समाचारं

अद्यापि वर्षत्रयेण अन्तः लाभं प्राप्तुं संघर्षं कुर्वती रुकी ट्रैवल इत्यस्य सूचीकरणात् प्रथममासे एव तस्य विपण्यमूल्यं २०% अधिकं संकुचितं जातम्।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं स्वस्य गृहनगरे लुओबो कुआइपाओ इत्यस्य आकस्मिकं "विस्फोटं" दृष्ट्वा स्थानीययात्रामञ्चः रुकी ट्रैवलः किञ्चित् लज्जितः भवति यत् अत्र ग्राहकानाम् आधिपत्यं वर्तते। हाङ्गकाङ्ग-शेयर-बजारस्य आधिकारिकतया व्यापाराय सूचीकृतस्य एकमासस्य अनन्तरं आरम्भे एव शेयर-मूल्यं भग्नं जातम्, ततः परं शेयर-मूल्यं पतितम्, येन जनाः शङ्किताः यत् एषः घरेलुः "रोबोटाक्सी-नम्बर-१-समूहः" निवेशकान् राजधानीयां पर्याप्तं विश्वासं न दत्तवान् इति विपणि। रुकी ट्रैवल इत्यस्य मुख्यव्यापारः स्थायिरूपेण विकसितुं शक्नोति वा, नूतनं लाभवृद्धिवक्रं आनेतुं शक्नोति वा इति विषये अपि अनेकानि आव्हानानि सम्मुखीभवति।

सूचीकरणस्य एकमासस्य अन्तः एव विपण्यमूल्यं २०% अधिकं संकुचितम्

९ अगस्तदिनाङ्के रुकी ट्रैवलस्य हाङ्गकाङ्ग-समूहस्य समापनमूल्यं २५.९५ युआन् आसीत्, यस्य विपण्यमूल्यं ५.२९७ अरब युआन् आसीत्, यत् प्रथमदिने सूचीकरणस्य समापनसमये ६.९१९ अरब हॉगकॉग डॉलरस्य विपण्यमूल्यात् २३.४४% न्यूनता अभवत् अस्मिन् समये, रुकी यात्रा सार्वजनिकं भवितुं सम्यक् एकमासपूर्वं आसीत्, तथा च कम्पनी सूचीकरणसमये प्रतिशेयरं HK$35 इति अन्तिमप्रस्तावमूल्येन सह तुलनायां, स्टॉकमूल्ये 25.86% न्यूनता अभवत्

१० जुलै दिनाङ्के रुकी ट्रैवल (०९६८०.एच्के) अन्ततः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अवतरत्, आधिकारिकतया व्यापाराय सूचीकृतः च । परन्तु सूचीकरणस्य प्रथमदिने एव स्टॉकमूल्यं भग्नम्, तस्मिन् दिने १०% अधिकं पतितम् । परदिने कम्पनीयाः शेयरमूल्यं आघातस्य मध्यं ४.७२% वर्धितम्, प्रतिशेयरं ३५.५ हाङ्गकाङ्ग डॉलरं यावत् समाप्तम्, तस्मात् निरन्तरविरामस्य लज्जा परिहृता सूचीकरणस्य तृतीयदिने हाङ्गकाङ्ग-समूहस्य समापनसमये रुकी-ट्रैवलस्य शेयर-मूल्यं HK$34.2 इति ज्ञातम्, यत् अद्यापि जारीमूल्यात् अधिकं नास्ति