समाचारं

महाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च प्रवेशसूचनाः "नव" "आकर्षक" च इति सुन्दराः भवन्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हार्बिन प्रौद्योगिकी संस्थान 2024 स्नातक प्रवेश सूचना डिजाइन रेखाचित्र। हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य ओम्निमीडिया केन्द्रस्य सौजन्येन चित्रम्

३० वर्षाणाम् अधिककालपूर्वं विश्वविद्यालयप्रवेशसूचना प्राप्ते क्षणे मया यत् उत्साहः अनुभूतः तत् अद्यापि स्मरामि। प्रवेशसूचना महाविद्यालयैः विश्वविद्यालयैः च छात्राणां कृते दत्ता प्रथमा "टोकन" अस्ति मूल्यम्‌।

अन्तिमेषु वर्षेषु घरेलुमहाविद्यालयाः विश्वविद्यालयाः च प्रवेशसूचनानां डिजाइनं नवीनतां कृतवन्तः सामग्रीनां, प्रौद्योगिक्याः, प्रौद्योगिक्याः, सौन्दर्यशास्त्रस्य इत्यादीनां निरन्तरं अन्वेषणस्य माध्यमेन प्रवेशसूचना "विचारधारा + संस्कृतिः + कला + प्रौद्योगिकी" इत्यस्य सूचनासङ्कुलं जातम्। यत् व्यापकं सामाजिकं ध्यानं आकर्षितवान् अस्ति . प्रवेशसूचना कथं प्रभावीरूपेण समृद्धसूचनाः सुन्दररूपेण प्रसारयितुं शक्यते? केचन डिजाइनप्रवृत्तयः सहायकानि अन्वेषणं दातुं शक्नुवन्ति।

विद्यालयस्य ऐतिहासिकविरासतां आध्यात्मिकस्वभावं च प्रस्तुतुं, छात्राणां सांस्कृतिकपरिचयं सामाजिकदायित्वं च सुदृढं कर्तुं च अत्यन्तं सघनदृश्यचिह्नानां उपयोगं करोति विभिन्नेषु महाविद्यालयेषु विश्वविद्यालयेषु च भिन्नाः सांस्कृतिकविरासतां विद्यालयसञ्चालनस्य लक्षणं च विद्यालयस्य व्यवसायपत्रत्वेन प्रवेशसूचना सृजनात्मकतायाः चातुर्यस्य च माध्यमेन नवीनशिक्षकाणां भविष्यस्य दृष्टिः प्रेरयितुं अर्हति। केचन विश्वविद्यालयाः इतिहासस्य स्मरणार्थं भावनां च प्रसारयितुं प्रतिष्ठितभवनानां उपयोगं कुर्वन्ति उदाहरणार्थं २०१८ तमे वर्षे लोकप्रियतां प्राप्तस्य सिङ्घुआ विश्वविद्यालयस्य "त्रि-आयामी" स्नातकप्रवेशसूचना लेजर-उत्कीर्णन-प्रौद्योगिक्याः उपयोगेन ३० अधिकानि कागज-कलाघटकानि निर्माय प्रतिष्ठितभवनेषु संयोजितवन्तः . "द्वितीयविद्यालयद्वारम्" विद्यालयस्य समृद्धं इतिहासं प्रकाशयति एतत् डिजाइनप्रतिमानं सूक्ष्मरूपेण परिष्कृतम् अस्ति, अद्यत्वे अपि तस्य उपयोगः भवति । केचन विश्वविद्यालयाः उत्तरदायित्वं प्रतिबिम्बयितुं नवीनतां प्रोत्साहयितुं च प्रतिनिधिसाधनानि स्वस्य डिजाइनमध्ये समावेशयन्ति । अस्मिन् वर्षे हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य स्नातकप्रवेशसूचने "कुंजी" कच्चा मालरूपेण अन्तरिक्षधातुसामग्रीभिः निर्मितं भवति, 3D मुद्रितं, पालिशं कृत्वा, एकदा अन्तरिक्षस्थानकस्य डॉकिंगार्थं प्रयुक्तायाः प्रौद्योगिक्याः उपयोगेन पृष्ठलेपितं च अस्ति विज्ञानं प्रौद्योगिकीविश्वविद्यालयस्य स्नातकप्रवेशसूचना बीजिंग , "5G इस्पातेन" निर्मितम् अस्ति यत् सिकाडापक्षवत् पतलं, दर्पणवत् हल्कं, लोहवत् कठोरं, तथा च बीजिंग रासायनिकप्रौद्योगिकीविश्वविद्यालयः अपि स्वविकसितकार्बनफाइबरस्य उपयोगं करोति यत् प्रमुखदेशानां प्रक्षेपणवाहनेषु, बृहत्विमानेषु अन्येषु च महत्त्वपूर्णेषु उपकरणेषु व्यापकरूपेण उपयुज्यते समग्रसामग्रीनिर्माणं स्नातकप्रवेशसूचना... एते डिजाइनाः कलायाः विज्ञानस्य च सौन्दर्यं एकीकृत्य न केवलं विद्यालयस्य वैज्ञानिकसंशोधनलक्षणं उपलब्धयः च, परन्तु युवानां छात्रान् "देशस्य महान् स्वामी" मनसि स्थापयितुं प्रोत्साहयन्ति तथा च उच्चस्तरीयविज्ञानं प्रौद्योगिक्यं च स्वतन्त्रं आत्मनिर्भरतां च प्रवर्धयितुं योगदानं ददति। छात्रपरिचयनिर्माणे प्रवेशपत्राणि सकारात्मकभूमिकां निर्वहन्ति इति अपि डिजाइनाः दर्शयन्ति।

समग्रसौन्दर्येन, समारोहस्य भावेन च विद्यालयस्य सांस्कृतिकचरित्रं शैक्षिकदर्शनं च प्रदर्शयन्तु, आध्यात्मिकविरासतां च साक्षात्कारयन्तु संचारमाध्यमरूपेण प्रवेशपत्राणि प्रभावी डिजाइनद्वारा अर्थनिर्माणं सांस्कृतिकं उत्पादनं च सक्षमं कर्तुं शक्नुवन्ति। उदाहरणार्थं, झेजियांग विश्वविद्यालयस्य २०२४ तमे वर्षे स्नातकप्रवेशसूचनायाः डिजाइनः वेन्लाङ्गस्य "सिकुक्वान्शु" इत्यस्य रक्षणं कुर्वतां झेजियांग-शिक्षकाणां छात्राणां च इतिहासे आधारितः अस्ति, "सिकुक्वान्शु" इत्यस्य बन्धनपद्धतिं आकर्षयन्, आन्तरिकरूपेण विशेषप्रकाश-सञ्चार-सामग्रीणां उपयोगं च करोति pages to place them प्रकाशे एकः प्रकाशस्तम्भः प्रकटितः भविष्यति, आशास्ति यत् छात्राः चीनीयसांस्कृतिकविरासतां निरन्तरं उत्तराधिकारं प्राप्नुयुः, तेषां सांस्कृतिकविश्वासं च सुदृढं करिष्यन्ति इति। शान्क्सी नॉर्मल् विश्वविद्यालयेन अवकाशप्राप्ताः प्राध्यापकाः सेवारताः शिक्षकाः च 18 वर्षाणि यावत् सुलेख-ब्रशैः स्नातक-प्रवेश-सूचनाः लिखितुं आमन्त्रिताः सन्ति, एतस्य संस्कारस्य भावस्य माध्यमेन एतत् विद्यालयस्य सांस्कृतिकशिक्षायाः दर्शनं सजीवरूपेण प्रदर्शयति |. सूचोव विश्वविद्यालयस्य २०२४ तमे वर्षे स्नातकप्रवेशसूचना विद्यालयसंस्कृतेः क्षेत्रीयसंस्कृतेः च रोचकः संलयनः अस्ति - सूझोउ अमूर्तसांस्कृतिकविरासतां अस्मिन् जियांग्नान् उद्यानानां पुष्पखिडकयः तथा च छात्राणां प्रतीकरूपेण आड़ू-बेर-पुष्पाणि मुख्यदृश्यप्रतीकरूपेण उपयुज्यन्ते, उत्पादनेन सह मिलित्वा technology of Suzhou Taohuawu woodblock New Year pictures , "उत्कीर्णन स्वप्न, आड़ू तथा बेर सूचोव" विषयः व्यक्तः। एतानि प्रवेशसूचनानि न केवलं सांस्कृतिकविरासतां प्रतिबिम्बयन्ति, अपितु आध्यात्मिकसंचरणस्य प्रतीकमपि भवन्ति ।

अनुभवं वर्धयितुं बहु आयामेषु सूचनां विस्तारयितुं च मजेदारानाम् रचनात्मकानां च विचाराणां उपयोगं कुर्वन्तु, येन छात्राः अन्तरक्रियाद्वारा विद्यालयेन सह स्वस्य भावनात्मकपरिचयं गभीरं कर्तुं शक्नुवन्ति। अस्मिन् वर्षे चीनस्य रेनमिन् विश्वविद्यालयस्य नूतनप्रवेशसूचना नवीनशिक्षकाणां कृते "विद्यालयस्य प्रतीकं अन्धपेटी + त्रि-आयामी पुस्तकान्तः" इत्यादिसंयोजनरूपेण "जीवन्तं पाठं" आनयति, येन नवीनशिक्षकाणां इतिहासस्य गहनबोधः भवति अन्धपेटिकायाः ​​पैकीकरणं कृत्वा पुस्तकान्तं एकत्र स्थापयितुं विद्यालयस्य इतिहासः च चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिक्याः विश्वविद्यालयस्य स्नातकप्रवेशसूचना उपहारपेटिकायाः ​​आवरणं सूर्यघटिकातन्त्रेण सह डिजाइनं कृतम् अस्ति , नूतनानां छात्राणां जीवने नूतनं अध्यायं आरभ्यत इति नेतुम्। अत्र केचन प्रवेशसूचनायाः डिजाइनाः अपि सन्ति ये नवीनश्रवण-अथवा स्पर्श-अनुभवं निर्माय डिजिटल-प्रौद्योगिकीम् समावेशयित्वा अन्तरक्रियाशीलतां वर्धयन्ति, नवीनशिक्षकाणां स्मृतिं च सुदृढां कुर्वन्ति

वर्तमान समये महाविद्यालयस्य प्रवेशसूचनानां डिजाइनशैली निरन्तरं नवीनीकरणं क्रियते, परन्तु डिजाइनस्य मापनं करणीयम् अस्ति, अपितु "विलासिता" "फैन्सी" इत्येतयोः अनुसरणं न भवति, अपितु विद्यालयस्य शैक्षिकभावनायाः सामाजिकमूल्यानां च संप्रेषणं, विद्यालयस्य निर्माणं भवति brand vision and cultural IP, छात्राणां भावनात्मक-सौन्दर्य-आवश्यकतानां पूर्तये प्रयत्नाः करणीयाः। यतो हि प्रवेशसूचना एकं जटिलं जातम् यत् ब्राण्ड्-डिजाइनं, बाइण्डिंग-डिजाइनं, सूचना-प्रसारणं च अन्य-आयामान् व्यवस्थितरूपेण एकीकृत्य, तस्य डिजाइन-रूपेण न केवलं सृजनशीलतां चातुर्यं च प्रतिबिम्बितव्यं, अपितु वैचारिक-अर्थं अपि प्रकाशयितुं अर्हति डिजाइनरः आर्थिकपर्यावरणसंरक्षणस्य दृष्ट्या आरभणीयः, तथा च प्रवेशसूचीं "सौन्दर्यजालकं" कर्तुं गम्भीरं, सुरुचिपूर्णं, नवीनं, अद्वितीयं च डिजाइनं प्रयोक्तव्यं यत् विश्वविद्यालयस्य मानवतावादीनां परिचर्यायाः च प्रतिबिम्बं सजीवरूपेण प्रदर्शयति।

(लेखकः सिङ्घुआ विश्वविद्यालयस्य ललितकला अकादमीयां प्राध्यापकः अस्ति)

"जनदैनिक" (पृष्ठ ०८, अगस्त १०, २०२४)

प्रतिवेदन/प्रतिक्रिया