समाचारं

पञ्चमः मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः कनाडादेशस्य टोरोन्टोनगरे आरभ्यते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, ९ अगस्त (सञ्चारकः यू रुइडोङ्ग) पञ्चमः मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः ९ अगस्तदिनाङ्के कनाडादेशस्य सुप्रसिद्धविश्वविद्यालयस्य टोरोन्टोविश्वविद्यालयस्य परिसरे उद्घाटितः।
नवदिवसीयस्य मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे मुख्यभूमिचीन, हाङ्गकाङ्ग, ताइवान, दक्षिणपूर्व एशिया, उत्तर अमेरिका, यूरोपदेशेभ्यः चीनभाषायाः ४४ फीचरचलच्चित्राणि लघुचलच्चित्राणि च प्रदर्शयिष्यन्ति। तेषु उद्घाटनचलच्चित्रं "लव इज ए गन" इति, ताइवानदेशस्य निर्देशकः अभिनेता च ली होङ्गकी इत्यनेन लिखितं, निर्देशितं, अभिनयं च कृतं प्रथमचलच्चित्रम् । गतवर्षे वेनिस-चलच्चित्रमहोत्सवे अस्य चलच्चित्रस्य प्रीमियरं जातम्, "भविष्यस्य सिंहः" इति पुरस्कारं च प्राप्तवान् । मुख्यभूमिचीनदेशस्य निर्देशकः लिआङ्ग मिंगस्य "हप्पी जर्नी" इति चलच्चित्रं समापनचलच्चित्ररूपेण चयनितम् । केषाञ्चन चलच्चित्राणां प्रदर्शनस्य समये निर्देशकः प्रेक्षकैः सह ऑनलाइन अथवा स्थले एव प्रश्नोत्तरं संवादं करिष्यति।
अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये कनाडादेशस्य टोरोन्टोनगरे टोरोन्टोविश्वविद्यालयस्य परिसरे पञ्चमः मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः उद्घाटितः । चित्रे दृश्यते यत् महोत्सवस्य कलात्मकनिर्देशकः शेन् वेइ (वामभागे) अस्मिन् वर्षे चलच्चित्रमहोत्सवस्य मुख्यविषयाणां परिचयं उद्घाटनचलच्चित्रप्रदर्शनात् पूर्वं प्रेक्षकाणां समक्षं करोति। चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
चलच्चित्रमहोत्सवे "द फाउण्टेन्हेड्", "लिली विरुद्ध लेवियथन्", "यिन् याङ्ग" इत्यादीनि बहुविधानि प्रदर्शन-एककाः सन्ति । "स्रोत" प्रतियोगिताविभागे, यः उदयमाननिर्देशकानां तेषां मूलकृतीनां च विषये केन्द्रितः अस्ति, अष्टाः लघुचलच्चित्राः निर्णायकमण्डलेन पुरस्कृतस्य "उत्तमलघुचलच्चित्रस्य जूरीपुरस्कारस्य" प्रेक्षकाणां चयनितस्य "प्रेक्षकचयनपुरस्कारस्य" च स्पर्धां करिष्यन्ति
"Retrospective" इति विभागे हाङ्गकाङ्ग-निर्देशकस्य एन् हुई इत्यस्य "Half Life", स्वर्गीयस्य मुख्यभूमि-चीन-निर्देशकस्य Sang Hu इत्यस्य "Long Live the Wife", "Middle Age" इत्यादीनि अनेकानि क्लासिक-चलच्चित्राणि प्रदर्शितानि भविष्यन्ति, "Flowers of the Sea" च । ताइवानस्य निर्देशकः Hou Hsiao-hsien द्वारा।
महोत्सवे चलच्चित्रनिर्मातृणां, समीक्षकाणां, क्यूरेटर्-प्रशंसकानां च मध्ये आदान-प्रदानार्थं "गहन-संवाद"-उद्योग-कार्यक्रमानाम् अपि आयोजनं करिष्यति, यत्र उदयमान-चलच्चित्रनिर्मातृणां समक्षं स्थापितानां आव्हानानां विषये, चीनीय-चलच्चित्र-उद्योगस्य वर्तमान-स्थितेः च विषये केन्द्रितं भविष्यति
मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य कलात्मकनिर्देशकः शेन् वेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे चलच्चित्रमहोत्सवे प्रथमवारं "प्रथमफीचरचलच्चित्रविकासप्रयोगशाला" इति परियोजनायाः आरम्भः कृतः यत् चयनितनवनिर्देशकानां प्रथमचीनफीचरचलच्चित्रपरियोजनानां मार्गदर्शनं समर्थनं च प्रदातुं शक्यते।
चीनीनिर्देशकः याङ्ग चाओ, यः आमन्त्रितः अतिथिः आसीत्, सः अवदत् यत् स्वस्य अद्वितीयस्य "प्रयोगशाला" परियोजनायाः माध्यमेन मुलान् चलच्चित्रमहोत्सवः विदेशेषु चलच्चित्रस्य अध्ययनं कुर्वतां युवानां कृते चीनीयचलच्चित्रक्षेत्रे सह सहकार्यं कर्तुं मञ्चं रचनात्मकावकाशं च प्रदातुं शक्नोति।
टोरोन्टोनगरे चीनस्य महावाणिज्यदूतावासस्य परामर्शदाता, वाणिज्यदूतश्च वाङ्ग यान्जुन् इत्यनेन प्रशंसितं यत् अस्मिन् वर्षे मुलान् चलच्चित्रमहोत्सवे "ब्रेक्" इत्यस्य मुख्यदृश्यरूपेण उपयोगः भवति, येन नवीनतायाः अर्थः प्रकाशितः। आकांक्षिणां युवानां चलच्चित्रनिर्मातृणां समूहस्य कृते अयं महोत्सवः "स्वप्न-अन्वेषकः एककः" अभवत् ।
टोरोन्टोनगरे चीनीययुवानां समूहेन २०१८ तमे वर्षे मुलान् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य स्थापना कृता, यस्य उद्देश्यं चलच्चित्रप्रदर्शनानां, प्रदर्शनीनां, संगोष्ठीनां, मञ्चानां इत्यादीनां माध्यमेन चीनीयभाषायाः चलच्चित्रेषु कनाडादेशस्य प्रेक्षकाणां ध्यानं प्रवर्धयितुं, तेषां प्रशंसाक्षमतां वर्धयितुं, तेषां प्रेरणादानाय च आसीत् तात्कालिकरूपेण आवश्यकानि चलच्चित्राणि चिन्तयितुं चर्चां कर्तुं च। प्रतिवर्षं अगस्तमासे टोरोन्टोनगरे अयं महोत्सवः भवति, वर्षे पूर्णे प्रदर्शनानि अपि भवन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया