समाचारं

वधूः किमर्थं पुष्पगुच्छं वहन्ति?अत्र किञ्चित् सामान्यज्ञानम्! वधूः विवाहे किमर्थं पुष्पगुच्छं धारयति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोटो/पेक्सेल
यद्यपि वधूपुष्पगुच्छं सम्यक् विवाहस्य आवश्यकता नास्ति-शो तकनीकीरूपेण तस्य विना गन्तुं शक्नोति-अद्यापि समारोहस्य एकः सुन्दरः अभिन्नः भागः अस्ति। एतत् परिप्रेक्ष्ये स्थापयितुं कल्पयतु यत् वधूः रिक्तहस्तः गल्ल्याः अधः गन्तुं कियत् विचित्रं दृश्यते ।
यद्यपि विवाहस्य कृते पुष्पगुच्छस्य आवश्यकता नास्ति-सैद्धान्तिकरूपेण तद्विना अनुष्ठानं अग्रे गन्तुं शक्नोति-तदपि समारोहस्य अतीव महत्त्वपूर्णः भागः अस्ति एतत् अधिकतया अवगन्तुं भवन्तः कल्पयितुं शक्नुवन्ति यत् वधूः रिक्तहस्तेन गल्ल्याः अधः गन्तुं कियत् विचित्रं भविष्यति ।
अतः परम्परा कुतः आगता ? यद्यपि केचन सूचितवन्तः यत् विवाहपुष्पाणां उपयोगः मूलतः शरीरस्य गन्धं मुखमण्डनार्थं भवति स्म, तथापि नित्यं स्नानं सामान्यं भवितुं पूर्वं भवति स्म, तथापि सा भ्रान्तिः । वस्तुतः प्रारम्भिकवधूपुष्पगुच्छेषु बहु पुष्पाणि न आसन्, यदि सन्ति स्म-तस्य स्थाने अधिकतया ओषधीः भवन्ति स्म । रीडर्स् डाइजेस्ट्-पत्रिकायाः ​​अनुसारं प्राचीनरोमनाः प्रथमतया स्ववधूभ्यः ओषधीनां पुटैः सह गल्ल्याः अधः प्रेषयितुं प्रथां स्वीकृतवन्तः, यत् निष्ठा, प्रजननशक्तिः इत्यादीनां प्रतीकानाम् आसीत्
अतः एषा परम्परा कुतः आगच्छति ? यद्यपि विवाहेषु पुष्पगुच्छानां उपयोगः मूलतः शरीरस्य गन्धं आच्छादयितुं भवति इति सूचितं यतः बहुधा स्नानम् अद्यापि न प्रचलति स्म, तथापि वस्तुतः एषा भ्रान्तिः एव वस्तुतः प्रारम्भिकवधूपुष्पगुच्छेषु बहु पुष्पाणि न आसन् - अपितु तेषु अधिकतया ओषधीः एव आसन् । रीडर्स् डाइजेस्ट्-पत्रिकायाः ​​अनुसारं प्राचीनरोमनाः प्रथमाः एव वधूः निष्ठायाः, उर्वरतायाश्च प्रतीकं ओषधीनां गुच्छं गृहीत्वा गल्ल्याः अधः गच्छन्ति स्म
तत्कालीनः पूर्वमेव प्रसिद्धः कामोद्दीपकः डिल् इति तेषु पुष्पगुच्छेषु विशेषतया सामान्यः आसीत्, विवाहसत्कारेषु अपि प्रायः वरवधूयोः बन्धनस्य समाप्त्यर्थं सज्जतायां परोक्ष्यते स्म लशुनं कदाचित् पुष्पगुच्छेषु अपि प्रयुक्तम् आसीत् यतः वधूस्य दुर्भाग्यात् दुष्टात्मना वा रक्षणं भवति इति चिन्तितम् ।
तदानीन्तनः प्रसिद्धः कामोद्दीपकः डिल् इति एतेषु पुष्पगुच्छेषु विशेषतया सामान्यः आसीत्, प्रायः विवाहसत्कारेषु वरवधूयोः विवाहस्य समाप्त्यर्थं परोक्ष्यते स्म लशुनस्य उपयोगः कदाचित् पुष्पगुच्छेषु अपि भवति यतः एतत् वधूस्य दुर्भाग्यात् दुष्टात्मना वा रक्षणं करोति इति विश्वासः अस्ति ।
तदनन्तरं शताब्देषु जनाः स्वविवाहपुष्पगुच्छेषु अन्यवनस्पतयः प्रविष्टुं आरब्धवन्तः, पुष्पाणि अपि समाविष्टानि । यथा स्नोप्स् इति वृत्तान्तः, १६ शताब्द्यां इङ्ग्लैण्ड्देशे निष्ठायाः अनन्तप्रेमस्य च प्रतीकरूपेण मरीगोल्ड्-वृक्षाः लोकप्रियतां प्राप्तवन्तः, यतः मरीगोल्ड्-वृक्षाः सूर्यस्य प्रति एतावत् निष्ठावान् भवन्ति-दिवसप्रकाशे प्रफुल्लिताः, रात्रौ च स्वस्य पल्लवं पिधाय तथा च, सौंफवत्, ते कामोद्दीपकं मन्यन्ते स्म।
अग्रिमेषु कतिपयेषु वर्षशतेषु जनाः विवाहपुष्पगुच्छेषु पुष्पसहितानाम् अन्यवनस्पतयः योजयितुं आरब्धवन्तः । १६ शताब्द्यां इङ्ग्लैण्ड्देशे मरीगोल्ड्-वृक्षाः सूर्यस्य प्रति एतावत् निष्ठावान् इति कारणेन निष्ठायाः अनन्तप्रेमस्य च प्रतीकरूपेण अधिकाधिकं लोकप्रियाः अभवन्-दिने सर्वदा प्रफुल्लिताः, रात्रौ च स्वस्य पल्लवं बन्दं कुर्वन्ति इति अफवाह-विध्वंसक-जालस्थले स्नोप्स् तथा च डिल् इव मरीगोल्ड् इत्यस्य कामोद्दीपकगुणाः सन्ति इति मन्यते ।
ततः विक्टोरियायुगे पुष्पलेखनम् (पुष्पभाषा) प्रचलितः प्रचलति स्म, जनाः च परस्परं विशिष्टार्थैः सावधानीपूर्वकं संयोजिताः पुष्पगुच्छान् प्रेषयितुं आरब्धवन्तः, येषां व्याख्याने भवतः सुलभः पुष्पकोशः भवतः सहायकः भवितुम् अर्हति स्म एट्लास् ओब्स्कुरा इत्यस्य मते पेनीरोयल् इत्यस्य अर्थः आसीत् “भवता गन्तव्यः” इति, उदाहरणार्थं, अनानासः तु भवतः प्रेमिणं स्पष्टतया सूचयिष्यति यत् भवन्तः ते सिद्धाः इति मन्यन्ते ।
ततः विक्टोरियायुगे पुष्पविन्यासः (पुष्पभाषा) लोकप्रियः प्रचलनः अभवत्, जनाः च परस्परं विशिष्टार्थैः सह सावधानीपूर्वकं मेलिताः पुष्पगुच्छाः प्रेषयितुं आरब्धवन्तः, पुष्पगुच्छानां अर्थानां व्याख्याने सहायकाः लघुपुष्पविक्रेताः शब्दकोशाः अपि आसन् यथा, पुदीना इत्यस्य अर्थः "भवता गन्तव्यः" इति, यदा तु ब्रोमेलियाड् भवतः प्रेमिणं स्पष्टतया सूचयिष्यति यत् भवतः मनसि सः सिद्धः इति मन्यते इति गुप्तचित्रजालस्थले उक्तम्
गुप्तपुष्पसन्देशाः फैशनात् बहिः पतिताः यतः विश्वस्य ध्यानं प्रथमविश्वयुद्धं प्रति स्थानान्तरितम्, परन्तु कन्यायाः गुच्छाः कदापि न अभवन्-यद्यपि भवान् सुनिश्चितं कर्तुम् इच्छति यत् भवतः पुष्पगुच्छेषु किमपि पेनीरोयल् नास्ति, केवलं यद्यपि भवतः शीघ्रमेव भविष्यति पतिः कोठरी-पुष्पलेखकः भवतु।
प्रथमविश्वयुद्धस्य प्रारम्भानन्तरं पुष्पभाषा शनैः शनैः फैशनात् बहिः पतिता, परन्तु कन्यायाः पुष्पगुच्छाः अद्यपर्यन्तं प्रचलन्ति, परन्तु भवन्तः सुनिश्चितं कर्तुम् इच्छन्ति यत् पुष्पगुच्छे पुदीना न भवति, यद्यपि भवतः सहचरः संयोगेन भवति be a Hidden flower linguist.
स्रोत:चीनदैली
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक : पङ्गबो
प्रतिवेदन/प्रतिक्रिया