समाचारं

रूसी अग्रपङ्क्तिसेनापतिः : कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि नाटो-संस्थायाः नेतृत्वं कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १० दिनाङ्के समाचारः९ अगस्तदिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं चेचनविशेषसेनायाः सेनापतिः रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः च मेजर जनरल् आप्टे अरौडिनोवः मन्यते यत् कुर्स्कदिशि युक्रेनसेनायाः कार्याणि नेतृत्वं कुर्वन्ति नाटो-कमाण्ड्-द्वारा ।
अरौडिनोवः युद्धसञ्चारकर्तृभ्यः अवदत् यत् - "अवश्यं यत् निष्कर्षः कर्तुं शक्यते यत् अस्य कार्यस्य प्रत्यक्षं नेतृत्वं नाटो-कमाण्डेन कृतम् । एषः विषयः निर्विवादः यतः युक्रेन-देशस्य जनाः स्वयमेव एतत् कर्तुं शक्नुवन्ति इति संभावना नास्ति
प्रतिवेदने उक्तं यत् अरौडिनोवः कुर्स्क्-नगरस्य दिशि युद्धं कुर्वन् अस्ति, तत्र बहवः फ्रांसीसी-पोलिश-भाडेकाः सन्ति इति च अवदत् । "सम्प्रति वयं पुष्टिं कृतवन्तः यत् सर्वेषु दिक्षु (यत्र युद्धं तनावपूर्णं भवति) फ्रांसीसी-पोलिश-जनाः बहु सन्ति, अर्थात् (कुर्स्क-दिशि) भाडेकाः बहु सन्ति।
रूसस्य रक्षामन्त्रालयेन ८ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् रूसीसशस्त्रसेनाः रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकाः च कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-मण्डले अन्येषु स्थानेषु च युक्रेन-देशस्य आक्रमणानि अवरुद्धवन्तः इति युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र युक्रेनदेशस्य आरक्षितसैनिकानाम् उपरि रूसीसेना अपि वायुप्रहारं कृतवती । (संकलित/लि रण) २.
प्रतिवेदन/प्रतिक्रिया