समाचारं

कृत्रिमबुद्धेः अवसरान् आलिंगयन्तु तथा च घरेलुप्रचालनप्रणालीः सफलतायाः स्वागतं कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : कृत्रिमबुद्धेः अवसरान् आलिंग्य घरेलुसञ्चालनप्रणाल्याः सफलतानां स्वागतं कुर्वन्ति

२०२४ तमे वर्षे सद्यः समाप्ते चीन-प्रचालन-प्रणाली-उद्योग-सम्मेलने घरेलु-डेस्कटॉप्-प्रचालन-प्रणाली गैलेक्सी किरिन्-इत्यनेन प्रथमं एआइपीसी-संस्करणं प्रकाशितम् । कृत्रिमबुद्ध्या सह एकीकृता एषा घरेलुडेस्कटॉप-प्रचालन-प्रणाली चीनी-प्रचालन-प्रणालीनां अन्त्यपक्षीय-तर्क-क्षमतायाः अनुसन्धान-विकासयोः अन्तरं पूरितवान् अस्ति उद्योगस्य अन्तःस्थजनाः आशावादीः सन्ति यत् कृत्रिमबुद्धिः घरेलुप्रचालनप्रणालीनां कृते नूतनः अवसरः भविष्यति।

प्रचालनप्रणाली "सङ्गणकस्य आत्मा" इति गण्यते of IT. चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः नी गुआङ्गनन्-इत्यस्य वचनेषु एतत् “समग्र-सूचना-प्रौद्योगिकी-पारिस्थितिकी-उद्योगिक-शृङ्खलायाः विकासेन सह सम्बद्धम् अस्ति” इति

वर्तमान समये घरेलुसञ्चालनप्रणालीनां सुरक्षा स्थिरता च उच्छ्वासैः विकसिता अस्ति, पारिस्थितिकीतन्त्रानां संख्यायां "लाखस्तरीय" कूर्दनं प्राप्तवान्, कार्यालयं, संचालनं, व्यापारं च सहितं परिपक्व-अनुप्रयोग-परिदृश्यानां श्रृङ्खलां निर्मितवती आँकडा दर्शयति यत् २०२३ तमे वर्षे मम देशस्य मञ्चसॉफ्टवेयरविपण्यं तीव्रगत्या वर्धते, यत्र ८१.६६ अरब युआन् स्केलः भविष्यति, यत् वर्षे वर्षे १७.४% वृद्धिः अस्ति मम देशस्य ऑपरेटिंग् सिस्टम् मार्केट् इत्यस्य विकासस्य दरः अधिकं त्वरितः अभवत्, २३.२% यावत् अभवत् ।

उद्योगस्य मतं यत् कृत्रिमबुद्धिप्रौद्योगिकी, या अन्तिमेषु वर्षेषु प्रफुल्लिता अस्ति, सा घरेलुसञ्चालनप्रणालीनां विकासस्य नूतनचक्रस्य महत्त्वपूर्णः आरम्भबिन्दुः अभवत्

अस्मिन् समये विमोचितं एआइपीसी-प्रचालनतन्त्रं प्रथमं घरेलुडेस्कटॉप्-प्रचालनतन्त्रं व्यक्तिगतसङ्गणकानां कृते विनिर्मितं यत् कृत्रिमबुद्धिप्रौद्योगिकीम् एकीकृत्य स्थापयति अस्य एकं मुख्यविषयं अन्त्यपक्षीयतर्कं प्राप्तुं क्षमता अस्ति, यत् घरेलुप्रचालनप्रणालीनां कृत्रिमबुद्धिप्रौद्योगिक्याः च एकीकरणाय दृढं समर्थनं प्रदाति

किरिन् सॉफ्टवेयर कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः झू चेन् इत्यनेन परिचयः कृतः यत् एकं कुशलं घरेलुसञ्चालनप्रणालीं अन्त्यपक्षं बुद्धिमान् इञ्जिनं निर्माय, एषा प्रणाली अफलाइन अवस्थायां बृहत् मॉडल् अनुमानस्य समर्थनं करोति, यत् आँकडासंचरणविलम्बं बैण्डविड्थस्य उपभोगं च न्यूनीकर्तुं शक्नोति, while protecting user privacy , उपयोक्तृ-अनुभवं अनुकूलितं कुर्वन्तु तथा च जनानां उत्पादकताम् सृजनशीलतां च अधिकं विमोचयन्तु।

वर्तमान समये एआइपीसी-सञ्चालन-प्रणालीनां अनुप्रयोग-क्षमता कार्यालयं, परिवहनं, चिकित्सा-सेवा, शिक्षा च इत्यादिषु अनेकेषु परिदृश्येषु निरन्तरं अन्वेषणं क्रियते उदाहरणार्थं, स्वायत्तवाहनचालनस्य क्षेत्रे, स्वायत्तवाहनानां निर्णयनिर्माणस्य नियन्त्रणप्रणालीनां च समर्थनार्थं वास्तविकसमये संवेदकदत्तांशं संसाधितुं शक्नोति, एतत् चिकित्साप्रतिबिम्बविश्लेषणे, आनुवंशिकविश्लेषणे, औषधसंशोधनविकासे च प्रयोक्तुं शक्नोति; अन्ये परिदृश्याः कुशलं कम्प्यूटिंगसमर्थनं बुद्धिमान् च प्रदातुं।

"बाजारस्य प्रौद्योगिक्याः च दृष्ट्या कृत्रिमबुद्धिः, ऑपरेटिंग् सिस्टम् च परस्परं सशक्तीकरणं निरन्तरं करिष्यन्ति।"

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः लियाओ क्षियाङ्गके इत्यस्य मते एतत् प्रौद्योगिकी-एकीकरणेन उच्चगुणवत्तायुक्तस्य विज्ञानस्य प्रौद्योगिक्याः च आपूर्तिः वर्धते सः अवदत् यत् घरेलुसञ्चालनप्रणाल्याः कृत्रिमबुद्धेः विकासप्रवृत्तेः अनुरूपं भवति, नूतनपरिदृश्यानां नूतनानां आवश्यकतानां च अन्तर्गतं सुरक्षितप्रचालनप्रणालीं निर्माति, पारम्परिकउद्योगानाम् परिवर्तनं उन्नयनं च कर्तुं, उदयमानानाम् उद्योगानां संवर्धनं, सुदृढीकरणं च कर्तुं चीनस्य स्वतन्त्रसूचनाप्रौद्योगिकीपारिस्थितिकीसेवाप्रणालीं निर्माति, तथा च भविष्यस्य उद्योगान् विन्यस्य निर्मातुं च योगदानं दत्तवान्।

प्रतिस्पर्धां वर्धयितुं घरेलुप्रचालनप्रणालीनां निरन्तरं विकासः भवति । भविष्ये अद्यापि त्रीणि प्रमुखाणि विकासदिशा: सन्ति ये ध्यानयोग्याः सन्ति इति विशेषज्ञाः स्मारयन्ति।

प्रथमं, कृत्रिमबुद्धेः, जननात्मक-एआइ-इत्यस्य च सामान्यप्रवृत्तेः अन्तर्गतं, विशेषतः कर्नेल्, एल्गोरिदम्, आधारभूतसंरचना, ग्राफिक्स् इत्यादीनां दृष्ट्या कोर-प्रौद्योगिकी-सफलतासु तकनीकी-आधारस्य समेकनं आवश्यकम् अस्ति देखभाल, स्मार्ट-नगराणि, स्मार्ट-निर्माणम् इत्यादयः विभिन्नक्षेत्रेषु विशिष्टाः उपयोक्तृ-आवश्यकताः घरेलु-सञ्चालन-प्रणाली-मानकानां निर्माणं प्रवर्धयिष्यन्ति, तृतीयः उद्योगशृङ्खलायाः अपस्ट्रीम-अधः-प्रवाहयोः तथा विभिन्ननिर्मातृणां मध्ये मुक्ततां गभीरतां च प्रवर्धयितुं भवति

नी गुआङ्गनन् इत्यनेन उक्तं यत् प्रासंगिकप्रतिवेदनानि दर्शयन्ति यत् माइक्रोसॉफ्ट, आईबीएम, किरिन् सॉफ्टवेयर च चीनदेशस्य शीर्षत्रयेषु प्रचालनप्रणालीषु स्थानं प्राप्नुवन्ति, तथा च घरेलुप्रचालनप्रणालीषु अन्तर्राष्ट्रीयमुख्यधाराप्रचालनप्रणालीभिः सह स्पर्धां कर्तुं क्षमता वर्तते। "भविष्यत्काले वयं विश्वस्य मुख्यधाराविपण्ये आन्तरिकसञ्चालनप्रणालीनां प्रवेशं प्रतीक्षामहे।"