समाचारं

काचः चीनस्य परिवर्तनं प्रतिबिम्बयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ जुलै दिनाङ्के हुनान् किबिन् इलेक्ट्रॉनिक ग्लास कम्पनी लिमिटेड् इत्यस्य कर्मचारिभिः उत्पादनपङ्क्तौ उत्पादस्य गुणवत्तायाः निरीक्षणं कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्
सिन्हुआ न्यूज एजेन्सी, चाङ्गशा, ९ अगस्त शीर्षकम् : काचः, चीनस्य परिवर्तनं प्रतिबिम्बयति
सिन्हुआ न्यूज एजेन्सी संवाददाता सु क्षियाओझोउ, झाङ्ग जू, लियू फाङ्गझौ च
१९९० तमे दशके महाविद्यालयात् स्नातकपदवीं प्राप्त्वा मु मेइकियाङ्गः टीवी-प्रदर्शन-उद्योगे कार्यं कृतवान् तस्मिन् समये सीआरटी-प्रौद्योगिक्याः उपयोगः अभवत्, परन्तु तत् शीघ्रमेव पुरातनं जातम् ततः सः एलसीडी-पर्देषु गतवान्, परन्तु एलसीडी-इत्यस्य स्थाने एलईडी-इत्येतत्...
चीनदेशस्य स्थावरजङ्गमस्य उल्लासस्य मध्ये, रात्रौ एव इव, चीनदेशः विश्वे गगनचुंबीभवनानां सर्वाधिकसान्द्रतायुक्तः देशः अभवत्, काचस्य च अभावः आसीत् काचनिर्माणस्य समृद्धः अनुभवः विद्यमानः मु मेइकियाङ्गः हुनान् किबिन् इलेक्ट्रॉनिककाचकम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकरूपेण किबिन् समूहे आगतः ।
हुनान् प्रान्ते लिलिंग्-नगरं हुनान्-जिआङ्ग्क्सी-योः सीमायां लुओक्सियाओ-पर्वतानां पादे स्थितम् अस्ति अन्तिमेषु वर्षेषु "वालुका-अग्नियोः संयोजनस्य" उपयोगेन काचनिर्माणं लिलिंग्-नगरे महत्त्वपूर्णः उद्योगः अभवत् । लिलिंग्-नगरे निवेशं कृत्वा कार्याणि आरब्धवान् किबिङ्ग्-समूहः चीनस्य बृहत्काचनिर्मातृषु अन्यतमः अस्ति अद्यत्वे अपि निर्माण-उद्योगाय काचस्य उत्पादनं करोति, परन्तु सः पारम्परिकः प्रकारः नास्ति
ऊर्जाबचनं, पर्यावरणसंरक्षणं, कीटनियन्त्रणं, सौन्दर्यशास्त्रं च ग्राहकानाम् काचपदार्थानाम् अद्यतनवर्षेषु नवीनमागधाः सन्ति । किबिङ्ग् समूहेन उच्चप्रौद्योगिकीयुक्तसामग्रीयुक्तानां नूतनानां काचपदार्थानाम् एकां श्रृङ्खला विकसिता अस्ति । नवीनतमः द्वारस्य खिडकीकाचः च ९८% यावत् सौरतापं कक्षे प्रवेशं अवरुद्धुं शक्नोति, पराबैंगनी-अवरक्त-किरणं च बहुधा अवरुद्धयति । एतत् देशस्य नूतनविकासरणनीत्याः प्रतिध्वनिं करोति - नवीनता तथा हरितविकासः, उच्चस्तरीयवैज्ञानिकप्रौद्योगिक्याः आत्मनिर्भरतां आत्मनिर्भरतां च प्रवर्धयति, नूतनानां उत्पादकशक्तीनां मुक्तिं च।
इदं नूतनं ऊर्जा-बचत-काचम् अस्ति यत् हुनान् किबिन् इलेक्ट्रॉनिक-काच-कम्पनी-लिमिटेड् (जुलाई-मासस्य २७ दिनाङ्के छायाचित्रं) शोरूम-मध्ये प्रदर्शितम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्
किबिङ्ग-समूहस्य नवीन-उत्पादानाम् अन्तर्गतं ऊर्जा-बचत-काचः, इलेक्ट्रॉनिक-काचः, औषध-काचः च सन्ति । मु मेइकियाङ्गः अवदत् यत् - "वयं सुप्रसिद्धानां घरेलुब्राण्ड्-कृते मोबाईल-फोन-काचस्य निर्माणं कर्तुं आरब्धाः, अपि च सुप्रसिद्ध-कार-ब्राण्ड्-कृते कार-जालक-काचस्य प्रदातुं घरेलु-वाहन-काच-निर्माण-कम्पनीभिः सह सहकार्यं कृतवन्तः । औषधानां विशेष-प्रकृतेः कारणात् विशेष-उच्चः -गुणवत्तायुक्तानां काचपात्राणां आवश्यकता वर्तते यत् एषः क्षेत्रः अपि वयं सक्रियरूपेण अन्वेषयामः ।
तीव्रविपण्यस्पर्धायां लाभं प्राप्तुं नूतनकाचः यथाशक्ति कृशः, दृढः च भवितुमर्हति । मु मेइकियाङ्गः सर्वेषां कृते काचबिन्दुप्रतिरोधपरीक्षां प्रदर्शितवान् । एकेन यन्त्रेण मोबाईलफोनस्य आवरणकाचः मीटर्द्वयस्य ऊर्ध्वतां यावत् उत्थापितः, ततः गुरुत्वाकर्षणस्य प्रभावेण संगमरवरस्य उपरि पातितवान् यत्र किमपि दारणं नासीत् प्रयोगः पुनः कृतः, काचः अपि अक्षतः एव अभवत् ।
एषः जादूप्रदर्शनः नास्ति। विगतदशके चीनस्य सकलराष्ट्रीयउत्पादः दुगुणः अभवत् । व्यापकरूपेण गहनतया अर्थव्यवस्थायाः विविधविकासः प्रवर्धितः अस्ति प्रौद्योगिकीपरिवर्तनं, औद्योगिक उन्नयनं, उच्चगुणवत्तायुक्तानां नवीनानाम् उत्पादानाम् उपभोक्तृणां अपेक्षाः च उद्यमिनः कृते अवसरान् प्रदत्तवन्तः।
"आदौ केचन जनाः अस्माभिः कृतस्य निवेशस्य विषये संशयिताः आसन्, काचः पुरातनः पुरातनः च उत्पादः इति चिन्तयन्। चीनदेशः शीघ्रमेव स्मार्टफोनानां नूतनानां ऊर्जावाहनानां च विश्वस्य बृहत्तमः विपण्यः भविष्यति इति कः चिन्तयिष्यति स्म? नूतनव्यापारस्वरूपेषु नूतनस्य आवश्यकता वर्तते काचः।" मु मेइकियाङ्गः अवदत्।
विगतदशवर्षेषु हुनान् किबिन् इलेक्ट्रॉनिकग्लासकम्पनी लिमिटेड् द्रुतविकासमार्गे प्रवृत्ता अस्ति, किबिन् ग्लासः हुनानप्रान्तस्य लिलिंग्-नगरस्य बृहत्तमः करयोगदानदाता अभवत् किबिङ्ग् समूहः १७,००० कार्याणि प्रदाति, चीनदेशस्य अनेकनगरेषु विदेशेषु अपि सहायककम्पनयः स्थापिताः सन्ति । "एतत् झुझौ-नगरस्य, लिलिंग्-नगरस्य च सर्वकारस्य निजी-उद्यमानां समर्थनस्य, प्रोत्साहनस्य च कारणेन अपि अस्ति।"
इदं हुनान् किबिन् इलेक्ट्रॉनिक ग्लास कम्पनी लिमिटेड् (जुलाई २७ दिनाङ्के छायाचित्रं गृहीतम्) इत्यनेन निर्मितं उत्पादम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली शीन्
चीनीजनाः वसन्त-शरद-कालात् एव २००० वर्षाणाम् अधिककालपूर्वं काचस्य निर्माणं आरब्धवन्तः । परन्तु दीर्घकालं यावत् ऐतिहासिककालं यावत् काचः विलासपूर्णः उत्पादः इति गण्यते स्म, तस्य उपयोगः प्रासादेषु, धनिकपरिवारेषु, धार्मिकेषु अवसरेषु च अधिकतया भवति स्म यूरोपे औद्योगिकक्रान्तिपश्चात् पाश्चात्त्यजनाः अस्मिन् उद्योगे आधिपत्यं कृतवन्तः । १९५० तमे वर्षे ब्रिटिश-सर एलिस्टर् पिल्किङ्गटनः क्रान्तिकारी-फ्लोट्-काच-उत्पादन-प्रक्रियायाः वकालतम् आरब्धवान्, येन विश्वस्य काच-उद्योगस्य समग्र-प्रतिमानं परिवर्तितम्
चीनदेशस्य दूरस्थेषु पर्वतीयक्षेत्रेषु निवसन्तः केचन कृषकाः २०१३ तमे वर्षे लक्षितदारिद्र्यनिवारणस्य आरम्भात् पूर्वं काचस्य उपयोगे कष्टं अनुभवन्ति स्म, केचन च स्वगृहस्य खिडकीनां कागदपत्रं कागदस्य उपयोगं कुर्वन्ति स्म अद्यत्वे चीनदेशस्य ग्राम्यक्षेत्रेषु साधारणकाचैः अथवा द्विस्तरीयैः इन्सुलेटिंगकाचैः अपि जडितानि एल्युमिनियममिश्रधातुद्वाराणि खिडकयः च अतीव सामान्याः अभवन् उच्चगुणवत्तायुक्तजीवनस्य अनुसरणार्थं बहवः जनाः तापनिरोधनम्, तापसंरक्षणं, पराबैंगनीसंरक्षणम् इत्यादिभिः नूतनैः कार्यैः सह उच्चस्तरीयकाचस्य अनुसरणं कर्तुं आरब्धवन्तः
औद्योगिकविकासेन उपभोगस्य उन्नयनेन च चीनीयकम्पनीभिः विपण्यमाङ्गल्याः प्रतिक्रियारूपेण अधिकप्रकारस्य काचस्य उत्पादनं कृतम् अस्ति : बृहत्यात्रीविमानस्य वायुकाचः, काचः यः कागदात् पतलः भवति तथा च तन्तुं कर्तुं शक्यते, काचः यस्य उपयोगः भित्तिरूपेण कर्तुं शक्यते तथा च विद्युत् उत्पादनं कर्तुं शक्यते, काचः यः हीरकात् कठिनतरं भवति, अग्निरोधककाचः यः शतशः डिग्री तापमाने अपि न भग्नः भवति...
किबिङ्ग् समूहेन सौरपटलानां कृते नूतनं काचम् उपयोक्तृभ्यः वितरितम्। उपग्रहाणां कृते विशेषकाचस्य उत्पादनस्य विषये अपि केचन जनाः तस्य समीपं गतवन्तः इति मु मेइकियाङ्गः अवदत् । सु क्षियाओझौ
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया