समाचारं

कोषबन्धकव्यापारे अनियमिततां लक्ष्यं कृत्वा विक्रेतासङ्घैः क्रमेण कार्यवाही कृता, बन्धकविपण्यं च महत्त्वपूर्णतया "शीतलम्" अभवत् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे चाइना टाइम्स् (chinatimes.net.cn) इति पत्रिकायाः ​​संवाददाता ली मिंगहुई इत्यस्य रिपोर्टिंग्

द्वौ दिवसौ यावत् क्रमशः वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः (अतः “वित्तीयबाजारसंस्थागतनिवेशकानां राष्ट्रियसङ्घः” इति उच्यते) सर्वकारीयबाण्ड्व्यापारस्य उल्लङ्घनस्य निवारणाय गहनदस्तावेजान् जारीकृतवान्

अगस्तमासस्य ७ दिनाङ्के चीनस्य राष्ट्रियबैङ्कस्य प्रतिभूतिनियामकआयोगेन जियांग्सूप्रान्ते चतुर्णां ग्रामीणव्यापारिकबैङ्कानां विषये स्वअनुशासनात्मकं अन्वेषणं प्रारब्धम् यत् सर्वकारीयबाण्ड्बाजारमूल्यानां शङ्कितायाः हेरफेरस्य, लाभहस्तांतरणस्य च कारणम् अस्ति ८ अगस्तदिनाङ्के नेशनल् एसोसिएशन आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल् इन्वेस्टर्स् इत्यस्य आधिकारिकजालस्थलेन प्रकटितं यत् अद्यतने काले केषाञ्चन लघुमध्यम आकारस्य वित्तीयसंस्थानां ऋणलेखानां, व्याजहस्तांतरणादिषु सर्वकारीयबन्धनव्यवहारेषु अनियमितानां कृते अन्वेषणं कृत्वा दण्डः दत्तः।

ततः बन्धकविपणेन सुधारस्य आरम्भः अभवत् । अगस्तमासस्य ८, ९ दिनाङ्केषु कोषबाण्ड्-वायदाः सर्वत्र पतितः, यदा तु स्पॉट्-बाण्ड्-विपण्यस्य उपजः सर्वत्र वर्धितः ।

ज्ञातव्यं यत् अगस्तमासस्य ५ दिनाङ्के १० वर्षीयस्य सर्वकारीयबन्धनसक्रियबन्धकस्य २४००४ इत्यस्य उपजः प्रथमवारं अभिलेखे २.१% तः न्यूनः अभवत् ९ अगस्तदिनाङ्के प्रेससमयपर्यन्तं १० वर्षीयस्य सर्वकारीयबन्धनसक्रियबाण्ड् २४००४ इत्यस्य उपजः २.१९% इति ज्ञातम्, यत् ५ अगस्तदिनाङ्के तस्य न्यूनतमस्य अपेक्षया ११ बीपी (आधारबिन्दुः) अधिकम् आसीत् bond 230023 इति 2.37% इति ज्ञापितं, यत् 5 अगस्तस्य न्यूनतमस्य अपेक्षया अधिकं 5 अगस्तस्य न्यूनतमं 8BP अधिकं जातम्।

संयोजनं मुष्टिप्रहारः सर्वकारीयबन्धकव्यापारस्य उल्लङ्घनानि दर्शयति