समाचारं

नगरस्य औसतवृष्टिः १०१.७ मि.मी.

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्वः प्रातःतः अद्य प्रातःपर्यन्तं प्रचण्डवृष्ट्या बीजिंग-नगरे प्रभावः अभवत् । मौसमविभागेन प्रकाशितं वर्षादत्तांशं संकलितवान् संवाददाता कालस्य अपराह्णात् प्रथमार्धपर्यन्तं वर्षा अधिका अभवत्, स्थानीयतया अत्यन्तं प्रचण्डवृष्टिः अभवत् इति ज्ञातवान्।
कालः १७:०० वादनस्य अनन्तरं वर्षा अधिका तीव्रा अभवत्, प्रायः प्रतिघण्टां भिन्न-भिन्न-स्थानेषु प्रचण्डवृष्टि-मानकं पूरयति स्म ।
गतरात्रौ टोङ्गझौ-नगरे सर्वाधिकं वर्षा अभवत्, प्रतिघण्टां वर्षा "प्रचण्डवृष्टि-तूफान"-स्तरं प्राप्तवान् ।
कालः प्रातः बीजिंगनगरे वर्षा आरब्धा, प्रातःकाले वर्षायाः प्रतिध्वनिः मुख्यतया मेन्टौगौ, फाङ्गशान्, फेङ्गटाई इत्यादीनां पश्चिमक्षेत्राणां प्रभावं कृतवान्
अपराह्णे क्रमेण वर्षा वर्धिता, तस्य प्रभावस्य व्याप्तिः अपि विस्तारिता । कालस्य १७:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः ३२.९ मि.मी., नगरीयसरासरी ४६.८ मि.मी. अन्येषु शब्देषु, कालस्य १७:०० वादनपर्यन्तं बीजिंगनगरे वर्षा प्रचण्डवृष्टेः स्तरं प्राप्तवती आसीत् (मम देशस्य वर्षाश्रेणीमानकानुसारं १२ घण्टाभिः अन्तः ३०.० तः ६९.९ मि.मी.पर्यन्तं वर्षा महतीवृष्टिः इति मन्यते)।
बीजिंग-मौसम-वेधशालायाः प्रतिघण्टा-वृष्टि-तीव्रता-आँकडानां अनुसारं १७:०० वादनस्य अनन्तरं वर्षा अधिका भवति, तथा च बीजिंग-नगरस्य अनेकस्थानेषु क्रमेण "अधिकतमवृष्टिः" दृश्यते प्रायः प्रतिघण्टां ।
९ दिनाङ्के १५:०० तः १६:०० पर्यन्तं डक्सिङ्ग्-नगरस्य डिङ्गफुझुआङ्ग-नगरे ९४.९ मि.मी.
१७:०० तः १८:०० पर्यन्तं चाङ्गपिङ्ग् नान्शाओ-नगरे अधिकतमवृष्टिः अभवत्, यत्र ६६ मि.मी.
१९:०० वादनतः २०:०० पर्यन्तं मियुन् येक्सियन-गोपुरे अधिकतमं वर्षा-तीव्रता ६०.४ मि.मी.
२०:०० तः २१:०० वादनपर्यन्तं हुआइरोउ-स्थानके अधिकतमवृष्टिः अभवत्, यत्र ४९.६ मि.मी.
२२:०० वादनतः २३:०० वादनपर्यन्तं टोङ्गझौ-नगरे अधिकतमं वर्षा-तीव्रता अभवत्, यत्र १०७.८ मि.मी.
१० दिनाङ्के २:०० वादने बीजिंग-नगरस्य प्रभावं कुर्वन्तः वर्षामेघाः दुर्बलाः भूत्वा बहिः गतवन्तः, ततः बीजिंग-मौसम-वेधशाला पीत-वृष्टि-तूफान-चेतावनी-संकेतं उत्थापितवान्
बीजिंग-नगरे औसतवृष्टिः प्रचण्डवृष्टि-स्तरं प्राप्तवान्, अनेकेषु स्थानेषु अत्यन्तं प्रचण्डवृष्टि-तूफानानि च अभवन्
समग्रतया वर्षा कियत् आसीत् ? बीजिंग-मौसम-वेधशालायाः अनुसारं ९ दिनाङ्के ८:०० वादनतः १० दिनाङ्के २:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः १०१.७ मि.मी., नगरीयसरासरी (चाओ, है, फेङ्ग्, शि, पूर्व, पश्चिम) १०१.५ मि.मी . सम्पूर्णवृष्टिप्रक्रियायाः दृष्ट्या एरोस्पेस्-नगरे, हैडियन-मण्डले अधिकतमं वर्षा २१४.९ मि.मी युजुओझोउ, टोङ्गझौ, यत् २५०.६ मि.मी.
बीजिंगनगरे संचयीवृष्टेः नक्शा। बीजिंग मौसमविज्ञानदत्तांशकेन्द्रस्य सौजन्येन चित्रम्
मम देशस्य वर्षाश्रेणीमानकानुसारं २४ घण्टेषु ५०.० तः ९९.९ मि.मी.पर्यन्तं वर्षा भवति, २४ घण्टासु १००.० तः २४९.९ मि.मी.पर्यन्तं वर्षा अधिका वर्षा भवति; mm इति प्रचण्डवृष्टिः ।
द्रष्टुं शक्यते यत् बीजिंग-नगरे औसतवृष्टिः प्रचण्डवृष्टि-स्तरं प्राप्तवान्, तथा च डाक्सिङ्ग-नगरस्य क्षिमाजेझुआङ्ग-नगरे अत्यन्तं प्रचण्डवृष्टिः अभवत् कालस्य ८:०० वादनतः १९:०० पर्यन्तं आँकडानां आधारेण न्याय्यं चेत्, अस्मिन् काले नगरे अधिकतमं वर्षा एयरोस्पेस् सिटी, हैडियन-मण्डले अभवत्, यत्र अधिकतमं वर्षा १४३.३ मि.मी. Daxing, with a volume of 205.8 mm उपर्युक्तयोः स्थानयोः वर्षा अपि प्रचण्डवृष्टेः स्तरं प्राप्तवान् ।
इयं वर्षा जुलैमासस्य अन्ते "जलप्रलयस्य ऋतुतः परं सर्वाधिकं वर्षा" इत्यस्य सममूल्यम् एव अस्ति ।
३० जुलै दिनाङ्के ०:०० तः २२:०० पर्यन्तं बीजिंग-नगरे औसतवृष्टिः ९७.१ मि.मी., नगरक्षेत्रे च औसतवृष्टिः १०८.४ मि.मी ≥100 मि.मी.
बहुविधाः चेतावनीः निर्गताः सन्ति, बीजिंग-नगरेण अस्थायीरूपेण मार्गाः, दर्शनीयस्थानानि च बन्दाः भवन्ति
८ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं बीजिंग-नगरेण बहुविधाः चेतावनीः प्रदत्ताः । ८ दिनाङ्के बीजिंग-नगरेण प्रचण्डवायुस्य नीलवर्णीयं चेतावनी, प्रचण्डवृष्टेः पीतवर्णीयं चेतावनी च जारीकृतम् नगरपालिकायोजना प्राकृतिकसंसाधन-आयोगः, नगर-मौसमविज्ञान-ब्यूरो च संयुक्तरूपेण भूवैज्ञानिक-आपदानां मौसमविज्ञान-जोखिमानां च नीलवर्णीय-चेतावनी जारीकृतवन्तः ९ तमे, बीजिंग-नगरे भूवैज्ञानिक-आपदानां मौसम-जोखिमानां च उन्नयनं कृत्वा पीत-चेतावनी जारीकृता ।
९ अगस्तदिनाङ्के २०:०० वादने नगरीयजलविज्ञानस्थानकेन नीलवर्णीयजलप्रलयस्य चेतावनी जारीकृता उत्तरनहरबेसिनस्य उत्तरद्वारखण्डे २:०० वादनतः ४:०० पर्यन्तं प्रति सेकण्ड् ७०० घनमीटर् यावत् प्रवाहः भविष्यति इति अपेक्षा अस्ति १० दिनाङ्के नीलवर्णीयं चेतावनीस्तरं जलप्लावनं प्राप्य । नागरिकाः स्वस्य सुरक्षां सुनिश्चित्य नद्यः दूरं तिष्ठन्तु इति कथ्यन्ते।
कालः केषुचित् मार्गखण्डेषु जलं सञ्चितम् अभवत् बीजिंग-यातायातनियन्त्रणविभागेन अस्थायीरूपेण मार्गः बन्दः कृतः, केषुचित् बसरेखासु प्रेषणस्य उपायाः अपि कृताः।
८ दिनाङ्के बीजिंग-मेट्रो-यानेन सायंकाले व्यस्तसमये ९२ अतिरिक्त-अस्थायी-रेलयानानां संचालनस्य योजना कृता आसीत् बीजिंग-मेट्रो-कम्पनीयाः विभिन्नविभागैः आपत्कालीन-कर्तव्यं सुदृढं कृत्वा यात्रिक-यात्रा-सेवाः सुनिश्चित्य सर्वप्रयत्नाः कृताः ९ दिनाङ्के २०:०० वादनस्य समीपे बीजिंग-मेट्रो-कम्पनी कुलम् ११,००० तः अधिकान् सुरक्षाकर्मचारिणः निवेशितवती, २,८३४ एण्टी-स्किड्-चटाईः स्थापयित्वा, स्वस्य अधिकारक्षेत्रे स्थितेषु स्टेशनेषु १,८२९ एण्टी-स्किड्-चेतावनीचिह्नानि स्थापयित्वा, यात्रिकाणां कृते ३,२४८ डिस्पोजेबल-रेनकोट्-वितरितवती आवश्यकतायां ।
राजधानीविमानस्थानकस्य समाचारानुसारं कालमेव राजधानीविमानस्थानकेन परिवहनप्रबन्धनसमितेः समन्वितसञ्चालनस्य प्रथमस्तरीयप्रतिक्रियातन्त्रं प्रारब्धं यत् उड्डयनसञ्चालनयोजनानां गतिशीलरूपेण समायोजनं भवति। ९ दिनाङ्के राजधानीविमानस्थानके १,२६४ योजनाकृतानि उड्डयनानि अवरोहणानि च अभवन् ।
"@北京suburbanrailway" इति वार्तानुसारं वर्षा चेतावनीनुसारं बीजिंग उपनगरीयरेलमार्गे अद्य (दशमे) काश्चन रेलयानानि स्थगितानि भविष्यन्ति।
बीजिंग-नगरस्य फाङ्गशान्-नगरस्य आधिकारिक-वीचैट्-खातेः अनुसारं नगरीय-बाढ़-नियन्त्रणस्य प्रासंगिक-आवश्यकतानां अनुरूपं फाङ्गशान-मण्डलस्य सर्वाणि पर्वत-जल-सम्बद्धानि दर्शनीय-स्थलानि ग्रामीण-बीएण्डबी-स्थानानि च ८ अगस्त-दिनाङ्कात् २०:०० वादनात् आरभ्य अस्थायीरूपेण बन्दाः भविष्यन्ति तदतिरिक्तं हुआइरोउ जलमहाप्राचीरं, क्षियाङ्गशुई-सरोवरं महाप्राचीरं दर्शनीयक्षेत्रं च अस्थायीरूपेण बन्दीकरणस्य सूचनां जारीकृतवन्तः ।
बीजिंग न्यूजस्य संवाददाता वाङ्ग जिंग्क्सी
सम्पादितं झाङ्ग लेइ इत्यनेन प्रूफरीड् च लियू जुन् इत्यनेन
प्रतिवेदन/प्रतिक्रिया