समाचारं

सः काउण्टी पार्टी समितिसचिवस्य निरीक्षणस्य विषये सूचनां लीक् कृत्वा अयोग्यः अभवत्!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दलस्य देशस्य च कार्यस्य सशक्तविकासः गोपनीयताकार्यस्य दृढप्रतिश्रुतितः अविभाज्यः अस्ति। गोपनीयता-अनुशासनस्य सचेतनतया पालनं दलस्य सदस्यानां कार्यकर्तानां च दायित्वं भवति, दलस्य अनुशासनस्य, राज्यस्य कानूनस्य च आवश्यकता अस्ति
"चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमाः" इति निर्धारयति यत् यः कोऽपि दलसङ्गठनानां अप्रकटितविषयाणां विषये लीकं करोति, प्रसारयति, अथवा पृच्छति वा चोरयति वा यथा कार्यकर्ताचयनं नियुक्तिः च, अनुशासनात्मकसमीक्षा, निरीक्षणं निरीक्षणं च, अन्यसामग्री वा यत् भवितुमर्हति गोपनीयं कृत्वा, परिस्थित्यानुसारं चेतावनी दत्ता वा पक्षतः निष्कासिता अपि भविष्यति।
प्रत्येकं दलस्य सदस्यं कार्यकर्तारं च "पक्षस्य अनुशासनस्य रूढिवादीनां दलस्य रहस्यस्य च सख्यं पालनम्" इति गम्भीरप्रतिज्ञां पूरयितुं, दलस्य राज्यस्य च गोपनीयताव्यवस्थाविनियमानाम् सख्यं पालनम्, व्यावहारिककार्यैः दलस्य प्रति निष्ठां च प्रदर्शयितुं च अवश्यं
अनुशासनस्य उल्लङ्घनं कृत्वा पृष्ठद्वारेण निरीक्षणार्थं गतः सः न्यासी अयोग्यः अभवत्
एकस्य निश्चितनगरस्य नगरपालिकादलसमित्या काउण्टीपक्षसमितेः सचिवस्य चयनस्य निर्णयः कृतः, नगरस्वास्थ्यपरिवारनियोजनायोगस्य निदेशकः ची मौ च संस्थायाः निरीक्षणस्य लक्ष्येषु अन्यतमः आसीत् नगरपालिकादलसमितेः संगठनविभागस्य कार्यक्षेत्रस्य उपनिदेशकः सोङ्ग मौ प्रभारी व्यक्तिः अस्ति । "सङ्गठनगतिशीलतां" समये ग्रहीतुं चि कस्मैचित् सोङ्गं अन्वेष्टुं पृष्टवान्, साहाय्यं प्राप्तुं आशां कुर्वन् । सोङ्गः संस्थायाः निरीक्षणस्य स्थितिं अन्यनिरीक्षणवस्तूनि इत्यादीनि प्रासंगिकानि सूचनानि च चि इत्यस्मै प्रकटितवान्, तस्य कृते सुझावः अपि दत्तवान् ।संगठितजागृतेः अनन्तरं चि इत्यस्य निरीक्षणात् अयोग्यं कृत्वा कठोरदण्डः दत्तः;
गुप्तदस्तावेजानां गुप्तरूपेण छायाचित्रणं कृत्वा नियमानाम् अनुशासनानां च उल्लङ्घनस्य कारणेन ज्ञातिजनाः दण्डिताः आसन्
कस्यचित् नगरस्य न्यायिकस्य अङ्गस्य कर्मचारी माओ गोपनीयसचिवे वेइ इत्यस्मिन् कस्यचित् प्रमुखप्रकरणस्य निबन्धनस्य विषये गोपनीयदस्तावेजं दृष्टवान् । माओ इत्यस्य भगिनी अपि अस्मिन् प्रकरणे सम्बद्धेषु पक्षेषु अन्यतमः आसीत् यत् यथाशीघ्रं भगिन्यै किञ्चित् "आश्वासनं" दातुं माओ स्वस्य मोबाईलफोनेन दस्तावेजस्य प्रथमपृष्ठस्य गुप्तं छायाचित्रं गृहीतवती यदा वेई सज्जः नासीत्, तथा च... तत् WeChat इत्यत्र स्वभगिन्याम् प्रेषितवती, सा च क्रमेण तस्याः कृते चित्रं प्रकरणे सम्बद्धस्य पक्षस्य WeChat समूहाय प्रेषितवती, येन व्यापकं लीकं कृतम् ।घटनायाः अनन्तरं प्रासंगिकाः यूनिट्-समूहाः माओ-महोदयाय दलान्तर्गत-चेतावनीम् प्रशासनिकदोषान् च दत्तवन्तः, तस्य भगिन्यै च गम्भीरं दलान्तर्गत-चेतावनीं प्रशासनिकदोषाणि च दत्तवन्तः
श्वसनकर्तायाः परिचयं लीकं कृत्वा प्रकरणनिबन्धने हस्तक्षेपं कृत्वा दण्डः दत्तः
कस्यचित् नगरस्य अनुशासननिरीक्षणआयोगस्य सचिवः वु इत्यस्मै केन्द्रीयअपराधविरोधी-दुष्टनिरीक्षणसमूहेन गुप्तस्तरेन स्थानान्तरितं वास्तविकनामस्य प्रतिवेदनपत्रं प्राप्तम्, यस्मिन् मुख्यतया नगरस्य उपमेयरस्य निङ्गस्य विषये सुरागः प्रतिबिम्बितः आसीत् , यः गिरोहेषु दुष्टेषु च प्रवृत्तः आसीत् । ततः वू निङ्ग इत्यस्मै प्रतिवेदनपत्रस्य प्रतिलिपिं कृतवान् । पश्चात् निङ्गः जानीतेव स्वस्य आसनसहचरानाम् कृते प्रतिवेदनपत्रं बहिः कृतवान् यत् ते भोजनं कुर्वन्तः पठन्ति, छायाचित्रं च गृह्णन्ति, येन वास्तविकनामस्य प्रतिवेदनपत्रं समाजे प्रसारितम् संवाददातुः परिचयः प्रकाशितः जातः ततः परं सः गङ्गपृष्ठभूमियुक्तस्य संवाददातुः परिवारजनैः चेतावनीम् अयच्छत्, प्रश्नः च कृतः, येन दुष्टः सामाजिकः प्रभावः अभवत्. घटनायाः अनन्तरं २२ सार्वजनिकाधिकारिणः दलस्य अनुशासनेन, सर्वकारीयकार्यैः च दण्डिताः, २ न्यायिक-अभियोजनाय स्थानान्तरिताः च ।
प्रकरण चेतावनी
दलानुशासनस्य, नियमस्य च उल्लङ्घनं न कर्तव्यम्। गोपनीयता अनुशासनं महत्त्वपूर्णं राजनैतिकं अनुशासनं च राजनैतिकनियमं च दलस्य सदस्यैः कार्यकर्तृभिः च गोपनीयता अनुशासनस्य तारं सदैव कठिनं कर्तव्यं, गोपनीयतायाः जागरूकतां प्रभावीरूपेण वर्धयितुं, गोपनीयताकार्यविनियमानाम् सख्तीपूर्वकं पालनं करणीयम्, सदैव स्पष्टं मनः, उच्चस्तरीयं सतर्कता, उत्तरदायित्वं च करणीयम्,। तथा च दृढगोपनीयसुरक्षासुरक्षारेखायाः निर्माणं कुर्वन्तु तथा च कदापि दलानुशासनस्य राज्यकायदानानां च उल्लङ्घनं कुर्वन्तं किमपि न कुर्वन्तु।
कार्यानुशासनस्य कठोरतापूर्वकं पालनं कुर्वन्तु। कार्यकर्तानां चयनस्य नियुक्तेः च विषये, याचिकानां प्रतिवेदनानां च विषयवस्तु, निरीक्षणं निरीक्षणं च यत् सम्प्रति संसाधितं भवति, अद्यापि सार्वजनिकं न कृतम्, या सामग्रीः गोपनीया भवितव्या, तत् गोपनीयं भवितव्यम्।न कोऽपि अन्वेषणं, प्रसारणं, लीकं वा अनुमतम्। न वक्तव्यं न वक्तव्यं न वक्तव्यं न पारयतु ।
लीकस्य जोखिमस्य विरुद्धं सतर्काः भवन्तु। दैनन्दिनकार्य्येषु विद्यमानानाम् लीकेज-जोखिमानां नियमितरूपेण अन्वेषणं, सजगता च आवश्यकम् ।धनस्य भौतिकस्य च प्रलोभनस्य निष्ठायाः "गले" च सचेतनतया प्रतिरोधं कुर्वन्तु, अनुशासनस्य उल्लङ्घनं च "सूचना" प्रदातुं "सम्बन्धान्" विमोचयितुं च निवारयन्तु. अस्माभिः गोपनीयतायाः तलरेखायाः कठोरतापूर्वकं पालनं कर्तव्यं, जनकार्यं पारिवारिककार्यं च अन्तः बहिश्च पृथक् स्थापयितव्यं, सार्वजनिककार्याणां विरुद्धं व्यक्तिगतअपराधं कर्तुं वा महतीं त्रुटिं कर्तुं वा परिहरितव्यम्।
प्रतिवेदन/प्रतिक्रिया