समाचारं

सः हानवंशस्य आत्मा अस्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः पुरुषः, केवलं ३० जनाः, एकं देशं जित्वा । अद्यत्वे अपि तस्य नाम जनाभिः पूज्यते सः चीनीयजनानाम् गौरवम् अस्ति तथा च सः बान् चाओ अस्ति, यः डिंग्युआन् होउ इति नाम्ना प्रसिद्धः अस्ति । तस्य बहवः मार्मिकाः कथाः सन्ति।

बान् चाओ निर्धनकुटुम्बात् आगत्य बाल्यकालात् एव स्वमातुः सह राजधानीयां निवसति स्म, सर्वकाराय दस्तावेजानां प्रतिलिपिं कृत्वा जीवनयापनं करोति स्म । सः अन्धविश्वासे अपि विश्वासं कृतवान्, एकदा कस्मैचित् स्वस्य भाग्यं कथयितुं पृष्टवान्, परन्तु तस्य परिणामेण सः प्रसिद्धः भूत्वा राजकुमारः भविष्यति इति विश्वासं कृतवान् । हानवंशस्य सम्राट् मिंगः जानाति स्म यत् सः यत्नशीलः, पुत्रवत् च अस्ति, अतः सः तं दस्तावेजानां प्रभारी इति लण्टाई लिङ्गशी इति पदं प्राप्तवान्, परन्तु लघुभूलस्य कारणेन सः एतत् पदं त्यक्तवान्

पश्चात् बान् चाओ पश्चिमप्रदेशेषु दूतेन डौ गु इत्यनेन सह गतः, यस्य उद्देश्यं आसीत् यत् पश्चिमप्रदेशेषु स्थिताः देशाः उत्तरहुनानां समर्थनं न कुर्वन्तु इति सः ३० तः अधिकान् जनान् शान्शान् राज्यम् आनयत्, प्रथमे च तस्य उष्णं स्वागतं कृतवान् तथापि राज्ञः मनोवृत्तिः परिवर्तिता इति सः तीक्ष्णतया आविष्कृतवान्, उत्तरहुनानां हस्तक्षेपस्य विषये सः अनुमानं कृतवान् शानशानराज्यं शरणं दातुं बाध्यं कर्तुं सः स्वजनानाम् नेतृत्वं कृत्वा उत्तरहुनानां दूतानां उन्मूलनं कृतवान्, शानशानराज्यं हानवंशस्य समक्षं समर्पणं कर्तुं बाध्यं कृत्वा आश्चर्यजनकं समर्पणं प्राप्तवान्