समाचारं

भवतः WeChat खातं सम्मिलितं बहुजनाः संसाधिताः सन्ति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः
WeChat सुरक्षाकेन्द्रं विमोचितम्
धोखाधड़ीपूर्णसूचनाः प्रसारयितुं WeChat खातानां उपयोगं लक्ष्यं कृत्वा
अंशकालिककार्यपरिवर्तनस्य शासनविषये घोषणा
उपयोक्तृशिकायतया आधारेण प्राप्तम्
अधुना केचन अपराधिनः "अंशकालिककार्यं" वेषरूपेण उपयुञ्जते
Moments तथा WeChat समूहेषु पोस्ट् कुर्वन्तु
“तण्डुलानां विनिमयरूपेण मित्राणां मण्डले साहाय्यं करणं” ।
"निष्क्रियलेखानां जेबधनस्य आदानप्रदानम्" इत्यादीनि सम्बद्धानि सामग्रीनि
सर्वेषां स्मरणं कुर्वन्तु यत् ते भागं न गृह्णन्तु
एते अपराधिनः भवन्तं नियुक्तं कर्तुं शक्नुवन्ति
अयोग्य उत्पादाः युक्ताः उत्पादाः प्रकाशयन्तु
विज्ञापनसामग्री (यथा मिथ्या वजनं न्यूनीकर्तुं उत्पादस्य प्रचारः)
वेश्यावृत्तेः आग्रहस्य विषये दुर्सूचना
धोखाधड़ी यातायात सामग्री
(उदाहरणार्थं यदि भवान् दावान् करोति यत् भवान् आदेशान् स्वाइप् कृत्वा द्विगुणं कैशबैक् प्राप्तुं शक्नोति), इत्यादि।
उपयोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं मञ्चस्य वातावरणस्य स्वच्छतायै च
WeChat दलं निरन्तरं सुदृढं भविष्यति
एतादृशानां उल्लङ्घनानां दमनं करणीयम्
काचित् अवैध सामग्री
WeChat Security Center सर्वेषां स्मरणं करोति
अन्येषां मित्रमण्डले सूचनां प्रकाशयितुं साहाय्यं कुर्वन्तु
तत्र अधिकं सुरक्षाजोखिमः अस्ति
प्रासंगिकराष्ट्रीयकायदानानां विनियमानाञ्च अनुसारं तथा "Tencent WeChat Software License and Service Agreement", "WeChat Personal Account Usage Specifications" तथा अन्येषां प्रासंगिकविनियमानाम् अनुसारं,अन्येषां सहायतां कर्तुं अवैधं निषिद्धं च विपणनसूचना Moments तथा WeChat समूहेषु पोस्ट् कर्तुं अवैधम् अस्ति।
किं गम्भीरतरं तत् अस्तियदि भवता प्रकाशिता सामग्रीयां धोखाधड़ीयातायातस्य विषयः अस्ति तर्हि भवतः मित्राणि धोखाधड़ीयाः जोखिमे स्थापिताः भविष्यन्ति।
तस्मिन् एव काले, एतत् ज्ञात्वा यत् एतादृशे "अंशकालिककार्यम्" अपराधिनां दुर्सूचनाः अथवा धोखाधड़ीपूर्णयातायातसूचनाः प्रसारयितुं साहाय्यं करोति, परन्तु तदपि पुरस्कारस्य विनिमयरूपेण तत् करणं वस्तुतः अवैधं अपराधिनं च कर्तुं सहायतार्थं व्यक्तिगतलेखस्य उपयोगस्य बराबरम् अस्ति कर्म करोति।कृष्ण-धूसर-उद्योग-क्रियाकलापयोः ज्ञात्वा सहायतां कृत्वा सूचनाजाल-आपराधिक-क्रियाकलाप-सहायता-अपराधस्य आपराधिक-दायित्वं सम्भवतः वहति ।
स्रोतः- वीचैट् सुरक्षाकेन्द्रं, यन्ताई जनसुरक्षाब्यूरो
प्रतिवेदन/प्रतिक्रिया