समाचारं

प्रसवपूर्वशिक्षा भवितुं प्रसवपूर्वशिक्षां न भवति इति च अन्तरम् एतावत् महत्, गर्भवती मातरः पठित्वा ज्ञास्यन्ति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकजनानाम् जीवनस्तरः क्रमेण सुधरति, जनानां स्वीकृताः अवधारणाः अधिकाधिकं उन्नताः भवन्ति । बहवः युवानः मातापितरः अपि वैज्ञानिकरूपेण बालकानां पालनम् अपि जानन्ति, अतः अधुना बहवः बालपालनसंस्थाः उद्भूताः। बालसंरक्षणसंस्थाभिः सह सम्बद्धा प्रसवपूर्वशिक्षा अस्ति, यस्य अर्थः अस्ति यत् शिशुजन्मात् पूर्वं मातापितरः उदरस्थं भ्रूणं वैज्ञानिकं "शिक्षां" ददति

यतः प्रासंगिकसंशोधनानाम् अनुसारं भ्रूणः खलु उदरस्थे बहिः जगतः शब्दं प्रकाशं च अनुभवितुं शक्नोति, अतः शिशुः बहिः वयं यत् कुर्मः तत् अनुभवितुं शक्नोति

अतः प्रसवपूर्वशिक्षा निष्प्रयोजनम् इति मा मन्यताम्, यतः प्रसवपूर्वशिक्षां प्राप्तानां शिशुनां प्रसवपूर्वशिक्षां न प्राप्तानां च मध्ये महत् अन्तरं भवति, बृहत्तमाः भेदाः च निम्नलिखितबिन्दवः सन्ति

बहवः शिशवः क्षुधार्ते, आर्द्रे, अस्वस्थे वा रोदिष्यन्ति, परन्तु तृप्तौ स्थगयिष्यन्ति । अन्यः विषयः अस्ति यत् भ्रूणकाले शिशुः प्रसवपूर्वशिक्षां प्राप्तवान् इति कारणतः तस्य बोधः उत्तमः भवति यदा यदा सः मातुः पदानि वा स्वरं वा श्रुत्वा रोदनं त्यक्ष्यति। ये शिशवः प्रसवपूर्वशिक्षां प्राप्तवन्तः ते सहजतया सामान्यजीवनस्य दिनचर्याम् विकसितुं शक्नुवन्ति, यथा शयनागमनात् पूर्वं स्वमातुः लोरीगीतं गुञ्जनं श्रुत्वा शीघ्रं निद्रां गच्छति

ये शिशवः प्रसवपूर्वशिक्षां प्राप्तवन्तः ते मानसिकरूपेण स्वस्थाः, भावनात्मकरूपेण च स्थिराः भवन्ति । विशेषतः रात्रौ सुप्ते अल्पं रोदनं भवति ।