समाचारं

शॉपिङ्ग् मॉल्स् इत्यत्र नौकरीमेलाः भवन्ति, बीजिंग, तियानजिन्, हेबेइ च १७ स्थलेषु भर्ती "रात्रिबाजाराः" प्रारभ्यन्ते ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के अपराह्णे चतुर्वादने वुकेसोङ्ग वाण्डा प्लाजा इत्यत्र भर्ती "रात्रिविपणनम्" उद्घाटितम् । सप्ताहान्तः आसीत्, मॉलस्य प्रथमतलं च जनसङ्ख्या आसीत् विशेषतः, तथा च ग्राहकाः ये मॉलं गतवन्तः .

इदं "मध्यग्रीष्मकालीननियुक्ति·बीजिंग-तियानजिन्-हेबेई वाण्डा नाइट मार्केट" भर्तीक्रियाकलापः अस्ति यत् बीजिंगनगरपालिकामानवसंसाधनसामाजिकसुरक्षाब्यूरो तथा तियानजिन् तथा हेबेईयोः मानवसंसाधनसामाजिकसुरक्षाविभागैः कुल 17 वाण्डाप्लाजासु एकत्रैव आरब्धा अस्ति बीजिंग, तियानजिन्, हेबेइ च । आयोजनस्य दिने कुलम् १७ स्थलानि स्थापितानि, येषु बीजिंगनगरे हैडियन, चाओयाङ्ग, फेङ्गताई, शिजिङ्गशान्, चाङ्गपिङ्ग्, हुआइरो, यान्किङ्ग्, तियानजिन्-नगरे हेडोङ्ग्, इको-सिटी, हेबेई-प्रान्ते लाङ्गफाङ्ग्-नगरस्य एन्सी, काङ्गझौ-नगरस्य रेन्क्यू-इत्येतत् च सन्ति , बाओडिंग् इत्यस्मिन् फ्यूचर स्टोन्, बाओडिंग् इत्यस्मिन् डिंग्झौ, शिजियाझुआङ्ग युहुआ, शिजियाझुआंग सिन्जी, किन्हुआङ्गदाओ समुद्रबन्दर, तथा ताङ्गशान रोड् इत्यस्य दक्षिणे वाण्डा प्लाजा इत्यनेन एकत्रैव स्थले भर्तीक्रियाकलापाः आयोजिताः वाण्डा प्लाजा इत्यत्र ६०० तः अधिकाः व्यापारिणः निगमप्रतिनिधिः च निवसन्ति , ५,५०० तः अधिकाः अभियंताः, विक्रयप्रबन्धकाः, प्रशासनिकपर्यवेक्षकाः, नवीनमाध्यमसञ्चालकाः इत्यादयः पदं प्रदातुं शक्नुवन्ति ।

नौकरीसाधकाः कार्यमेलायां कम्पनीप्रतिनिधिभिः सह संवादं कुर्वन्ति। बीजिंग न्यूजस्य संवाददाता वाङ्ग गुइबिन् इत्यस्य चित्रम्

ग्राहकाः कार्याणि अन्विष्य शॉपिंग मॉल्स् गच्छन्ति,विशेषतया वणिजानां कृते समीपे एव नियुक्तिः भवति