समाचारं

यदा पुरातनस्य स्थाने नूतनं भवति तदा सिचुआनस्य नीतेः कार्यान्वयनम् कथं भवति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन् न्यूज नेटवर्क्-प्रथमस्क्रीन न्यूजस्य संवाददाता लियू जियाहुई तथा प्रशिक्षुः वाङ्ग ज़िलेइ इत्यनेन छायाचित्रणस्य सूचना दत्ता
अद्य भवन्तः व्यापारे भागं गृहीतवन्तः वा?
वर्तमान समये सिचुआन् प्रान्ते त्रयः प्रमुखाः उपभोक्तृवस्तूनाम् व्यापार-क्रियाकलापाः पूर्णरूपेण प्रचलन्ति: "ऊर्जायाः कृते काराः", "स्मार्ट्" कृते गृह-उपकरणाः, तथा च गृहसज्जा, पाकशाला, स्नानगृहं च "नवीनीकरणम्" इति नीतीनां कार्यान्वयनेन उद्यमानाम् जनानां च लाभः भविष्यति, उपभोगक्षमता च उत्तेजितः भविष्यति।
आँकडाभ्यः वाहनविपण्यस्य लोकप्रियतां दृष्ट्वा अगस्तमासस्य ४ दिनाङ्कपर्यन्तं सिचुआन् वाहनव्यापारेण ३.१८ अरब युआन् उपभोगः वर्धितः अस्ति । गृहसामग्री, गृहसज्जा, पाकशाला, स्नानगृहविपणयः अपि प्रवृत्तेः प्रतिक्रियारूपेण "चलन्ति" । उद्योगस्य भविष्यवाणयः : विभिन्नानां अनुदानानाम् योगस्य अनन्तरं उपभोक्तारः भविष्ये गृहोपकरणक्रयणे ३५% वा अधिकं वा अनुदानं भोक्तुं शक्नुवन्ति।
गृहोपकरणविपण्ये सर्वत्र व्यापारप्रचारसामग्रीः प्राप्यन्ते ।
“वास्तविकधनम्” समर्थनम्
वाहनव्यापार-अनुरोध-प्रस्तुतानां संख्यायाः दृष्ट्या सिचुआन् देशे षष्ठस्थाने अस्ति
पुरातनस्य स्थाने नूतनस्य प्रवृत्तिः वाहनविपण्ये "वसन्तजलस्य कुण्डस्य" निर्माणे अग्रणीः अभवत् ।
BYD इत्यनेन व्यापार-कार-क्रयण-अनुदान-नीतिः आरब्धा, या २८,००० युआन्-पर्यन्तं अनुदानं दातुं शक्नोति; नवीनकारस्य प्रतिस्थापनसमये वैकल्पिकनिधिसहायतायां yuan इति टेस्ला एकत्रितरूपेण चीनेन सीमितसमयवित्तीयप्रतिस्थापननीतिः आरब्धा, तथा च उपयोक्तारः 5 वर्षपर्यन्तं 0 व्याजेन वा न्यूनव्याजेन वा प्राधान्यकारक्रयणयोजनां चयनं कर्तुं शक्नुवन्ति... बहवः कारकम्पनयः प्राधान्यं "लाभांशं" मुक्तवन्तः ।
संवाददातारः भ्रमणं कृत्वा ज्ञातवन्तः यत् नूतनकारव्यापारनीतेः कार्यान्वयनानन्तरं विपण्यभावना वर्धिता, उपभोक्तृक्रयणस्य उत्साहः च वर्धितः।
"नीतिसहायता प्लस् छूटः प्रायः २०,००० युआन्-रूप्यकाणां रक्षणाय मम सहायतां कर्तुं शक्नोति।" नीतिः नूतनं ऊर्जावाहनं क्रेतुं .
भण्डारस्य प्रभारी व्यक्तिः वाङ्ग ज़ुआन् इत्यनेन प्रकटितं यत् वर्तमानकाले सब्सिडीयुक्तेषु मॉडल्-मध्ये द्वौ लोकप्रियौ मॉडलौ मॉडल् ३, मॉडल् वाई च सन्ति ।उपयोक्तारः वर्धितस्य स्वचालितसहायतायुक्तस्य वाहनचालनकार्यस्य अतिरिक्तं ९० दिवसीयं निःशुल्कपरीक्षणं अपि आनन्दयितुं शक्नुवन्ति
“अधुना एव भण्डारं प्रति आगच्छन्तः उपभोक्तृणां संख्यायां महती वृद्धिः अभवत्, जिज्ञासां कर्तुं च।” उपभोक्तृविपण्यस्य क्रियाकलापं अधिकं वर्धयति।
Tesla Taikoo Li अनुभव भण्डार
सिचुआन् प्रान्तीयवाणिज्यविभागस्य संसाधनपुनःप्रयोगविभागात् संवाददाता ज्ञातवान् यत् अगस्तमासस्य ४ दिनाङ्के मध्याह्न १२ वादनपर्यन्तं राष्ट्रव्यापिरूपेण वाहनव्यापारसहायतायां ४७१,००० आवेदनानि प्रदत्तानि, सिचुआननगरे च २४,२३४ आवेदनपत्राणि प्रदत्तानि, यत्र वाहनचालनस्य उपभोगः ३.१८ अस्ति अरब युआन्, राष्ट्रिय कुल % 5.1% भागः, आवेदनप्रस्तुतानां संख्यायाः दृष्ट्या देशे 6 स्थाने ।
गृहसामग्री, पाकशाला, स्नानगृहं च प्रतिस्थापनम्
उपभोक्तारः ३५% अथवा तस्मात् अधिकं मूल्यसहायतां भोक्तुं शक्नुवन्ति इति उद्योगः भविष्यवाणीं करोति
वाहनक्षेत्रस्य अतिरिक्तं पुरातनगृहसाधनानाम् व्यापारः अपि पूर्णतया प्रचलति ।
"उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं सिचुआन-प्रान्तस्य कार्ययोजनायाः" (अतः परं "योजना" इति उच्यते) अनुसारं टीवी, रेफ्रिजरेटर्, वाशिंग मशीन्, वातानुकूलकयोः कृते गृहोपकरणानाम् व्यापार-अनुदानं कार्यान्वितं भविष्यति , projectors, एकीकृतचूल्हं जलतापकं च सहितं हरितस्मार्टगृहसाधनानाम् सप्तवर्गाणां वास्तविकविक्रयमूल्यानां १०% आधारेण एकवारं अनुदानं दीयते, यत्र अधिकतमं प्रति यूनिटं १,००० युआन् भवति
नीतिसमर्थनेन प्रमुखाः गृहउपकरणब्राण्ड्-संस्थाः उपभोगं प्रोत्साहयितुं विविधानि प्राथमिकता-अनुदानं प्रारब्धवन्तः ।
"पुराणानि गृहयन्त्राणि नूतनानां उत्पादानाम् विनिमयरूपेण 'निधिरूपेण परिणमन्ति' येषां उपयोगः सुलभः ऊर्जा-बचतश्च भवति। अस्मिन् समये क्रेतुं उत्तमः सौदाः अस्ति!" .Xu नामकः नागरिकः नूतनस्य व्यापारं कृत्वा एकं शीतलकं क्रीतवन् . भण्डारस्य विक्रेता झाङ्ग लान् इत्यनेन उक्तं यत् उपभोक्तृणां नूतनानां गृहोपकरणानाम् विषये चिन्तनं "किं भवन्तः तत् क्रेतुं शक्नुवन्ति वा न वा" इत्यस्मात् "किञ्चित् अतिरिक्तधनेन तस्य स्थाने स्थापयितुं शक्नुवन्ति" इति परिवर्तनं जातम्, भण्डारस्य विक्रयः च निरन्तरं प्रफुल्लितः अस्ति
Haier Jianyang मध्ये व्यापार-सहायता-क्रियाकलापं करोति (फोटो Haier Smart Home Sichuan Branch द्वारा प्रदत्तम्)
"नीतेः घोषणायाः अनन्तरं हैयरः सम्पूर्णे प्रान्ते विभिन्नेषु क्षेत्रेषु सर्वकारीय-उद्यम-व्यापार-प्रवेशानां कृते 'द्वय-सहायता'-क्रियाकलापं कृतवान्, तथा च १३ प्रक्षेपण-समारोहान् कृतवान्, यत्र गृह-उपकरणानाम् व्यापार-प्रवेशार्थं अधिकतमं २०% अनुदानं कृतम् ." हैयर स्मार्ट होम सिचुआन् शाखायाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ३१ जुलैपर्यन्तं तस्मिन् दिने सिचुआन् प्रान्तस्य व्यापार-नीतेः अन्तर्गतं हैयर-भण्डार-चैनलस्य खुदरा-विक्रयः ६०.५५ मिलियनः आसीत्, १४,५८३ पुरातन-गृह-उपकरणानाम् अभवत् पुनः प्रयुक्त।
सिचुआन प्रान्तीयगृहविद्युत्उपकरणव्यापारसङ्घस्य अध्यक्षः ज़ियोङ्ग यिंगपिङ्गस्य मतं यत् उपभोक्तृवस्तूनाम् व्यापारेण बहवः निवासिनः स्वगृहेषु अपर्यावरणानुकूलं, अस्वस्थं, असुरक्षितं च विद्युत् उत्पादं अधिकं अद्यतनीकर्तुं पुनरावृत्तिं च कर्तुं शक्नुवन्ति , उद्यमानाम् व्यापारिणां च चिन्ताभ्यः मुक्तिं करोति, परन्तु निर्मातृणां अनुसन्धानं विकासं च प्रवर्धयितुं साहाय्यं करोति ।
"राज्येन गृहोपकरणानाम् अष्टवर्गाणां कृते व्यापार-सहायता-मानकानि स्पष्टीकृतानि सन्ति। यदा व्यक्तिगत-उपभोक्तारः सम्बद्धानि गृह-उपकरणाः क्रियन्ते तदा अधिकतम-सहायता-दरः विक्रय-मूल्यस्य २०% यावत् प्राप्तुं शक्नोति, तदा Xiong Yingping इत्यनेन भविष्यवाणी कृता यत् विभिन्नानां अनुदानानाम् योजनेन सह उद्यमात्, व्यापारिभ्यः, कारखानेभ्यः इत्यादिभ्यः भविष्ये उपभोगः भविष्यति उपभोक्तारः गृहोपकरणक्रयणकाले 35% वा अधिकं अनुदानं भोक्तुं शक्नुवन्ति।
"योजनायाः" अनुसारं, पुरातनगृहसाधनानाम् स्थाने नूतनानां उपकरणानां स्थाने अनुदानसमर्थनस्य अतिरिक्तं, पुरातनगृहाणां आंशिकनवीनीकरणं, पाकशाला-स्नानगृहस्य नवीनीकरणं, वृद्धावस्था-अनुकूलं नवीनीकरणं च उपभोक्तृकूपन-निर्गमनद्वारा अपि समर्थितं भविष्यति गृहसुधारविपण्ये बहवः विक्रेतारः अवदन् यत् नूतनानां कृते पुरातनवस्तूनाम् व्यापारः न केवलं जनानां गृहसज्जायाः, पाकशालायाः, स्नानगृहस्य च "नवीनीकरणस्य" प्रक्रियां त्वरयति, अपितु "प्रतीक्षा-पश्य" इति ग्राहकानाम् एकां तरङ्गं अपि आकर्षयति विपण्यं, प्रभावीरूपेण उपभोगं उत्तेजयति।
विशेषज्ञ व्याख्या
उपभोक्तृविपण्यस्य परिवर्तनं शीघ्रं कर्तुं नूतनानां कृते पुरातनपदार्थानाम् व्यापारः
दक्षिणपश्चिमवित्तविश्वविद्यालयस्य ज़िकाई थिंक टैंकस्य निदेशकः मुख्य अर्थशास्त्री च प्रोफेसर तांग् जिकियाङ्ग इत्यस्य मते आर्थिक उपभोगे परिवर्तनस्य आर्थिककठिनतानां च सामना कर्तुं पुरातनं उपभोक्तृवस्तूनि प्रतिस्थापयितुं प्रभावी साधनम् अस्ति आर्थिकभण्डारं पुनः सजीवं कर्तुं, आर्थिकगुणवत्तायां सुधारं कर्तुं, आर्थिकक्रियाकलापं प्रवर्धयितुं च महत्त्वपूर्णं प्रारम्भबिन्दुम्।
"अधुना चीनस्य अर्थव्यवस्था गहनसमायोजनस्य चरणे प्रविष्टा अस्ति, तथा च केचन नवीनाः उपभोगस्थितयः उद्भूताः सन्ति।" "have or have not" इत्यस्मात् "सद् वा दुष्टं वा" इति परिवर्तनं त्वरयन्तु ।
ताङ्ग जिकियाङ्ग इत्यनेन उक्तं यत् पुरातन-नवीननीतिः निवासिनः उपभोगस्य परिवर्तनस्य उन्नयनस्य च अधिकं समर्थनं करोति, तथा च सर्वे "नवीनैः सह प्रतिस्थापनं" कर्तुं अधिकं इच्छुकाः अधिकं च दृढनिश्चयाः भविष्यन्ति, ऊर्जा-बचनां, पर्यावरण-अनुकूलं, बुद्धिमान् उच्चं च अनुमतिं ददाति -गुणवत्तायुक्तानि उत्पादानि सहस्राणि गृहेषु प्रवेशं कर्तुं, येन निवासिनः जीवनस्य गुणवत्तां सुधारयितुम् साहाय्यं भविष्यति .
पुरातन-नवीननीतिं "दीर्घकालं यावत् अधिकं लाभप्रदं" कर्तुं ताङ्ग जिकियाङ्ग् इत्यनेन सुझावः दत्तः यत् नीतेः प्रचारः स्थाने एव भवितव्यः, नीतेः आनन्दं प्राप्तुं पदानि प्रक्रियाश्च न्यूनीकर्तव्याः, कार्यान्वयनस्य बाधाः च समाप्ताः भवेयुः “अस्माभिः उपभोक्तृभ्यः एषा प्रक्रिया सुलभा सरला च इति अनुभूयते, देशस्य आह्वानस्य प्रतिक्रियां दातुं च इच्छुकाः भवेयुः, तस्य मूल्यं च दातुं इच्छन्ति, येन ते विनिमयरूपेण सुखिनः भवेयुः, सहजतां च अनुभवितुं शक्नुवन्ति।”.
प्रतिवेदन/प्रतिक्रिया