समाचारं

शेन्झेन् लिझाङ्ग् उत्कृष्टभण्डारस्य उत्सवस्य कृते भण्डारप्रबन्धकमहोत्सवस्य आयोजनं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शेन्झेन् लिझाङ्ग् इत्यनेन भण्डारप्रबन्धकदिवसस्य आयोजनं सफलतया आयोजितम्, यस्य उद्देश्यं उत्कृष्टभण्डारस्य प्रशंसा कर्तुं सर्वेषां भण्डारप्रबन्धकानां कृते संवादं कर्तुं स्वअनुभवं च साझां कर्तुं मञ्चं प्रदातुं शक्यते। एतेन आयोजनेन न केवलं दलस्य मनोबलं वर्धितम्, अपितु भण्डारप्रबन्धनाय बहुमूल्यः अनुभवः अपि प्रदत्तः ।
पुरस्कार समारोह : उत्कृष्टतां स्वीकृत्य
आयोजनस्य प्रथमः भागः पुरस्कारसमारोहः अस्ति । शेन्झेन् लिझाङ्ग शेन्झेन् खाड़ी क्षेत्रं विगतवर्षे उत्कृष्टप्रदर्शनस्य भण्डारान् पुरस्कृतवान्। विजयी भण्डाराः न केवलं विक्रयप्रदर्शने उत्कृष्टतां प्राप्नुवन्ति, अपितु ग्राहकसेवायां, दलप्रबन्धने, नवीनतायां च नेतृत्वं प्रदर्शयन्ति । कम्पनीकार्यकारीभिः विजेताभ्यः हार्दिकं अभिनन्दनं कृतम्, अन्येषां भण्डाराणां कृते तेभ्यः शिक्षितुं, स्वस्य मानकेषु निरन्तरं सुधारं कर्तुं च प्रोत्साहितम्।
बेन्चमार्क स्टोर साझाकरणम् : अनुभवविनिमयः
पुरस्कारसमारोहस्य अनन्तरं बेन्चमार्क-भण्डारस्य भण्डार-प्रबन्धकाः भण्डार-प्रबन्धने स्वस्य सफलान् अनुभवान् साझां कृतवन्तः । एतेषु साझेदारीसामग्रीषु समापन-अनुभवात् आरभ्य दलनिर्माणपर्यन्तं सर्वं कवरं भवति । एतेषां वास्तविकप्रकरणानाम् माध्यमेन सहभागिनः भण्डारप्रबन्धकाः बहवः व्यावहारिकप्रबन्धनरणनीतयः प्रेरणाञ्च प्राप्तवन्तः । अन्तरक्रियाशीलसत्रे सर्वे सक्रियरूपेण प्रश्नान् पृष्टवन्तः चर्चां च कृतवन्तः वातावरणं उष्णं आसीत्, शिक्षणस्य वातावरणं च प्रबलम् आसीत्।
उत्सव रात्रिभोजनम् : संचारं सुदृढं कुर्वन्तु
पर्याप्तसाझेदारीसत्रस्य अनन्तरं रिट्ज् ट्रैवल शेन्झेन् बे रीजन इत्यनेन उत्सवस्य रात्रिभोजनस्य व्यवस्था कृता । शिथिले सुखदवातावरणे स्वादिष्टभोजनस्य आनन्दं लभन्ते सति सर्वेषां परस्परं अवगमनं अधिकं गभीरं जातम् । रात्रिभोजनं न केवलं उत्कृष्टभण्डारस्य उत्सवः, अपितु सर्वेषां कर्मचारिणां परिश्रमस्य धन्यवादः अपि अस्ति। एतादृशस्य अनौपचारिकसञ्चारस्य माध्यमेन दलस्य सदस्यानां मध्ये सम्बन्धः निकटः भवति, सहकार्यं च अधिकं मौनम् भवति ।
इदं भण्डारप्रबन्धकदिवसस्य आयोजनं न केवलं उत्कृष्टभण्डारस्य कृते सम्मानं प्रोत्साहनं च प्रदाति, अपितु सर्वेषां भण्डारप्रबन्धकानां कृते परस्परं ज्ञातुं संवादं च कर्तुं मञ्चं निर्माति। बेन्चमार्क-भण्डारस्य अनुभवसाझेदारीद्वारा सर्वे सफलतायाः सम्भावनाम्, प्रयत्नानाम् दिशां च दृष्टवन्तः, उत्सव-रात्रौ भोजनेन च दलस्य समन्वयः, स्वामित्वस्य भावः च वर्धितः अस्य आयोजनस्य रिट्ज् ट्रैवलस्य भविष्यस्य विकासे सकारात्मकः प्रभावः भविष्यति इति निःसंदेहम्।
संक्षेपेण शेन्झेन् लिझाङ्गस्य भण्डारप्रबन्धकस्य दिवसस्य आयोजनं पूर्णतया सफलम् अभवत् । कम्पनी सकारात्मकं निगमसंस्कृतेः वातावरणं निर्मातुं, प्रत्येकस्य भण्डारस्य सर्वेषां कर्मचारिणां च निरन्तरप्रगतेः प्रवर्धनार्थं, अधिकानि उपलब्धयः प्राप्तुं च निरन्तरं प्रयतते। भविष्ये लिजिक्सिङ्ग् इत्ययं कर्मचारिभ्यः शिक्षितुं वर्धयितुं च अधिकान् अवसरान् प्रदातुं, एकत्र अधिकं गौरवपूर्णं अध्यायं लिखितुं च एतादृशानि कार्याणि निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया