समाचारं

हाङ्गझौ-नगरस्य ८० तमस्य दशकस्य अनन्तरं पीढी चीनदेशस्य नूतनः सर्वाधिकधनवान् पुरुषः अभवत्!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के अपराह्णे ब्लूमबर्ग् अरबपतिसूचकाङ्कः तत् दर्शितवान्पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्गः चीनदेशस्य सर्वाधिकधनवान् पुरुषः अभवत् ।४८.६ अरब अमेरिकी-डॉलर्-सम्पत्त्या सः २०२१ तमस्य वर्षस्य एप्रिल-मासात् शीर्षस्थानं प्राप्तवान् नोङ्ग्फु-स्प्रिंग्-संस्थायाः संस्थापकस्य झोङ्ग् सुइसुइ-इत्यस्य स्थाने चीनदेशस्य सर्वाधिकधनवान् व्यक्तिः अभवत्
१९८० तमे वर्षे जन्म प्राप्य हुआङ्ग झेङ्गः हाङ्गझौ-नगरस्य अस्ति, सः तृणमूलपृष्ठभूमितः प्रबलतमः प्रतिआक्रमणकारी इति प्रसिद्धः अस्ति ।
यदा हुआङ्ग झेङ्गः बालः आसीत् तदा तस्य पारिवारिकस्थितिः औसतं आसीत् यतः सः गणितीय-ओलम्पियाड्-स्पर्धायां पुरस्कारं प्राप्तवान्, तस्मात् सः हाङ्गझौ-विदेशीयभाषाविद्यालये सफलतया प्रवेशं प्राप्तवान् । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः सङ्गणकशास्त्रे मुख्यशिक्षणं प्राप्य झेजियाङ्गविश्वविद्यालये अनुशंसितः । पश्चात् सः अमेरिकादेशस्य विस्कॉन्सिनविश्वविद्यालये अध्ययनार्थं चयनितः ।
यदा तस्य समवयस्काः क्रीडां क्रीडन् प्रेम्णा च समयं यापयन्ति स्म, तदा हुआङ्ग झेङ्गः अधिकांशं समयं सङ्गणकप्रौद्योगिक्याः अध्ययने यापयति स्म, अतः डिङ्ग लेइ, डुआन् योङ्गपिङ्ग् इत्यादिभिः "सुरुचिपूर्णैः जनानां" परिचयः अभवत्, ये तं बफेट् इत्यस्य मध्याह्नभोजनाय अपि नीतवन्तः
चीनदेशं प्रत्यागत्य हुआङ्ग झेङ्ग् इत्यनेन हाङ्गझौ-नगरे अनेकानि ई-वाणिज्य-कम्पनयः, शाङ्घाई-नगरे च गेमिङ्ग्-कम्पनयः स्थापिताः । चमत्कारिकरूपेण तेषु अधिकांशः अद्यापि एकस्मिन् एव पटले धावन्ति, उत्तमं कार्यं च कुर्वन्ति ।
२०१५ तमे वर्षे हुआङ्ग झेङ्ग् इत्यनेन सह सहपाठिभिः सह पिण्डुओडुओ इति संस्था स्थापिता, अलीबाबा, जेडी डॉट् कॉम् इत्येतयोः वर्चस्वयुक्ते ई-वाणिज्यक्षेत्रे शनैः शनैः छिद्रं विदारयन् ।
वर्षत्रयात् न्यूनेन समये हुआङ्ग झेङ्गः देशस्य शीर्षत्रयेषु ई-वाणिज्यमञ्चेषु अन्यतमः अभवत् तथा च सः अलीबाबा तथा जेडी डॉट कॉम इत्येतयोः दशवर्षेभ्यः अधिकेभ्यः प्रयासान् सम्पन्नवान्, अन्धकारमयः च अभवत् ई-वाणिज्यक्षेत्रे अश्वः ।
केचन जनाः वदन्ति यत् हुआङ्ग झेङ्गः अन्तिमेषु वर्षेषु ई-वाणिज्य-उद्योगस्य रणनीतिकः स्वामी अस्ति ।
मीडियासाक्षात्कारे हुआङ्ग झेङ्गः पञ्चदशवर्षपर्यन्तं योजनां न करिष्यति इति अवदत् । अपितु अतीव दूरस्थं लक्ष्यं, अत्यन्तं समीपस्थं कार्यान्वयनञ्च चिन्तयन्तु।
"प्रेमपातवत् किं भवन्तः अन्ते यस्य व्यक्तिस्य योजनां कृतवन्तः तस्य अन्वेषणं कुर्वन्ति? किं भवन्तः निर्णयं कर्तुं शक्नुवन्ति यत् भवन्तः अग्रिमः बालिका का अस्ति?"
२०१९ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं पिण्डुओडुओ इत्यस्य कारोबारः खरब-अङ्कं अतिक्रान्तवान्, तस्य संस्थापकः हुआङ्ग झेङ्गः अपि विश्वस्य स्वयमेव निर्मितानाम् युवानां धनिनां सूचीयां द्वितीयः अभवत्, जुकरबर्ग् इत्यस्य पश्चात् द्वितीयः
२०२१ तमस्य वर्षस्य आरम्भे हुआङ्ग झेङ्गस्य व्यक्तिगतसम्पत्तिः चरमपर्यन्तं प्राप्तवती, यत्र ७१.५ अब्ज अमेरिकीडॉलर् (वर्तमानसमये प्रायः ५१३.२ अरब युआन्) यावत् अभवत् । अस्मिन् समये सः अन्यं आश्चर्यजनकं निर्णयं कृतवान्, पिण्डुओडुओ इत्यस्य संचालकमण्डलात् पूर्णतया निवृत्तः भूत्वा जीवविज्ञानी भवितुम् अचलत् ।
२०२० तमे वर्षे पिण्डुओडुओ-संस्थायाः मुख्यकार्यकारीपदं त्यक्त्वा २०२१ तमे वर्षे संचालकमण्डलात् राजीनामा दत्तस्य अनन्तरं हुआङ्ग झेङ्गः मूलतः निम्न-प्रोफाइलं कृतवान् ।
तस्मिन् एव काले पिण्डुओडुओ इत्यस्य “विदेशीयसंस्करणेन” टेमु इत्यनेन कम्पनीयाः राजस्वं वर्धितम् । तेमुः शीघ्रमेव २०२२ तमस्य वर्षस्य सितम्बरमासे अमेरिकी-एप्-स्टोरस्य शीर्षस्थानं प्राप्तवान्, महङ्गानां दबावेन अमेरिकी-उपभोक्तृणां लक्ष्यं कृत्वा ये चीनदेशात् प्रत्यक्षतया निर्यातितानि सस्तानि, अब्राण्ड्-कृतानि उत्पादनानि प्राधान्येन पश्यन्ति पिण्डुओडुओ इत्यनेन गतवर्षे प्रायः २४८ अरब युआन् राजस्वं प्राप्तम्, यत् २०२२ तः ९०% अधिकम् अस्ति ।
पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे टेमु इत्यस्य विक्रयः प्रायः २० अरब अमेरिकीडॉलर् (वर्तमानं प्रायः १४३.५४२ अरब युआन्) यावत् अभवत्, यस्मिन् द्वितीयत्रिमासे जीएमवी प्रायः १२ अरब अमेरिकीडॉलर् (वर्तमानं प्रायः ८६.१२५ अरब युआन्) आसीत्, यस्य मूल्यं प्रायः अस्ति अमेरिकी विपण्यस्य ४५% ।
अस्मिन् वर्षे मेमासे पिण्डुओडुओ इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकप्रदर्शनप्रतिवेदनं प्रकाशितम् ।तथ्येषु ८६.८१२ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १३१% वृद्धिः अभवत्, समायोजितः शुद्धलाभः ३०.६०२ अरब युआन् यावत् अभवत् , वर्षे वर्षे २०२% वृद्धिः अभवत् ।
एतेषां वित्तीयदत्तांशैः एकदा पिण्डुओडुओ इत्यस्य विपण्यमूल्यं २१८.८ अरब अमेरिकीडॉलर् यावत् कृतम् ।
अधिकानि वार्तानि
Zhejiang ऑनलाइन वीडियो खाता अनुसरण करें
सर्वे ध्यानं ददति
प्रतिवेदन/प्रतिक्रिया