समाचारं

एकः पर्यटकः वाङ्ग क्सुन इत्यनेन सह "मम इव कुरूपः" इति फोटों स्थापयित्वा प्रायः दशलाखं पसन्दं प्राप्तवान् वाङ्ग क्सुनः : बाल्यकालात् एव कुरूपत्वस्य तुलने अहं कदापि न हारितवान्।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के वाङ्ग क्सुनः एकं भिडियो स्थापयित्वा तस्य घटनायाः प्रतिक्रियां दत्तवान् यत्र पर्यटकैः तस्य उपहासः कृतः यत् सः स्वेन सह फोटो गृहीतवान् यत् "अहं कियत् कुरूपः अस्मि?"

८ अगस्तदिनाङ्के मध्याह्ने "जिङ्गु मद्यभण्डारः" इति नामकः नेटिजनः "As ugly as me" इति शीर्षकेण वाङ्ग क्सुन इत्यनेन सह मिलित्वा तस्य फोटो स्थापितवान्, यस्य शीर्षकं नेटिजनेभ्यः प्रायः १० लक्षं पसन्दं प्राप्तम्

टिप्पणीक्षेत्रे बहवः नेटिजनाः विनोदं कृतवन्तः यत्, "वाङ्ग क्सुनः प्रतिलेखनं दृष्ट्वा हृदयं विदारितवान्" इति । ९ दिनाङ्के वाङ्ग क्सुनः स्वयमेव नेटिजनस्य टिप्पणीक्षेत्रे उपस्थितः भूत्वा प्रतिवदति स्म यत् "हाहाहा, अहं गतरात्रौ दुःस्वप्नानि दृष्टवान् इति उक्तवान्! भ्राता, सर्वस्मात् अपि अधिकं कुरूपम् अस्ति। बाल्यकालात् अहं कदापि न हारितवान्, परन्तु त्वम् अस्मिन् समये विजयं प्राप्तवान् अपि च, त्वं प्रतिलिपिलेखने वास्तवमेव कुशलः असि ”

पश्चात् वाङ्ग क्सुनः अपि एकं भिडियो स्थापयित्वा प्रतिवदति स्म यत् "अहं कदापि कुरूपतायाः विषये स्पर्धायां न पराजितः! परन्तु! अस्मिन् समये अहं हारम् अददामि..." भिडियोमध्ये वाङ्ग क्सुनः टोपीं धारयित्वा उच्चैः उद्घोषितवान् यत् "केचन जनाः वदन्ति अहं कुरूपः ।

[स्रोतः जिउपाई न्यूज व्यापक]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया