समाचारं

ठोस अवस्थायाः बैटरीयुद्धं प्रचलति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा अधिकाधिकाः व्यवसायाः ठोस-अवस्था-बैटरी-पट्टिकायाः ​​कृते स्पर्धां कुर्वन्ति तथा तथा ठोस-स्थिति-बैटरी-प्रौद्योगिकी तथा प्रक्रिया-अनुकूलनस्य प्रचारः भविष्यति, येन तस्य व्यावसायिक-अनुप्रयोगः त्वरितः भविष्यति


शीतलनकालस्य प्रवेशस्य लिथियम-बैटरी-उद्योगस्य विपरीतम् अस्मिन् वर्षे ठोस-अवस्था-बैटरी-इत्यस्य लोकप्रियता निरन्तरं वर्धिता अस्ति । उद्योगपरामर्शदातृसङ्गठनेन गाओगोङ्गलिथियमबैटरीद्वारा प्रकाशिताः आँकडा: दर्शयन्ति यत् जनवरीतः जुलैपर्यन्तं नूतना ठोस-अवस्था-बैटरी-उत्पादनक्षमता १४२GWh अतिक्रान्तवती अस्ति, यत्र कुलनिवेशः ६४.४ अरब-युआन्-अधिकः अस्ति


उत्तमप्रदर्शनस्य कारणात् ठोस-अवस्थायाः बैटरी-प्रमुख-बैटरी-कम्पनीनां, पूंजी-विपण्यस्य च केन्द्रबिन्दुः अभवत् । उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा अधिकाधिकाः व्यवसायाः ठोस-अवस्था-बैटरी-पट्टिकायाः ​​कृते स्पर्धां कुर्वन्ति तथा तथा ठोस-स्थिति-बैटरी-प्रौद्योगिकी तथा प्रक्रिया-अनुकूलनस्य प्रचारः भविष्यति, येन तस्य व्यावसायिक-अनुप्रयोगः त्वरितः भविष्यति


एकस्य पश्चात् अन्यस्य पणं कुर्वन्तु


१८ जुलै दिनाङ्के सिचुआन्-नगरस्य प्रथमा ठोस-स्थिति-बैटरी-नवीनीकरण-औद्योगिक-उद्यान-परियोजना यिबिन्-नगरे आरब्धा, यत्र कुलनिवेशः ९.५ अरब-युआन्-रूप्यकाणि अभवत् । वर्तमानकाले प्रचारितायाः परियोजनायाः प्रथमचरणं मुख्यतया 4GWh उच्चसुरक्षायुक्तं बैटरी उत्पादनरेखां 30MWh सर्व-ठोस-स्थिति-बैटरी-लघुपरीक्षणरेखां च निर्माति


वस्तुतः CATL, Sunwoda, Guoxuan Hi-Tech, Qingtao Energy, China New Aviation, Honeycomb Energy, Everview Lithium Energy, BAK Battery इत्यादीनां सहितं बहवः घरेलुबैटरीनिर्मातृभिः स्वस्य ठोस-स्थिति-बैटरी-उत्पाद-सम्बद्धस्य योजनायाः घोषणा कृता अस्ति


CATL इत्यनेन अद्यैव उक्तं यत् कम्पनी सर्व-ठोस-अवस्था-बैटरीषु निवेशं निरन्तरं वर्धयति तथा च २०२७ तमे वर्षे लघु-बैच-उत्पादनं प्राप्तुं शक्नोति इति अपेक्षा अस्ति । १३ जून दिनाङ्के सनवण्डा इत्यनेन उक्तं यत् ठोस-अवस्था-बैटरी-कम्पनी २०१५ तः अनुसन्धान-विकास-विन्यासं आरब्धवती, प्रथम-पीढीयाः ४००Wh/kg तथा द्वितीय-पीढीयाः ५००Wh/kg सर्व-ठोस-अवस्था-बैटरी-इत्यस्य योजनां कृतवती तेषु प्रथम-पीढीयाः सर्व-ठोस-अवस्था-बैटरी-इत्यस्य नवीनतमः एम्पीयर-घण्टा-नमूना 1,000-चक्रात् अधिकस्य स्थिर-चक्रं प्राप्तुं शक्नोति, द्वितीय-पीढीयाः प्रयोगशाला-नमूना 500Wh/kg ऊर्जा-घनत्व-लक्ष्यं प्राप्तवान् अस्ति मेमासे गुओक्सुआन् उच्च-प्रौद्योगिकी सर्व-ठोस-स्थिति-बैटरी-प्रौद्योगिक्याः उपयोगेन जिन्शी-बैटरी-इत्येतत् विमोचितवती, यस्य कोशिका ऊर्जा-घनत्वं ३५०Wh/kg भवति, यत् पारम्परिक-तरल-त्रिगुण-लिथियम-बैटरी-अपेक्षया ४०% अधिकं भवति


ठोस-अवस्था-बैटरी-क्षेत्रे अपि क्रॉस्-ओवर-इत्येतत् अस्ति । फॉक्सकॉन् इत्यनेन अद्यैव घोषितं यत् सः झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे ठोस-अवस्था-बैटरी-उद्योगे केन्द्रीभूय ठोस-स्थिति-इलेक्ट्रोलाइट्, अर्ध-ठोस-सर्व-ठोस-अवस्था-बैटरी-सेल-अनुसन्धान-विकास-निर्माण-परियोजनानां निर्माणं करिष्यति


तदतिरिक्तं एलजी न्यू एनर्जी, सैमसंग एसडीआई इत्यादीनां जापानी-कोरिया-देशस्य बैटरी-निर्मातृभिः ठोस-अवस्था-बैटरी-क्षेत्रे प्रारम्भिक-निरन्तर-प्रयत्नाः कृताः अस्मिन् वर्षे मार्चमासे सैमसंग एसडीआई इत्यनेन प्रथमवारं उच्चप्रदर्शनयुक्तानां ठोस-अवस्था-बैटरीनां सामूहिक-उत्पादन-योजना प्रकटिता, २०२७ तमे वर्षे सामूहिक-उत्पादनं प्राप्तुं योजना अस्ति ऊर्जा घनत्व 900Wh/L. एलजी न्यू एनर्जी इत्यस्य योजना अस्ति यत् २०२८ तमे वर्षे बहुलक-ठोस-अवस्था-बैटरीः, सल्फाइड्-ठोस-अवस्था-बैटरीः च, तथा च २०३० तमे वर्षे उच्च-प्रदर्शन-सल्फाइड्-ठोस-अवस्था-बैटरीः प्रक्षेपिताः ।


अनेकाः समस्याः समाधानं कर्तव्याः


समग्रतया द्रवबैटरीभिः सह तुलने ठोस अवस्थायाः बैटरीषु उच्चसुरक्षा, उच्च ऊर्जाघनत्वं च इत्यादयः बहवः लाभाः सन्ति, तथा च अग्रिमपीढीयाः बैटरीप्रौद्योगिक्याः विकासस्य आवश्यकताः पूर्यन्ते अतः ते विभिन्नैः देशैः अनुसन्धानस्य विकासस्य च केन्द्रबिन्दुः अभवन्


परन्तु यद्यपि ठोस-अवस्थायाः बैटरी अधिकाधिकं लोकप्रियाः भवन्ति तथापि ठोस-अवस्था-बैटरी-कृते बैटरी-कम्पनीनां, कार-कम्पनीनां च सामूहिक-उत्पादन-कार्यक्रमाः सामान्यतया २०२७ तमे वर्षे केन्द्रीकृताः सन्ति उद्योगस्य अन्तःस्थानां मते ठोस-अवस्था-बैटरी अल्पकालीनरूपेण बृहत्-परिमाणेन सामूहिक-उत्पादनं प्राप्तुं न शक्नुवन्ति इति कारणं सामग्री-अन्तरफलक-प्रक्रिया इत्यादीनां तकनीकी-सीमानां कारणम् अस्ति


विद्युत्-विलेहकाः ठोस-अवस्था-बैटरी-इत्यस्य मूलं भवन्ति सम्प्रति मुख्यधारा-घन-अवस्था-बैटरी-विद्युत्-विलेयक-प्रणाल्याः त्रयः आक्साइड्, सल्फाइड्, बहुलकाः च सन्ति । अवगम्यते यत् सैमसंग एसडीआई, सीएटीएल इत्यादयः सल्फाइड् इलेक्ट्रोलाइट् प्रणालीं प्राधान्यं ददति, यदा तु वेइलान् न्यू एनर्जी इत्यादयः केचन घरेलुकम्पनयः बहुलक + आक्साइड् कम्पोजिट् मार्गं चयनं कुर्वन्ति



समग्रतया, वर्तमानमुख्यधाराद्रवबैटरीभिः सह तुलने ठोस-अवस्था-बैटरीषु ठोसविद्युत्-विलेयकानाम् उपयोगः भवति, यस्य परिणामेण बैटरी-चार्ज-निर्वाह-वेगः मन्दः भवति, ठोस-द्रव-संपर्कस्य तुलने, ठोस-द्रव-संपर्कस्य च द्रुततरं क्षमता भवति अन्तरफलकसम्पर्कः स्थिरता च दुर्बलतराः सन्ति।


"विद्युद्विलेयकस्य सक्रियसामग्रीणां च मध्ये अन्तरफलकस्थिरतायां सुधारस्य आवश्यकता वर्तते। तदतिरिक्तं सल्फाइडविद्युत्विलेयकाः, उदाहरणार्थं, गैसानां प्रति अधिकं संवेदनशीलाः भवन्ति तथा च महत्तराः अपि भवन्ति। बहुलकप्रणाल्याः संसाधनं सुलभं भवति तथा च उत्तमाः यांत्रिकगुणाः सन्ति, परन्तु तेषां विद्युत्चालकता is relatively poor. ." एकः अभ्यासकः चीन ऊर्जा समाचारस्य संवाददातारं अवदत्।


बैटरी-कोरे द्रव-विद्युत्-विलेयकस्य अनुपातस्य अनुसारं ठोस-अवस्था-बैटरी-आर्ध-ठोस, अर्ध-ठोस, सर्व-ठोस च इति त्रयः वर्गाः विभक्तुं शक्यन्ते तेषु अर्धठोस-अर्ध-ठोस-बैटरीषु अन्तः अल्पमात्रायां विद्युत्-विलेयकं भवति, ते च द्रव-बैटरी-तः सर्व-ठोस-बैटरी-पर्यन्तं संक्रमणमार्गः इति मन्यते सम्प्रति मम देशे अधिकांशः कम्पनयः अर्ध-ठोस-बैटरी-इत्येतत् प्रथमं मन्यन्ते ठोस-अवस्था-बैटरी-विकासे कदमः । "अर्ध-ठोस-बैटरीषु विद्युत्-विलेयकस्य अल्पमात्रा भवति, यत् मूलतः विद्यमान-द्रव-बैटरी-सर्व-ठोस-अवस्था-बैटरी-योः मध्ये भवति । तस्य लाभः अस्ति यत् सर्व-ठोस-अवस्था-बैटरी-इत्यस्य बृहत्-अन्तरफलक-प्रतिबाधायाः समस्यायाः, मूल्यस्य च समाधानं करोति तुल्यकालिकरूपेण न्यूनम् अस्ति, तथा च एप्लिकेशनस्य सामूहिक-उत्पादनं सुकरम् अस्ति।" उद्योगस्य अन्तःस्थैः सूचितम्।


उद्योगस्य, शिक्षाशास्त्रस्य, शोधसंस्थानां च मध्ये सहकार्यं सुदृढं कुर्वन्तु


सम्प्रति ठोस-अवस्थायाः बैटरी-विपण्यस्य विस्तृताः सम्भावनाः सन्ति, सर्वेषां देशानाम् युद्धक्षेत्रं जातम् । ज्ञातव्यं यत् जापानदेशः, यूरोपः, अमेरिकादेशः च सम्प्रति सर्वठोसावस्थायाः बैटरीषु अनुसन्धानविकासप्रयत्नाः वर्धयन्ति, तेषां अभिप्रायः अस्ति यत् द्रवलिथियमबैटरीषु चीनदेशात् पश्चात्तापस्य यथास्थितिं परिवर्तयितुं शक्यते


"वर्तमानसमये ठोस अवस्थायाः बैटरीणां व्यावसायिकीकरणं अद्यापि बृहत्प्रमाणेन न कृतम्, वर्तमानस्य मुख्यधारायां द्रवलिथियमबैटरीणां अपि विकासः भवति। देशे विदेशे च ठोसस्थितीनां बैटरीणां कृते मुख्यधारायां प्रौद्योगिकीमार्गः नास्ति। चीनीयकम्पनीभिः प्रथमं भङ्गः करणीयः through the technical bottleneck to develop solid-state batteries." उपर्युक्ताः अभ्यासकारिणः सूचितवन्तः यत्,चीनी उद्यमानाम् उद्योग-विश्वविद्यालय-संशोधनसहकार्यं अधिकं सुदृढं कर्तव्यं, नवीनसामग्रीणां नवीनप्रौद्योगिकीनां च अनुसंधानविकासं नवीनीकरणं च सुदृढं कर्तव्यं, तथा च प्रथमं तकनीकीस्तरस्य, औद्योगिकशृङ्खलाविन्यासस्य, अनुप्रयोगपरिदृश्यानां, लागतनिवृत्तेः अन्यपक्षेषु च अधिकसफलतां प्राप्तुं तकनीकी-अटङ्कान् भङ्गयितुं च आवश्यकम्।तत्सह मूलभूतविषयसंशोधनं पेटन्टविन्यासं च सुदृढं कर्तुं आवश्यकम् अस्ति ।


तस्मिन् एव काले अधिकव्ययः अपि ठोस-अवस्था-बैटरी-इत्यस्य बृहत्-प्रमाणेन औद्योगिकीकरणं प्रतिबन्धयति इति प्रमुखः अटङ्कः अस्ति । CITIC Securities इत्यस्य शोधप्रतिवेदनेन सूचितं यत् आक्साइड् अर्ध-ठोस बैटरी तथा सल्फाइड अर्ध-ठोस बैटरी इत्येतयोः वर्तमान कुलव्ययः क्रमशः प्रायः 0.76 युआन/Wh तथा 0.86 युआन/Wh अस्ति, यत् तरल-लिथियम-आयन-बैटरीषु महत्त्वपूर्णतया अधिकः अस्ति भविष्ये, अनुसन्धानविकासनिवेशस्य, स्केलप्रभावस्य च आवश्यकता भविष्यति, येन निरन्तरव्ययस्य न्यूनीकरणं प्राप्तुं शक्यते।


उल्लेखनीयं यत् ठोस अवस्थायाः बैटरीणां उच्चव्ययस्य प्रतिक्रियारूपेण चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयेन अद्यैव सर्वठोसावस्थायाः बैटरीणां कृते नूतनं सल्फाइड् ठोसविद्युत् विलेयकं विकसितम् अस्य कच्चामालस्य मूल्यं प्रतिकिलोग्रामं केवलं १४.४२ अमेरिकीडॉलर् अस्ति , यत् अन्येषां सल्फाइडघनद्रव्याणां अपेक्षया विद्युत्विलेयककच्चामालस्य ८% न्यूनम् अस्ति ।


CITIC Construction Investment इत्यस्य शोधप्रतिवेदनं दर्शयति यत् यदि ठोस-अवस्था-बैटरी सुरक्षायाः लाभं ग्रहीतुं सुदृढं च कर्तुं शक्नुवन्ति, ऊर्जाघनत्वस्य लाभं ग्रहीतुं प्रयतन्ते, तथा च दरं, चक्रजीवनं, प्रक्रियाक्षमतां च अधिकं अनुकूलितुं शक्नुवन्ति, तर्हि ते लाभप्रदपरिदृश्येषु स्वस्य मूलसंभाव्यग्राहकानाम् एकीकरणं कर्तुं शक्नुवन्ति if यदि प्रदर्शने मूल्ये च सफलताः सन्ति तर्हि मार्केट्-स्थानं विस्तारं प्राप्स्यति तथा च लिथियम-बैटरी-कृते प्रमुखः प्रौद्योगिकीमार्गः भविष्यति, तर्हि वैश्विक-ठोस-स्थिति-बैटरी-बाजारः १०० अरब-युआन्-पर्यन्तं प्राप्तुं शक्नोति ।



पाठ丨अस्माकं संवाददाता यांग ज़ी

अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (ID: cnenergy)
सम्पादक丨यांग जिओरन
प्रतिवेदन/प्रतिक्रिया