनकाः परिणामाः प्राप्ताः

यदि प्रथमे क्रीडायां पराजयः दुर्बलपङ्क्तिचयनस्य कारणेन अभवत् तर्हि द्वितीयः क्रीडा प्रारम्भिकपदे गोपुरे कूर्दने त्रुटयः अभवन्, येन दलस्य युद्धं जातम् नक्शां पूर्वमेव नष्टं कुर्वन्तु। द्वितीयक्रीडायां प्रदर्शनस्य विषये kkOma इत्यनेन स्वीकृतं यत् T1 इत्यस्य हाले एव स्थितिः पर्याप्तं स्थिरं न अभवत् यद्यपि ते कदाचित् प्रशिक्षणे उत्तमं प्रदर्शनं कृतवन्तः कदाचित् त्रुटयः च कृतवन्तः तथापि अद्यतनः क्रीडा खलु खेदजनकः आसीत्।

अस्मिन् सप्ताहे प्रारम्भे फेकरः कोविड्-१९-कारणात् T1 Championship Skin इवेण्ट्-इत्येतत् न त्यक्तवान्, परन्तु सः अद्यापि NS-विरुद्धे क्रीडायां क्रीडति स्म, सर्वे सदस्याः अपि मुखौटं धारयन्ति स्म । तस्य शारीरिकस्थितेः विषये फेकरः प्रकटितवान् यत् GEN-विरुद्धं क्रीडायाः अनन्तरं तस्य शारीरिकदशा बहु उत्तमः नासीत्, परन्तु यथा यथा समयः गच्छति स्म तथा तथा सः क्रमेण स्वस्थः अभवत् यद्यपि अद्यापि तस्य कोविड्-१९-रोगस्य लक्षणं वर्तते तथापि सः गम्भीरः नास्ति ।

अस्मिन् श्रृङ्खले अन्यः विवादास्पदः बिन्दुः अस्ति यत् टी१ नायकं सेन्ना इत्यस्य चयनं करोति स्म, यस्य अभिनयः प्रायः गुमायुसि इत्यनेन कृतः, परन्तु अस्मिन् समये केरिया इत्यनेन अभिनीतः, ततः यासुओ गुमायुसि इत्यस्य हस्ते समर्पितः यदा पृष्टं यत् प्रथमे क्रीडने गुमायुसि इत्यस्याः यासुओ इत्यस्य क्रीडां किमर्थं कर्तुं दत्तवान् इति तदा kkOma इत्यनेन उक्तं यत् प्रशिक्षणकाले सज्जतायाः आधारेण एषः विकल्पः अस्ति इति। गुमायुसी-केरिया-योः मध्ये यासुओ-प्रवीणतायाः तुलनायाः विषये kkOma इत्यस्य मतं आसीत् यत् उभयोः खिलाडयोः प्रवीणता अतीव उच्चा अस्ति, ते च सकारात्मकं प्रतिक्रियां न दत्तवन्तः

टी१ इत्यस्य एलसीके ग्रीष्मकालीननियमितसीजनस्य त्रयः क्रीडाः अवशिष्टाः सन्ति, तेषां सामना अगस्तमासस्य ११ दिनाङ्के भविष्यति।यदि दलम् एतां श्रृङ्खलां जितुम् अर्हति तर्हि प्लेअफ्-क्रीडायां गन्तुं अधिका सम्भावना भविष्यति। आगामिसप्ताहे तेषां प्रतिद्वन्द्वी KDF तथा FOX इति द्वयोः दलयोः प्लेअफ्-क्रीडायाः आशां वर्तते । अधुना ८ विजययुक्ताः ३ दलाः ७ विजयाः च १ दलाः सन्ति केवलं वक्तुं शक्यते यत् एलसीके प्लेअफ्-क्रीडायाः स्थितिः अद्यापि रोमाञ्चकारी अस्ति ।