समाचारं

८०,००० युआन् इत्यस्मात् अधः पतितः! “श्वेततैलम्” किमर्थं पतति एव

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः cs.com.cn

"श्वेततैल" इति नाम्ना प्रसिद्धस्य लिथियमकार्बोनेट् वायदा मूल्यं निरन्तरं उतार-चढावः अभवत्, अगस्तमासस्य ८ दिनाङ्के मुख्यः अनुबन्धः ८०,००० युआन्/टन-अङ्कात् अधः पतितः, तस्य सूचीकरणात् परं नूतनं न्यूनतमं स्तरं स्थापितवान्

वेन्हुआ वित्तस्य आँकडा दर्शयति यत् ८ अगस्तदिनाङ्के १०:२३ वादनपर्यन्तं लिथियमकार्बोनेट् वायदा २४११ अनुबन्धः ७९,५५० युआन्/टनं प्रतिवेदितवान्, यत् १.३६% न्यूनीकृतम्, तथा च ७९,२०० युआन्/टनस्य अन्तर्दिवसस्य न्यूनतमं स्तरं प्राप्तवान्, यत् अनुबन्धस्य सूचीकृतस्य अनन्तरं सर्वोच्चस्तरः अस्ति नवम्बर् १५, २०२३.एकः नूतनः न्यूनतमः यदि ८ मे दिनाङ्के ११५,५०० युआन/टनस्य दिवसान्तर्गतस्य उच्चतमस्य तुलने भवति तर्हि अस्मिन् अवधिमध्ये सञ्चितः अधिकतमः न्यूनता ३१% अतिक्रान्तवती।


वेन्हुआ वित्त

गैलेक्सी फ्यूचर्स् इत्यस्य लिथियमकार्बोनेट्-संशोधकः चेन् जिंग् चाइना सिक्योरिटीज जर्नल्·सीएसआई टॉरस इत्यस्य संवाददात्रे अवदत् यत्, “विगतत्रिमासेषु घरेलुलिथियमकार्बोनेट्-विपण्ये औसतमासिकं १०,००० टन-अधिकं अधिशेषं प्राप्तम्, सामाजिक-सूचीषु च अस्ति निरन्तरं महतीं वृद्धिः अभवत्, अतः मूल्येषु प्रबलः दबावः अभवत् ”

विशेषतः चेन् जिंग् इत्यनेन उक्तं यत् माङ्गल्यपक्षे बैटरी-कारखानानां आदेशाः न्यूनाः अभवन्, तथा च सामग्री-कारखानानि कठोर-माङ्ग-क्रयणं निर्वाहयितुम् ग्राहक-आपूर्ति-दीर्घकालीन-सम्झौतानां उपरि अवलम्बन्ते दुर्बल-आदेशाः लिथियम-कार्बोनेट्-भण्डारं अपि विक्रयन्ति, यस्य परिणामेण स्पॉट्-अभावः भवति । आपूर्तिपक्षे अस्मिन् वर्षे संसाधनानाम् वृद्धिः मुख्यतया अल्पलाभयुक्तेभ्यः आस्ट्रेलिया-खानेभ्यः, ब्राजील-खानेभ्यः, दक्षिण-अमेरिका-देशस्य लवण-सरोवरेभ्यः, आफ्रिका-देशस्य चीन-वित्तपोषित-खानेभ्यः च आगच्छति |. लवणकारखाना व्ययस्य न्यूनीकरणेन कार्यक्षमतां च वर्धयित्वा, अयस्कमूल्यनिपटानपद्धतिं M+1 (अर्थात् अयस्कमूल्यं प्रेषण/आगमनस्य एकमासपश्चात् मासिकसरासरीमूल्याधारितं), हेजिंगं, प्रसंस्करणं च कृत्वा उत्पादनस्य उत्साहं निर्वाहयति .घरेलुः स्पोडुमेन आयातस्य उदये लवणसरोवरस्य उत्पादनस्य चरमऋतुः च अवलम्ब्य लवणसंयंत्रस्य परिचालनदरः निरन्तरं वर्धते।

यिडे फ्यूचर्स् विश्लेषकः गु जिंग् इत्यस्य अपि मतं यत् लिथियमकार्बोनेट् मूल्येषु हाले एव दुर्बलता मुख्यतया आपूर्ति-माङ्गस्य मौलिकतायाः कारणेन अस्ति । अगस्तमासे आपूर्तिपक्षस्य उत्पादनस्य उत्पादनं अधिकं एव अभवत्, तथा च अधःप्रवाहस्य कैथोड्-सामग्रीणां उत्पादन-कार्यक्रमे पूर्वमासात् कोऽपि महत्त्वपूर्णः सुधारः न दृश्यते स्म तथापि दक्षिण-अमेरिकातः पुनरागमनस्य प्रवाहः अद्यापि अधिकः आसीत्, अधिशेषस्य प्रतिमानः च निरन्तरं भवति स्म तदतिरिक्तं स्पॉट्-मूल्यानां दृष्ट्या लिथियम-कार्बोनेट्-मूल्ये न्यूनतायाः अनन्तरं अधःप्रवाह-बैटरी-इत्यनेन न्यून-सूची स्थापिता, पुनः-सञ्चयस्य उत्साहः नासीत्, विपण्य-भावना च मन्दः आसीत् यथा यथा लिथियमलवणस्य मूल्यं खननान्तं प्रति प्रसारितं भवति तथा तथा लिथियम-अयस्कस्य मूल्यं तीव्ररूपेण पतितम् अस्ति वर्तमानमूल्यं वैश्विकखनन-एकीकरण-व्ययस्य ९० अमेरिकी-डॉलर-क्वाण्टाइल-द्वारा भग्नं जातम् | भविष्ये अन्तम् ।

विपण्यदृष्टिकोणं प्रतीक्षमाणः चेन् जिंग् अवदत् यत् अन्तिमेषु मासेषु लिथियमकार्बोनेट् वायदायां दबावः न्यूनीकर्तुं कठिनः अभवत्, मूल्येषु च तलम् अन्वेष्टुं उतार-चढावः भविष्यति। मध्यमकालीनरूपेण अगस्तमासात् अक्टोबर् पर्यन्तं बैटरीकारखानानां आदेशाः उत्तमाः सन्ति, तस्मिन् एव काले अगस्तमासे लिथियमलवणस्य उत्पादनं चिलीदेशस्य आयातेषु च किञ्चित् न्यूनता अभवत्, अधिशेषः च न भवति न्यूनमूल्यानि चरणबद्धदोषाणि उपरि आरोपयन्ति इति निरस्तम्। दीर्घकालं यावत् खानि-उत्पादनस्य वर्धनेन आनयितानां अतिरिक्त-अपेक्षाणां कारणात् लिथियम-कार्बोनेट्-विपण्ये ऋक्ष-विपण्यम् अद्यापि न समाप्तम्