समाचारं

नामानि किञ्चित् समानानि सन्ति! विदेशीयाः क्रीडकाः वुकोङ्गं क्रीत्वा वोलोङ्ग इति अभवन् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ब्लैक् मिथ्: वूकोङ्ग्" २० अगस्त दिनाङ्के प्रदर्शितं भविष्यति, परन्तु गौरवपूर्णं "वोलोङ्ग फॉलन् डायनास्टी" अपि तस्मिन् एव दिने प्रदर्शितं भविष्यति । अस्य मासस्य आरम्भे ऑनर् इत्यनेन घोषितं यत् "वोलोङ्ग: फॉल आफ् हेवेन्" इति पुस्तकं २० अगस्त दिनाङ्के विभिन्नेषु मञ्चेषु पुनः विक्रयणार्थं भविष्यति, तथा च अधिकसुलभमूल्येन खिलाडिभ्यः उपलभ्यते।


यतः द्वयोः क्रीडयोः वर्तनी किञ्चित् समाना अस्ति, अतः प्रवर्तकः IDK विदेशीयक्रीडकान् स्मारयितुं सन्देशं स्थापितवान् यत् यदि भवान् "Black Myth: Wukong" इति क्रीडितुं इच्छति तर्हि क्रयणकाले अवश्यमेव तस्मिन् ध्यानं दातव्यम्, अन्यथा तत् सुलभं भविष्यति buy "वोलोंग: आकाशस्य पतनम्" 》.


अस्मिन् विषये विदेशीयः क्रीडकः आर्चरः उपर्युक्तं त्रुटिं कृतवान् इति सन्देशं स्थापितवान् ।

"अहं कतिपयान् मासान् यावत् एकान्तस्थाने कार्यं कृतवान्, यदा अहं सभ्यतायां पुनः आगतः (हसति), तदा अहं वो-लोङ्गं क्रीतवन् यतः अहं वुकोङ्ग इति चिन्तितवान्, सौभाग्येन धनवापसी अस्ति।”.