समाचारं

ओलम्पिकस्वर्णपदकसूचौ अमेरिकीदलस्य वर्चस्वं किमर्थं न सुकरम्?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रवृत्तिवार्तानुसारं यथा अपेक्षितं तथा पेरिस् ओलम्पिकस्वर्णपदकस्य शीर्षस्थानस्य युद्धं चीनीय-अमेरिका-दलयोः मध्ये प्रचलति अस्ति द्वौ दलौ क्रमेण अग्रतां गृहीतवन्तौ, प्रत्येकं अधिकतया त्रयः वा द्वौ वा दिवसौ अग्रतां गृहीतवन्तौ ।

अप्रत्याशितरूपेण वैश्विकक्रीडायाः निरपेक्षः आधिपत्यः अमेरिकादेशः कदापि मन्द-उष्णतायाः उच्च-अग्नि-विधेः आरम्भं कर्तुं न शक्तवान्, सर्वाणि आयोजनानि समाप्तुं गच्छन्ति, अद्यापि शीर्षस्थानं अस्थिरम् अस्ति

एकम्‌

एषा प्रवृत्तिः वर्षत्रयपूर्वं टोक्यो-ओलम्पिक-क्रीडायाः सदृशी अस्ति । टोक्यो ओलम्पिकक्रीडा महामारीयाः प्रभावेण प्रभाविता आसीत्, तथा च विभिन्नप्रतिनिधिमण्डलानां ओलम्पिकस्य सज्जता च पीडिता आसीत् अमेरिकनतैरणस्य "परमाणुकन्यायाः" लेडेक्की प्रशिक्षणशिबिरे प्रवेशं कर्तुं असमर्था अभवत्, एकदा च १० मीटर् तः न्यूनदीर्घे पृष्ठाङ्गणस्य पैडलिंग्-कुण्डे अभ्यासं कृतवती

महिलानां १५०० मीटर् फ्रीस्टाइल् स्पर्धायां अद्यावधि २० द्रुततमसमयाः सर्वे लेडेक्की इत्यनेन निर्धारिताः आसन् । चित्र स्रोत विश्व तैरण महासंघ

असाधारणे टोक्यो-ओलम्पिक-क्रीडायां स्तरस्य, आसनस्य च किञ्चित् विकृतिः भवति । पेरिस-ओलम्पिक-क्रीडा प्रथमवारं वैश्विक-महामारी-उत्तर-युगे क्रीडा-क्रीडायाः मार्गे अस्ति इति अमेरिकी-दलस्य प्रदर्शनं उपरिष्टात् आश्चर्यजनकम् अस्ति, परन्तु वस्तुतः तत् उचितम् अस्ति