समाचारं

केवलं साक्षात्कारः, किङ्ग्डाओ पूर्वस्कूली शिक्षक महाविद्यालयः ९० पीएचडी छात्राणां नियुक्तिं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर झांग चांग्वेई

अगस्तमासस्य ७ दिनाङ्के किङ्ग्डाओ पूर्वस्कूलीशिक्षकमहाविद्यालयः मुक्तः अभवत्2024 पीएचडी दीर्घकालिक भर्ती ब्रोशर, शिक्षा, प्रबन्धन, कम्प्यूटर विज्ञान, कला, मार्क्सवादी दर्शनं, मनोविज्ञानं च सहितं ३० तः अधिकेषु वर्गेषु ९० पीएच.डी. पञ्जीकरणकालः अधुना १५ नवम्बर् २०२४ दिनाङ्कस्य १६:०० वादनपर्यन्तं भवति । अभ्यर्थिनः पञ्जीकरणार्थं किङ्ग्डाओ पूर्वस्कूली शिक्षकमहाविद्यालयस्य (https://www.qdpec.edu.cn/) वेबसाइट् इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति।

स्रोतः - किङ्ग्डाओ पूर्वस्कूली शिक्षक महाविद्यालयस्य जालपुटम्

अवगम्यते यत् किङ्ग्डाओ पूर्वस्कूली शिक्षक महाविद्यालयः शाण्डोङ्ग प्रान्तीयसर्वकारेण अनुमोदितः कनिष्ठमहाविद्यालयस्तरस्य पूर्णकालिकः सामान्यमहाविद्यालयः अस्ति यत् एतत् किङ्ग्डाओ नगरपालिकासर्वकारस्य प्रत्यक्षतया अन्तर्गतं द्वितीयश्रेणीया जनकल्याणकारीसंस्था अस्ति तथा प्रायः ३०० संकायसदस्याः । विद्यालयः शङ्घाई सहयोगसङ्गठनस्य प्रदर्शनक्षेत्रस्य मूलक्षेत्रे स्थितः अस्ति, यस्य क्षेत्रफलं ५०३.८ एकर् अस्ति, यस्य कुलनिर्माणक्षेत्रं ४३०,००० वर्गमीटर् अस्ति द्वितीयचरणं प्रयोगे स्थापितं परियोजनायाः तृतीयचरणं २०२५ तमे वर्षे सम्पन्नं कर्तुं योजना अस्ति।विद्यालये मानवशिक्षायाः परिमाणं १२,००० छात्राः भविष्यन्ति। विद्यालये सम्प्रति २८ नामाङ्कनप्रमुखाः सन्ति, येषु शिक्षा, गहनानां डिजाइनं मूल्याङ्कनं च, सङ्गणकं, आधुनिकव्यापारः रसदः च, आधुनिकपर्यटनं अवकाशक्रीडासेवाः, भाषा, कला, मीडिया च सन्ति

रिपोर्ट्-अनुसारं विद्यालयेन प्रवर्तिताः प्रतिभाः "किङ्ग्डाओ-पूर्वस्कूली-शिक्षक-महाविद्यालयस्य उच्चस्तरीयप्रतिभा-परिचय-प्रबन्धन-उपायानां (परीक्षण)" अनुपालनं कुर्वन्ति, तेषां जीवन-भत्ता, वैज्ञानिक-संशोधन-स्टार्ट-अप-निधिः, प्रतिभा-आवासः, बाल-नामाङ्कनं,... विद्यालयेन मान्यताप्राप्तेः अनन्तरं अन्ये तदनुरूपाः लाभाः ये नगरस्य प्रासंगिकप्रतिभापरिचयनीतीनां आवश्यकतां पूरयन्ति ते किङ्ग्डाओनगरेण प्रदत्तानां जीवनसहायताया: आवासक्रयणसहायतानीतीनां च आनन्दं लब्धुं शक्नुवन्ति (डॉक्टरेट्-छात्राणां कृते आवाससहायता १,२०० युआन् अस्ति प्रतिव्यक्तिं प्रतिमासं, यत् वर्षत्रयं यावत् प्राप्तुं शक्यते, एकवारं निपटानभत्ता च १५०,००० युआन् भवति) ।

संलग्नम् : 2024 तमे वर्षे किङ्ग्डाओ पूर्वस्कूलीशिक्षकमहाविद्यालयस्य दीर्घकालीन-डॉक्टरेट्-भर्ती-पदानां सारांश-सारणी

प्रतिवेदन/प्रतिक्रिया