समाचारं

मेङ्गकी लिनस्य विज्ञानपत्रं लघु अस्ति तस्य प्रेम च दीर्घः अस्ति लिन्यी व्यावसायिकविज्ञानप्रौद्योगिक्याः महाविद्यालयस्य प्रवेशसूचना अद्य आरभ्य सम्पूर्णे देशे प्रेषिता भविष्यति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता ली मेई, हुआङ्ग मेङ्गना च लिन्यीतः वृत्तान्तं दत्तवन्तौ
00:47
१० अगस्तदिनाङ्के प्रातःकाले लिन्यी-व्यावसायिक-विज्ञान-प्रौद्योगिकी-महाविद्यालयस्य पार्टी-समितेः सचिवः शेन् रुमाओ, सावधानीपूर्वकं स्वप्नानि अपेक्षाश्च वहन्तं प्रथमं प्रवेशसूचनं पैकिंग् कृत्वा प्रेषितवान्, यत्र चिह्नितं यत् लिन्यी-व्यावसायिकस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां प्रवेशसूचनाः विज्ञानप्रौद्योगिकीमहाविद्यालयः पूर्णतया बहिः प्रेषितः भविष्यति।
घटनास्थले वरिष्ठाः अपि आगामिभ्यः कनिष्ठेभ्यः आशीर्वादं प्रकटितवन्तः। "आशासे यत् भवान् स्वस्य अनुरागं ज्ञातुं शक्नोति।"
Dazhong.com इति संवाददातारः ज्ञातवन्तः यत् प्रवेशसूचनायाः सह प्रवेशमार्गदर्शिकाः, छात्रवृत्ति-अनुप्रयोगाः अन्ये च परिसर-रणनीतयः अपि सन्ति, ये नवीनशिक्षकाणां प्रवेश-प्रक्रियाः सुचारुतया सम्पादयितुं विश्वविद्यालयजीवने शीघ्रं अनुकूलतां प्राप्तुं च सहायतां कर्तुं विनिर्मिताः सन्ति। आगामिषु कतिपयेषु दिनेषु शाण्डोङ्ग, झेजियांग, अनहुई, हेनान् इत्यादीनां स्थानानां नवीनशिक्षकाणां कृते ४६०० प्रवेशसूचनाः प्रेषिताः भविष्यन्ति, यत्र नवीनशिक्षकाणां कृते विद्यालयस्य गहनाः अपेक्षाः आशीर्वादाः च सन्ति।
सम्प्रति प्रथमा प्रवेशसूचना नवीनशिक्षकस्य गे अनहुइ इत्यस्मै सफलतया वितरिता अस्ति।
यथा प्रवेशसूचनाः क्रमेण प्रेष्यन्ते तथा लिन्यी व्यावसायिकविज्ञानप्रौद्योगिकीमहाविद्यालयः नूतनवर्गस्य छात्राणां आगमनस्य मुक्तबाहुभिः स्वागतं कुर्वन् अस्ति। मम विश्वासः अस्ति यत् आगामिषु दिनेषु एते स्वप्नधारिणः युवानः अत्र मिलित्वा वर्धयिष्यन्ति, प्रगतिम् अपि करिष्यन्ति, मिलित्वा स्वयौवनस्य अध्यायं च लिखिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया