समाचारं

किं चीनदेशं अमेरिकादेशं च पदकसङ्ख्यायां अतिक्रमितुं कठिनम् अस्ति : अस्माकं प्रतिव्यक्तिं पदकानां संख्या सर्वाधिकं अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा पेरिस् ओलम्पिकक्रीडायाः प्रगतिः भवति तथा तथा ओलम्पिकपदकसूची अपि वास्तविकसमये ताजगीं प्राप्नोति । यद्यपि नित्यं परिवर्तनं भवति तथापि अधिकांशकालं पदकसूची चीन-अमेरिका-आदीनां क्रीडाशक्तीनां नेतृत्वं भवति । कतिपयदिनानि पूर्वं आस्ट्रेलिया-देशस्य संचारमाध्यमेन देशः पदकसूचौ शीर्षस्थानं प्राप्तुं "प्रतिव्यक्तिपदकानाम्" उपयोगः श्रेणीमापदण्डरूपेण कर्तुं विचारः प्रस्तावितः

आस्ट्रेलियादेशस्य समाचारजालस्थलेन "9News" इत्यनेन अगस्तमासस्य ८ दिनाङ्के प्रकाशितेन लेखेन लिखितम् यत् यदि पेरिस् ओलम्पिकक्रीडायां प्रत्येकेन देशेन प्राप्तानां पदकानां संख्यां देशस्य जनसंख्यायाः सह विभक्तं भवति तथा च "प्रतिव्यक्तिं पदकसङ्ख्या" गण्यते तर्हि आस्ट्रेलियादेशः भविष्यति सूचीयाः शीर्षे एकः "संख्या १ दोषः" इति ।

प्रकाशनसमये २.प्रतिकोटिजनाः १५२ पदकानि प्राप्य आस्ट्रेलियादेशः शीर्षस्थाने अस्ति, अन्ये सर्वे देशाः रजसि त्यक्त्वा।

“प्रतिव्यक्ति पदकानि” इति क्रमाङ्कनसूची ।

एतेन गणनेन आस्ट्रेलियादेशे अपि प्रतिव्यक्तिं सर्वाधिकं स्वर्णपदकानां संख्या अस्ति - प्रतिलक्षं आस्ट्रेलियादेशीयान् ०.६६ स्वर्णपदकानि ।

प्रतिव्यक्तिं पदकसङ्ख्यायां स्वर्णपदकसङ्ख्यायां च नेदरलैण्ड्देशः द्वितीयस्थानं प्राप्नोति, यत्र प्रतिकोटिजनाः १.११ पदकानि, ०.५ स्वर्णपदकानि च सन्ति । अन्येषु कश्चन अपि देशः प्रतिकोटिजनानाम् १ पदकस्य औसतं न अतिक्रान्तवान् ।