समाचारं

उपनिदेशकः प्रकाशितवान्, किं सः हैरिस् इत्यस्मै अतिरिक्तबिन्दून् दातुं शक्नोति, यः "जीवनं यावत् छतानि भङ्गयति स्म"? |अन्तर्राष्ट्रीय अवलोकन

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रशिक्षुः युआन जिओयु कवर न्यूज रिपोर्टर वांग मेंग
अमेरिकी-उपराष्ट्रपतिः हैरिस्, यः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान्, सा ६ दिनाङ्के घोषितवती यत् सा मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य रनिंग मेट्-रूपेण चयनं कृतवती तस्याः रात्रौ पेन्सिल्वेनिया-नगरे एकस्मिन् अभियानकार्यक्रमे हैरिस्-महोदयेन वाल्ज्-इत्यस्य औपचारिकरूपेण परिचयः कृतः, यत्र प्रमुख-स्विंग्-राज्येषु पञ्चदिवसीय-अभियानस्य आरम्भः अभवत् ।
अमेरिकनमाध्यमाः विश्लेषकाः च पूर्वं भविष्यवाणीं कृतवन्तः यत् आफ्रिका-अमेरिका-देशस्य एशिया-देशस्य च पृष्ठभूमिं विद्यमानः हैरिस् स्वस्य रनिंग मेट्-रूपेण श्वेतवर्णीयं पुरुषं राजनेतारं चिनोति इति । अप्रसिद्धः वाल्ट्जः किमर्थं विशिष्टः अस्ति ? किं भवन्तः हैरिस् इत्यस्मै "प्लस् पॉइण्ट्" दातुं शक्नुवन्ति? अधुना अमेरिकीनिर्वाचनात् शतदिनात् अपि न्यूनकालं यावत् हैरिस् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य विरुद्धं सम्मुखीभवति।
हैरिस डाटा मानचित्र। सिन्हुआ समाचार एजेन्सी
आफ्रिका-एशिया-देशस्य पृष्ठभूमिः अस्ति
हैरिस् 'छतभङ्गं कुर्वन् जीवनं व्यतीतवान्'।
हैरिस् इत्यस्याः जन्म १९६४ तमे वर्षे अक्टोबर्-मासे कैलिफोर्निया-देशे जमैका-देशस्य जन्मनः अर्थशास्त्रज्ञस्य डोनाल्ड् हैरिस् इत्यस्याः माता च भारते जन्म प्राप्य कर्करोगस्य शोधकर्तृणां शियामाला गोपालस्य च गृहे अभवत् । यदा सः ७ वर्षीयः आसीत् तदा तस्य मातापितरौ तलाकं प्राप्तवन्तौ, हैरिस् स्वमातुः भगिन्या च सह कनाडादेशं गतः, तत्र सः माण्ट्रियल-नगरे उच्चविद्यालये अध्ययनं कृतवान् । पारिवारिकस्थित्या हैरिस् इत्यस्याः मातुः सह अतीव निकटसम्बन्धः अस्ति "मम माता मम भगिनीं च पालितवती। सा अतीव बलवती अस्ति। यद्यपि सा केवलं १.५ मीटर् अधिकं ऊर्ध्वं वर्तते तथापि मम दृष्टौ सा ३ मीटर् विशाला अस्ति।" " मम माता एव। तस्याः बलं, शौर्यं, प्रज्ञा च हैरिस् इत्यस्मै गभीरं प्रभावं कृतवती, येन सा सामान्यजनानाम् अपेक्षया दूरं आत्मविश्वासं, दृढनिश्चयं च दर्शयति स्म।" १३ वर्षे हैरिस् राजनीतिषु भागं ग्रहीतुं किञ्चित् क्षमताम् अदर्शयत् सा स्वस्य अनुजभगिनीं नीतवती यत् सा "बालानां लॉन्-क्रीडायां क्रीडां निषिद्धं नीतेः" विरुद्धं माण्ट्रियल-नगरस्य स्वस्य अपार्टमेण्ट्-भवनस्य पुरतः विरोधं कृतवती ।
उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा हैरिस् अमेरिकादेशस्य ऐतिहासिकविश्वविद्यालये हावर्डविश्वविद्यालये राजनीतिशास्त्रस्य अर्थशास्त्रस्य च अध्ययनं कृतवान् । हैरिस् कदापि स्ववंशस्य कारणेन न व्याकुलः अभवत् यत् "मम मातुः धन्यवादः यत् सा मां आफ्रिका-अमेरिका-एशियाई-समुदायेषु आनयत्, विविध-समृद्ध-संस्कृतीनां च सम्पर्कं कृतवती । अतः मम सांस्कृतिक-कारणात् अहं कदापि बहिष्कृतः नास्मि पृष्ठभूमिः असहजतां अनुभवन्तु।"
महाविद्यालयात् स्नातकपदवीं प्राप्त्वा हैरिस् कैलिफोर्नियाविश्वविद्यालये, हेस्टिङ्ग्स् स्कूल् आफ् लॉ इत्यत्र प्रवेशं प्राप्य विधिशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् । अभिजातशिक्षायाः पारिवारिकमूल्यानां च प्रभावेण हैरिस् क्रमेण राजनीतिषु रुचिं प्रतिभां च स्वीकृत्य राजनैतिकक्षेत्रे उद्भूतः ।
१९९० तमे वर्षे हैरिस् बारपरीक्षायां उत्तीर्णः भूत्वा कैलिफोर्निया-नगरस्य बार-सङ्घस्य सदस्यतां प्राप्तवान्, कैलिफोर्निया-देशस्य अलामेडा-मण्डले उप-अभियोजकरूपेण च नियुक्तः । १९९८ तमे वर्षे हैरिस् सैन्फ्रांसिस्को-जिल्ला-अटर्नी-कार्यालये प्रवेशं प्राप्य २००४ तमे वर्षे सैन्फ्रांसिस्को-जिल्ला-अटर्नी-रूपेण सफलतया निर्वाचितः । अस्मिन् समये सा २०१० पर्यन्तं जिलाधिकारीकार्यालयस्य नेतृत्वं कृतवती ।
रोचकं तत् अस्ति यत् यदा हैरिस् २००३ तमे वर्षे सैन्फ्रांसिस्को-जिल्ला-महान्यायिकपदार्थं प्रत्याशी आसीत् तदा हैरिस्-इत्यस्य चीनीय-वकील-मित्रस्य सु रोङ्ग्ली-इत्यस्य पिता सु क्षिफेन्-इत्यनेन तस्मै चीनी-नाम दत्तम् : “हे जिन्ली” इति एतत् चीनीयनाम न केवलं हैरिस् इत्यस्य लोकप्रियतायाः विस्तारं कृतवान्, अपितु स्थानीयराजनैतिकवृत्तेषु चीनीयनामानां प्रवृत्तिम् अपि प्रवर्तयति स्म, येन हैरिस् अनेकेषां चीनदेशीयानां ध्यानं आकर्षितुं शक्नोति स्म
२०१० तमे वर्षे हैरिस् कैलिफोर्निया-देशस्य महान्यायवादी इति निर्वाचितः, कैलिफोर्निया-देशस्य इतिहासे प्रथमा महिला महान्यायिकः, राज्यस्य इतिहासे जमैका-देशस्य भारतीयवंशस्य च प्रथमा महान्यायवादी च अभवत् २०१४ तमे वर्षे सा किमपि रोमाञ्चं विना सफलतया पुनः निर्वाचिता । २०१६ तमे वर्षे कैलिफोर्निया-देशस्य अमेरिकी-सीनेटरः बोस्स्-महोदयः स्वस्य निवृत्तेः घोषणां कृतवान्, हैरिस्-महोदयः प्रथमः एव अस्य पदस्य उम्मीदवारीं प्रकटितवान् । निर्वाचने विजयं प्राप्य हैरिस् न्यूनावस्थायाः परिवाराणां कृते कर-राहतस्य, न्यायिक-सुधारस्य च दृढतया वकालतम् अकरोत् ।
२०२० तमस्य वर्षस्य अगस्तमासे बाइडेन् इत्यनेन हैरिस्-पक्षस्य डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः इति चयनं कृतम्, तस्मिन् एव वर्षे तौ मिलित्वा निर्वाचने विजयं प्राप्तवन्तौ । हैरिस् २०२१ तमस्य वर्षस्य जनवरीमासे शपथग्रहणं कृतवती, अमेरिकी-इतिहासस्य सार्वजनिककार्यालयस्य सर्वोच्चपदवीधारिणी महिला अभवत् । "हाहा" इति हसितुं मुखं उद्घाटयितुं सर्वदा हैरिस् इत्यस्य हस्ताक्षरचरणम् एव अस्ति । द ड्रू बैरीमोर् शो इत्यस्मिन् हैरिस् इत्यनेन उक्तं यत् तस्याः हास्यं तस्याः मातुः हास्यस्य निरन्तरता अस्ति तथा च तस्याः हृदये विशेषं स्थानं वर्तते "मम मातुः हास्यम् अस्ति। अहं महिलानां समूहस्य परितः वर्धितः, तेषां हास्यं तस्मात् आगच्छति तेषां हृदयतलम्” इति ।
धनी पुनरावृत्ति "सहायता"।
वाल्ज् इत्यस्य अपेक्षया हैरिस् इत्यस्य के लाभाः सन्ति ?
गतसप्ताहस्य समाप्तेः अनन्तरं हैरिस् इत्यनेन अन्तिमत्रयस्य अभ्यर्थीनां "साक्षात्कारः" कृतः, यत्र वाल्ज् अपि आसीत्, यः अन्ते "विजयं" प्राप्तवान् ।
६० वर्षीयः वाल्ज् एकदा अमेरिकी प्रतिनिधिसभायाः रूपेण कार्यं कृतवान् सः २०१८ तमे वर्षे मिनेसोटा-नगरस्य गवर्नर् इति निर्वाचितः अभवत्, २०२२ तमे वर्षे पुनः निर्वाचितः भविष्यति । हैरिस् इत्यनेन उक्तं यत् वाल्ज् एकः सेवानिवृत्तः सैनिकः, पूर्वः उच्चविद्यालयस्य शिक्षकः, फुटबॉल-प्रशिक्षकः च अस्ति, तस्य राज्यपालत्वेन युद्धं कर्तुं विश्वासः अतीव दृढः अस्ति, सः श्रमिकपरिवारानाम् करं न्यूनीकृतवान्, औषधस्य मूल्यं न्यूनीकृतवान्, तथा च स्त्रियाः अधिकारान् रक्षति स्म ।
वाल्ट्ज डेटा मानचित्र। सिन्हुआ समाचार एजेन्सी
अमेरिकादेशस्य सेण्ट् एन्सेल्म् महाविद्यालयस्य राजनीतिशास्त्रविशेषज्ञः क्रिस्टोफर गाल्डियरी इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे उक्तं यत् वाल्ज् इत्यस्य अनुभवः मतदातानां बहुविधसमूहान् आकर्षयितुं शक्नोति: प्रगतिशीलानाम् उदारमतिनः च गवर्नररूपेण तस्य प्रदर्शनं रोचते फुटबॉल-प्रशिक्षण-अनुभवः रस्ट्-बेल्ट्-राज्येषु मतदातानां कृते आकर्षितुं शक्नोति यत् उभयपक्षस्य अभियानेषु महत्त्वपूर्णम् अस्ति ।
अमेरिकादेशे द्वयोः दलयोः निर्वाचनं गतिरोधं प्राप्नोति
"हवो" "ट्वान" इत्येतयोः मध्ये कः विजयं प्राप्तुं शक्नोति ?
अमेरिकीराष्ट्रपतिनिर्वाचने राष्ट्रपतिपदस्य उम्मीदवारस्य उपनिदेशकस्य चयनं महत्त्वपूर्णम् अस्ति । यतः एकदा कश्चन अभ्यर्थी निर्वाचनं जित्वा यदि अन्यत् किमपि न भवति तर्हि तस्य उपनिदेशकः अमेरिकादेशस्य अग्रिमः उपराष्ट्रपतिः भविष्यति। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​मतं यत् हैरिस्-महोदयेन वाल्ज्-सहितं साझेदारी कृत्वा अनेकेषां "राजनैतिकलाभानां" सह अभियानसंयोजनं निर्मितम् । अपरपक्षे "८० तमस्य दशकस्य अनन्तरं पीढी" इति ट्रम्प-वैन्स्-योः अभियानस्य संयोजनम् अपि अतीव रोचकम् अस्ति । एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदने विश्लेषितं यत् वैन्स् इत्यस्य सदस्यतायाः कारणात् राष्ट्रपतिनिर्वाचने किञ्चित् "सहस्राब्दी ऊर्जा" प्रविष्टा भविष्यति ।
विगतसप्ताहेषु हैरिस् इत्यस्य निर्वाचनस्थितिः उष्णतां प्राप्नोति। परन्तु यद्यपि सा केषुचित् निर्वाचनेषु ट्रम्पं गृह्णाति तथापि सा अद्यापि अनेकेषु प्रमुखेषु स्विंग् राज्येषु तस्य पश्चात् अस्ति तथा च तस्य सह गतिरोधयुद्धे निरुद्धा अस्ति।
अमेरिकीनिर्वाचनसूचनाजालस्थलेन "Real Transparent Politics" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं ६ तमे दिनाङ्कपर्यन्तं राष्ट्रियनिर्वाचनेषु हैरिस् ट्रम्पस्य औसतेन ०.५ प्रतिशताङ्कैः अग्रे आसीत्, ट्रम्पः औसतेन ०.५ प्रतिशताङ्केन अग्रणीः आसीत् राष्ट्रियनिर्वाचनेषु प्रतिशताङ्काः १.२ प्रतिशताङ्कैः हैरिस् इत्यस्य अग्रणीः । निकटतया निरीक्षितेषु विस्कॉन्सिन-पेन्सिल्वेनिया-राज्येषु निर्वाचनेषु हैरिस् क्रमशः ०.२ प्रतिशताङ्कैः १.८ प्रतिशताङ्कैः च पश्चात् अस्ति;
एजेन्सी फ्रांस्-प्रेस् इत्यस्य मते अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामाय पेन्सिल्वेनिया-राज्यं सर्वाधिकं मूल्यवान् "युद्धक्षेत्रराज्यम्" इति गण्यते
मीडिया-समाचारस्य अनुसारं हैरिस् ७ दिनाङ्के पश्चिमे विस्कॉन्सिन-नगरे, मिशिगन-राज्ये डेट्रोइट्-नगरे च प्रचारं करिष्यति ।
व्यापक सिन्हुआ समाचार एजेन्सी, सीसीटीवी समाचार, आदि।
प्रतिवेदन/प्रतिक्रिया