समाचारं

"पावरबैङ्कः, जलकपः, पुस्तकम्" परिसरे गुप्तगुप्तं "गुप्तं मोबाईलफोनयुद्धम्" कः विजेता अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता जियांग जिक्सुआन संवाददाता हुआंग चोंग
"शक्तिबैङ्काः" येषां शुल्कं ग्रहीतुं न शक्यते, "पुस्तकानि" ये पठितुं न शक्यन्ते, "जलकपाः" च येषां पेयम् प्रायः असम्भवम्... एते उत्पादाः ये ऑनलाइन-शॉपिङ्ग्-मञ्चेषु दृश्यन्ते ते प्रायः सहस्राधिकप्रतियाः किमर्थं विक्रीयन्ते?
वस्तुतः "दैनिक-आवश्यकता" केवलं सतही-वेषः एव अस्ति । केचन विद्यालयस्य छात्राः विद्यालयैः अभिभावकैः च निरीक्षणं परिहरितुं "मोबाइलफोनस्य उपयोगस्य स्वतन्त्रतां" प्राप्तुं परिसरे मोबाईलफोनम् आनयितुं च एतस्य "कलाकृतेः" उपयोगं कुर्वन्ति
प्राथमिकमाध्यमिकविद्यालयस्य छात्रेषु "मोबाईलफोनस्य कलाकृतीनां गोपनम्" किमर्थम् एतावत् लोकप्रियम् अस्ति? एतादृशानां "कलाकृतीनां" विक्रयणस्य उपयोगस्य च कानूनी जोखिमाः के सन्ति? चीनयुवा दैनिकस्य, चीनयुवा दैनिकस्य च संवाददातारः एतस्य साक्षात्कारं कृतवन्तः।
"मोबाईलफोनस्य कलाकृतयः गोपयितुं" बहवः युक्तयः सन्ति ।
अस्मिन् वर्षे फेब्रुवरीमासे लिओनिङ्ग-नगरस्य उच्चविद्यालयस्य छात्रा तान् ज़ुएटोङ्ग् इत्यनेन सामाजिकमञ्चेषु स्वस्य मोबाईल-फोनस्य गोपनार्थं प्रयुक्तं "जल-कपं" स्थापितं यत् एतत् सामान्य-जल-कपम् इव दृश्यते स्म, परन्तु केवलं दूरभाषस्य रूपरेखा अस्पष्टतया भवितुम् अर्हति स्म चषकस्य ढक्कनद्वारा दृश्यते। "मया पावरबैङ्कशैली अपि क्रीतवती, या अपि अतीव उपयोगी आसीत्, परन्तु सा साधारणपावरबैङ्कापेक्षया बृहत्तरम् आसीत्। अहं चिन्तिता आसीत् यत् एतत् आविष्कृतं भविष्यति, अतः अहं तत् विद्यालयं आनेतुं साहसं न कृतवती शिक्षकाः स्वस्य मोबाईल-फोनस्य जाँचं कुर्वन्ति, ते प्रायः जलस्य शीशकानां विषये न चिन्तयन्ति , तुल्यकालिकरूपेण सुरक्षितम्, भवन्तः कपस्य तलम् उद्घाट्य कदापि स्वस्य दूरभाषं ग्रहीतुं शक्नुवन्ति, यत् अतीव सुविधाजनकम् अस्ति।
तान ज़ुएटोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एतानि "कलाकृतयः" सहपाठिभिः अनुशंसितानि, तस्याः बहवः सहपाठिनः तान् उपयुज्यन्ते । "यदा प्रथमवारं मम मोबाईल-फोनम् विद्यालये आनेतुं आरब्धा तदापि अहं घबरामि स्म। कतिपयानि वाराः अविज्ञात-फोनम् आनयित्वा अहं साहसी अभवम्" इति सा अवदत्।
सामाजिकमञ्चे "मोबाइलफोनगोपनीयम्" इति विषयान् अन्वेष्टुम्, ततः बहुसंख्याकाः पोस्ट्-आदयः दृश्यन्ते, अधिकांशं चित्रं दैनिकवस्तूनाम् अस्ति यथा पावरबैङ्कः, जलकपः, दर्पणः, पुस्तकानि इत्यादयः एतेषु वस्तूनि विशेषाणि सन्ति अन्तः निगूढं विभागं मोबाईलफोनं गोपयितुं, येन ते अत्यन्तं शक्तिशालिनः भवन्ति। कश्चन पोस्ट् कृतवान् यत् "भवतः दूरभाषः एवं गोप्य पश्यन्तु कः तत् प्राप्नुयात्" इति ।
एतेषां पोस्ट्-अधः "भण्डारं याचते" "लिङ्क् याचते" इति विषये बहूनां टिप्पणीनां अतिरिक्तं केषाञ्चन उपयोक्तृणां टिप्पण्याः अपि सन्ति यत् "मया व्यक्तिगतरूपेण तस्य परीक्षणं कृतम् अस्ति तथा च कार्यं करोति" तथा च "कः आविष्कृतवान्, एतत् एतावत् विचारणीयः।" संवाददाता कस्मिंश्चित् शॉपिङ्ग् मञ्चे अन्वेषणं कृत्वा ज्ञातवान् यत् सम्बन्धित-उत्पादानाम् चित्राणि वर्णनानि च "मोबाइल-फोनानि गोपयन्तु", "निरीक्षणं निवारयितुं वेषं धारयन्तु" इत्यादयः शब्दाः सन्ति, तेषां अन्वेषणं सुलभम् आसीत्, मूल्यानि च दशाधिकानि सन्ति yuan to more than forty yuan.
चित्रे ऑनलाइन-शॉपिङ्ग्-मञ्चे विक्रीतस्य मालस्य स्क्रीनशॉट् दृश्यते ।
चित्रे ऑनलाइन-शॉपिङ्ग्-मञ्चे विक्रीतस्य मालस्य स्क्रीनशॉट् दृश्यते ।
संवाददाता "कस्मिंश्चित् हाइपरमार्केट्-मध्ये ब्राण्ड्-युक्तः भण्डारः" इति परामर्शं कृतवान् तथा च ग्राहकसेवा "मोबाइल-फोन-गोपनीय-आर्टिफैक्ट्" इति पावरबैङ्क-शैल्याः अनुशंसाम् अकरोत् ग्राहकसेवाकर्मचारिणः अवदन्, अयं स्थानं विपण्यां विविधप्रमाणस्य मोबाईलफोनं स्थापयितुं शक्नोति, तथा च विस्तृतस्थापननिर्देशैः सह आगच्छति इति कथ्यते यत् "सञ्चालनं अतीव सरलं भवति, निमेषद्वये अपि कर्तुं शक्यते मोबाईलफोनं गृह्यताम्, "तत् पातितमात्रेण बहिः आगच्छति।" अत्र अधिकाः यथार्थाः "प्रकाशमाडलाः" अपि उपलभ्यन्ते, ये नकलीचार्जिंगमूल्यानि प्रदर्शयितुं शक्नुवन्ति । “इदं नग्ननेत्रेण न दृश्यते इति निश्चितम्” इति ग्राहकसेवाकर्मचारिणः अनुशंसितवन्तः ।
केभ्यः छात्रैः "अन्तर्निहितम्" इति मन्यमानं "गुप्तं मोबाईलफोन-कलाकृती" शिक्षकान् अतीव "विक्षिप्तं" कृतवान् । “तेषां निवारणं सर्वथा असम्भवम्” इति जियाङ्गसु-नगरस्य उच्चविद्यालयस्य लियू-उपनामिका अध्यापिका पत्रकारैः अवदत् यत् तस्याः विद्यालये छात्राणां कृते मोबाईल-फोन-वाहनं, उपयोगं च प्रतिषिद्धम्, परन्तु “अद्यापि तेषु बहवः गुप्तरूपेण तानि वहन्ति” इति "मया पावरबैङ्क् मॉडल्, अलार्म क्लॉक् मॉडल् च सम्मुखीकृतम्। एकः छात्रः अस्ति यस्य चत्वारि स्पेयर मोबाईलफोनाः सन्ति।"
न केवलं, छात्राः यत्र स्वस्य मोबाईलफोनं निगूहन्ति तत्र अपि अप्रत्याशितरूपेण "केचन पुष्पशय्यासु निगूढाः सन्ति, केचन च गलियारे अलङ्कारिकचित्रस्य पृष्ठतः निगूढाः सन्ति। शिक्षकाः केवलं मोबाईलफोनस्य जाँचार्थं केवलं धातुविज्ञापकानाम् उपयोगं कर्तुं शक्नुवन्ति" इति सा अवदत् असहायः ।
सेलफोनविरोधी-परिचयस्य अपि उन्नयनं क्रियते । "एकस्य कस्यचित् हाइपरमार्केट् ब्राण्ड्-भण्डारस्य" ग्राहकसेवा जलकपस्य शैल्यां "कलाकृती" अनुशंसितवती यत् अन्वेषणप्रतिरोधी अस्ति एतत् उत्पादं महत्तरं भवति तथा च "इदं न व्याप्तं भविष्यति इति गारण्टी अस्ति" अपि च एतत् प्रेरयति परीक्षाकक्षे आनेतुं शक्यते” इति । अन्येषु भण्डारेषु अपि एतादृशाः उत्पादाः "अन्टी-डिटेक्शन्" तथा "परीक्षाकक्षे आनेतुं शक्यन्ते" इति विक्रयबिन्दुरूपेण उपयुज्यन्ते, यत्र विक्रयः कतिपयेभ्यः शतेभ्यः कतिपयेभ्यः सहस्रेभ्यः आदेशेभ्यः भवति
एकस्मिन् "रचनात्मक-उपहार-दुकाने" संवाददाता अवाप्तवान् यत् अनेके पुस्तकशैल्याः "मोबाइलफोन-गुप्त-कलाकृतयः" सन्ति, ये शब्दकोशाः इव दृश्यन्ते, चत्वारि प्रमुखाः शास्त्रीयाः, सर्वाधिकविक्रयितपुस्तकानि इत्यादयः ते अतीव यथार्थाः सन्ति तथा च पृष्ठानि अपि कर्तुं शक्नुवन्ति be turned.आन्तरिकभण्डारणमेजेनिन् Key अथवा combination lock इत्यनेन सुसज्जितम् अस्ति। एतादृशं "गुप्तं मोबाईलफोन आर्टिफैक्ट्" मेजस्य उपरि स्थापितं चेदपि कठिनं ज्ञातुं शक्यते ।
मातापितरौ बालकौ च “मोबाईलफोनयुद्धे गोपयन्तु” इति मा पतन्तु ।
न केवलं छात्राः एव मोबाईलफोनं गोपयन्ति, अपितु मातापितरः अपि । अनहुई-नगरस्य मध्यविद्यालयस्य शेन् उपनामकः मातापिता स्मितं कृत्वा अवदत्, "एतत् युद्धं गोपनीयं मोबाईल-फोनम् अस्ति। बालकाः स्वस्य मोबाईल-फोन-गोपनार्थं सर्वान् उपायान् प्रयतन्ते स्म, अपि च वयं मातापितरः अपि जप्त-मोबाईल-फोनान् अन्यत्र गोपयितुं मस्तिष्कं रेक् कृतवन्तः। " सा एकदा सोफायाः दारणेषु स्वस्य मोबाईल-फोनं निगूढवती । अन्तः, गद्दा-अधः, पुस्तकालयस्य मेजेनिन्-मध्ये च, "किन्तु बालकाः प्रायः परदिने तान् प्राप्नुवन्ति अयं मातापिता अतीव श्रान्तः अनुभवति, "अदृश्यरूपेण बहु भारं योजितवान्, यत् मातापितृ-बालसम्बन्धाय अनुकूलं नास्ति।"
अयं मातापिता मन्यते यत् यथा यथा बालकाः वर्धन्ते तथा तथा जीवने अधिकाधिकाः दृश्याः सन्ति येषु मोबाईलफोनस्य आवश्यकता भवति, मातापितरः तान् पूर्णतया नियन्त्रयितुं न शक्नुवन्ति । अस्मिन् ग्रीष्मकालीनावकाशे सा केवलं स्वसन्ततिभ्यः अधिकं स्वतन्त्रतया मोबाईलफोनस्य उपयोगं कर्तुं अनुमतिं दत्तवती, तेषां व्यसनं न्यूनं जातम् "मम बालकः उच्चविद्यालयस्य प्रवेशपरीक्षां दत्तवान् ततः परं सः अर्धमासपर्यन्तं स्वस्य मोबाईलफोनेन क्रीडति स्म, अतीव नीरसः इति च अवदत्" इति । " तस्याः मतेन तस्याः समीपे परिवारस्य सदस्याः सन्ति चेत् तस्याः सुखं भवति। बालकाः प्रायः मोबाईल-फोनस्य व्यसनं न कुर्वन्ति। तेषां आत्म-अनुशासनेन स्वस्य प्रबन्धनं कर्तुं शिक्षितव्यम्। "मातापितरौ शान्ततया तस्य सामनां कुर्वन्ति, प्रभावीरूपेण स्वसन्ततिं मोबाईल-फोन-उपयोगाय मार्गदर्शनं कुर्वन्ति , स्वसन्ततिभ्यः पर्याप्तं विश्वासं च ददतु, यस्य परिणामः उत्तमः भविष्यति" इति सा अवदत्।
"मम परितः खलु छात्राः सन्ति ये 'गुप्तं मोबाईल-फोन-आर्टिफैक्ट्' इत्यस्य उपयोगं कुर्वन्ति, "वास्तवतः अहं किञ्चित्कालपूर्वं एकं क्रेतुं इच्छामि स्म, परन्तु ततः अहं त्यक्तवान्। "'कलाकृतिः' अस्मान् साहाय्यं कर्तुं शक्नोति अहं मम मोबाईल-फोनम् अन्यैः सह संवादं कर्तुं विद्यालयम् आनयम्, परन्तु अधुना मम मोबाईल-फोनः अस्ति, तस्मात् अहं अनुभवामि यत् छात्रावासस्य सम्बन्धः दुर्गतिम् अवाप्तवान् इति। कक्षसहचारिणः स्वविरक्तसमये परस्परं गपशपं कुर्वन्ति स्म, परन्तु अधुना “सर्वः छात्रावासं प्राप्तुं प्रतीक्षां कर्तुं न शक्नोति” अहं मम सेलफोनं पश्यन् संवादं त्यक्तवान् ये सेलफोनं न आनयन्ति स्म । ” इति ।
हुबेई-नगरस्य वरिष्ठः उच्चविद्यालयस्य स्नातकः ऐ क्यू अपि मोबाईल-फोन-प्रकरणेन व्याकुलः अस्ति । पूर्वं सा मोबाईल-फोनम् आनेतुं आवश्यकम् इति मन्यते स्म, विद्यालये स्थित्वा तत् गोपयितुं सर्व-उपायान् प्रयतते स्म, "मम सहपाठिनः सर्वे तान् आनयन्ति स्म, परन्तु अहं न आनयामि स्म, अतः किं मया सह 'नष्टः' न भविष्यामि" इति सर्वेषां?" परन्तु महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं सा "मोबाइलफोनम्" अवगच्छत् "निःशुल्कम्" ऐकी स्वीकृतवती यत् मोबाईलफोनेन सह क्रीडनेन समयः अपव्ययः भवति, "वास्तवतः सर्वं दिवसं मोबाईलफोनं धारयितुं आवश्यकता नास्ति।
केचन विशेषज्ञाः वदन्ति यत् यदि मातापितरः स्वसन्ततिषु अत्यधिकं नियन्त्रणं प्रतिबन्धं च आरोपयन्ति तर्हि बालकाः स्वतन्त्रतायाः सन्तुष्टेः च गम्यमानस्य भावस्य अन्वेषणार्थं स्वस्य मोबाईल-फोनेषु "पलायनं" करिष्यन्ति इति अधिका सम्भावना वर्तते तेषां मोबाईलफोनान् अवगच्छन्तु केवलं साधनं, न तु रहस्यमयं स्वर्गम्।
"गुप्तमोबाईलफोन-कलाकृतयः" विक्रयन्तः व्यापारिणः अवैधाः भवितुम् अर्हन्ति
केचन मातापितरः निवेदितवन्तः यत् व्यावसायिकाः बालकानां मोबाईलफोनस्य उपयोगस्य इच्छायाः लाभं न गृह्णीयुः तथा च नाबालिगानां कृते "मोबाइलफोनगोपनयन्त्राणि" विक्रेतुं न अर्हन्ति येन बालकाः परिसरे मोबाईलफोनगोपयितुं प्रोत्साहयेयुः।
यदा कश्चन मातापिता भण्डारात् परिवर्तितवस्तूनाम् विषये पृष्टवान् तदा ग्राहकसेवा तस्य पूर्वस्वरं परिवर्त्य अवदत् यत् "अस्माकं सामान्यजलस्य चषकः अस्ति, केवलं पेयजलस्य कृते एव उपयोक्तुं शक्यते यदा पृष्टं यत् एतादृशवस्तूनि विक्रेतुं वैधानिकं वा इति students, the customer service said , "वयं मञ्चे प्रतिक्रियां दातुं शक्नुमः तथा च अनुरोधं कर्तुं शक्नुमः यत् १८ वर्षाणाम् अधः बालकाः क्रयखाताः उद्घाटयितुं न शक्नुवन्ति।"
बीजिंग हुआचेङ्ग (शाङ्घाई) लॉ फर्म इत्यस्य भागीदारः गोङ्ग टिङ्ग् इत्यनेन उक्तं यत् "गुप्तमोबाईलफोनस्य कलाकृतीनां" विक्रयणं प्रचारं च कुर्वन्तः व्यवसायाः अवैधाः भवितुम् अर्हन्ति। "अनलाईनव्यवहारस्य पर्यवेक्षणस्य प्रशासनस्य च उपायाः" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं, ऑनलाइनव्यवहारसञ्चालकानां कृते राष्ट्रहितं सामाजिकजनहितं च हानिकारकं उत्पादं विक्रेतुं अनुमतिः नास्ति, अथवा सार्वजनिकव्यवस्थायाः सद्रीतिरिवाजानां च उल्लङ्घनं भवति "व्यापारिणः मुक्ततया दावान् कुर्वन्ति यत् एतादृशाः उत्पादाः 'निरीक्षणं परिहरितुं' शक्नुवन्ति, छात्राणां विद्यालयस्य पर्यवेक्षणं परिहरितुं साहाय्यं कर्तुं शक्नुवन्ति, अपि च परीक्षायां नकलीकरणाय अपि उपयुज्यन्ते, येन छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य स्वस्थविकासः प्रभावितः भविष्यति, दुर्मूल्यानां प्रसारः भवति, उल्लङ्घनं भवति ईमानदारी-ऋणयोः सद्-रिवाजान्, तथा च "ऑनलाइन-व्यवहारस्य" उल्लङ्घनं कुर्वन्ति "पर्यवेक्षण-प्रशासन-उपायानां प्रासंगिक-आवश्यकता" गोङ्ग-टिंग् इत्यनेन उक्तं यत् प्रासंगिकविक्रय-व्यवहारस्य कृते, विपण्य-परिवेक्षण-प्रबन्धन-विभागाय एकसमये सुधारं कर्तुं आदेशः दातव्यः तस्य कर्तव्यानुसारं सीमां स्थापयति, दण्डः च कर्तुं शक्यते । व्यापारिणां अवैधक्रियाकलापानाम् विषये प्रासंगिकविनियमानाम् अनुसारं विपण्यनिरीक्षणविभागः तान् स्थगयितुं दण्डं च दातुं आदेशं दातुं शक्नोति यदि परिस्थितयः गम्भीराः सन्ति तर्हि व्यापारिकायाः ​​व्यापारानुज्ञापत्रमपि निरस्तं कर्तुं शक्यते।
गोङ्ग टिङ्ग् इत्यस्य मतं यत् मञ्चानां व्यापारिणां विपणनक्रियाकलापानाम् कृते कतिपयानि पर्यवेक्षणस्य प्रबन्धनस्य च दायित्वं भवति, तेषां समानानि अवैध-उत्पादाः समये एव अलमारयः दूरीकर्तुं शक्यन्ते यद्यपि मञ्चः क्रेतृविक्रेतृणां मध्ये व्यवहारेषु प्रत्यक्षतया भागं न गृह्णाति तथापि यदि मञ्चः व्यापारिणां विपणनव्यवहारस्य विषये स्वस्य पर्यवेक्षणप्रबन्धनदायित्वं न निर्वहति तर्हि "ऑनलाइनव्यवहारस्य पर्यवेक्षणप्रबन्धनपरिहारयोः" अनुच्छेदस्य ४९ अनुसारं मार्केट् पर्यवेक्षणं प्रबन्धनविभागं च स्वकर्तव्यानुसारं समयसीमायाः अन्तः सुधारस्य आदेशं दातुं शक्नोति , दण्डं च आरोपयितुं शक्नोति।
शिक्षामन्त्रालयस्य सामान्यकार्यालयेन २०२१ तमे वर्षे "प्राथमिकमाध्यमिकविद्यालयस्य छात्रेषु मोबाईलफोनस्य प्रबन्धनस्य सुदृढीकरणस्य सूचना" जारीकृता, यस्मिन् सिद्धान्ततः प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां परिसरे व्यक्तिगतमोबाइलफोनस्य आनेतुं अनुमतिः नास्ति इति अपेक्षा अस्ति . यदि वास्तविक आवश्यकता अस्ति तर्हि विद्यालये प्रवेशानन्तरं मोबाईलफोनः विद्यालयेन स्थापनीयः, कक्षायां आनेतुं न शक्यते।
ऐकी इत्यस्य मतं यत् छात्राः मोबाईलफोनस्य सम्यक् उपयोगं कुर्वन्तु, स्वस्य प्रबन्धनं च सम्यक् कुर्वन्तु "यदि भवान् शिक्षकान् मातापितरौ च वञ्चयति तर्हि भवान् वस्तुतः स्वयमेव वञ्चयति। मोबाईलफोनस्य उपयोगः अन्यैः कर्तव्यः, जनानां नेतृत्वं च स्वस्य मोबाईलफोनेन कर्तुं न शक्यते।
(टिप्पणी: अस्मिन् लेखे साक्षात्कारं कृतवन्तः छात्राः छद्मनामाः सन्ति)
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया