समाचारं

"ड्रैगन एज: शैडोकीप्" इत्यनेन राथोस्-नगरं अत्यन्तं विशालं इति ज्ञायते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि ड्रैगन एज फ्रेञ्चाइजस्य प्रशंसकाः स्वस्य प्लेथ्रू इत्यस्य क्रमेण बहुस्थानानि गतवन्तः, तथापि ड्रैगन एज: शैडोकीप् इत्यस्मिन् मिनराथस् इत्येतत् सर्वथा नवीनम् अस्ति । देवन्तेसाम्राज्यस्य राजधानीत्वेन थेडास्-नगरस्य बृहत्तमं नगरम् अपि अस्ति । एज पत्रिकायाः ​​साक्षात्कारे कलानिर्देशकः मैथ्यू रोड्स्, क्रीडानिर्देशकः कोरियन बुशः च तस्य परिमाणस्य वर्णनं कृतवन्तौ ।


"ड्रैगनयुगस्य इतिहासं जानन्तः प्रशंसकाः अवश्यमेव कल्पितवन्तः यत् मिन्राथस् कीदृशः भविष्यति" इति रोड्स् अवदत् । फलतः विकासकाः "सिद्ध्यर्थं प्रयतन्ते" यत् ड्रैगन एज: इन्क्विजिशन इत्यस्मिन् mage Dorian इत्यनेन चित्रितं दृष्टिः प्राप्तुं प्रयतन्ते ।

“यदा भवतः ड्रैगन एज: इन्क्विजिशन-सहचरः डोरियनः भवतः सह ओरलैथ्-नगरे सम्मिलितः भवति तदा सः उल्लेखं करोति यत् थेडास्-नगरस्य बृहत्तमेषु नगरेषु अन्यतमस्य मिन्राथस्-नगरस्य तुलने कियत् विचित्रं मनोहरं च दृश्यते” इति बुशः अवदत् यत् एतत् "वार्तालापः अस्य नगरस्य निर्माणे अस्माकं मार्गदर्शकः सिद्धान्तः आसीत्

मिंगलासस्-नगरं "अराजकं" "जीवन्तं" च अस्ति, मलिनं विलासपूर्णं च अस्ति । नगरं खलु अतीव विशालम् अस्ति। ” यथा रोड्स् दर्शयति, स्केलः एतावत् विशालः यत् “अस्य नगरस्य वीथिषु सामान्यजीवनं गच्छन् व्यक्तिस्य दृश्यं न्यूनतया केवलं परिमाणस्य दृष्ट्या अपि भव्यतरं भवति, यत् ओर्लेस् साम्राज्यस्य राज्ञी अपि करिष्यति दृष्टवन्तः” इति । " " .

नगरस्य अनेकाः स्तराः सन्ति, येन दलविकासाय केचन आव्हानाः उपस्थापिताः । बुशः अवलोकितवान् यत् ते "दृष्टिरेखायाः मार्गदर्शनं कुर्वन्ति प्रॉप्स् भवनानि च" उपयुज्यन्ते तथा च "क्रीडकं नित्यं नगरस्य स्तरितप्रकृतेः स्मरणं कुर्वन्ति। भवान् कुत्रापि तिष्ठतु, उपरि अधः च अधिकानि वस्तूनि सन्ति प्रथमः गेमप्ले प्रदर्शनं लॉकः वरुस् च नगरस्य वीथिषु गच्छतः।

"Dragon Age: Veil Keepers" इति अस्मिन् शरदऋतौ Xbox Series X/S, PS5 तथा PC प्लेटफॉर्म इत्यत्र प्रक्षेपणं भविष्यति EA इत्यनेन हालमेव रिलीजसमयः १ अक्टोबर् तः डिसेम्बर् ३१, २०२४ पर्यन्तं संकुचितः । बायोवेयर इत्यनेन पुष्टिः कृता यत् अस्मिन् मासे विशिष्टा विमोचनतिथिं घोषयिष्यति।