समाचारं

कतारदेशः अन्तर्राष्ट्रीयसमुदायस्य आह्वानं करोति यत् इजरायल्-देशेन गाजा-विद्यालयेषु बम-प्रहारस्य तत्कालं अन्वेषणं कुर्वन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, दोहा, १० अगस्त (रिपोर्टरः वाङ्ग कियाङ्ग) कतारस्य विदेशमन्त्रालयेन १० दिनाङ्के एकं वक्तव्यं जारीकृत्य अन्तर्राष्ट्रीयसमुदायेन आह्वानं कृतम् यत् गाजानगरस्य एकस्मिन् विद्यालये इजरायल्-देशस्य बम-प्रहारस्य तत्काल-अनुसन्धानं प्रारब्धं यस्मिन् १०० तः अधिकाः जनाः मृताः जनान्, संयुक्तराष्ट्रसङ्घं च अन्वेषणार्थं स्वतन्त्रं अन्वेषकं प्रेषयितुं अनुरोधं कृतवान् ।

इजरायलस्य बमविस्फोटं “भयानकं नरसंहारः” इति उक्त्वा इजरायलस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रासंगिकसंकल्पानां च प्रकट उल्लङ्घनस्य निन्दां कृत्वा वक्तव्ये। विस्थापितानां जनानां व्यापकं रक्षणं प्रदातुं इजरायलसैनिकाः गाजातः बलात् निष्कासनं कर्तुं च अन्तर्राष्ट्रीयसमुदायेन आह्वानं कृतम्।

प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) मीडियाकार्यालयेन १० दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना गाजा-नगरस्य एकस्मिन् विद्यालये बम-प्रहारं कृतवती यत्र तस्मिन् प्रातःकाले बहुसंख्याकाः विस्थापिताः जनाः निवसन्ति स्म, यत्र १०० तः अधिकाः जनाः मृताः, घातिताः च अभवन् दर्जनशः अधिकाः।

कतार-मिस्र-अमेरिका-देशयोः नेतारः ८ दिनाङ्के सायं संयुक्तवक्तव्ये अवदन् यत् त्रयाणां देशानाम् नेतारः इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के दोहा-नगरे अथवा कैरो-नगरे पुनः वार्ताम् आरभत, येन अवशिष्टाः सर्वेऽपि मतभेदाः पूरयितुं आरभन्ते च सम्झौतां तत्क्षणमेव कार्यान्वयनम्। इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च अस्मिन् मासे १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्। (उपरि)