समाचारं

किं अद्यापि कोऽपि अन्तर्जाल-सेलिब्रिटी-अशक्ते मातापितृ-बाल-स्वर्गे क्रीडति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा बालक्रीडायाः अनेके नूतनाः रूपाः जातः, प्रत्येकं क्रीडाविधिः बालकानां कृते असीमितं सुखं दातुं शक्नोति । विद्युत्प्रयोगं विना कार्यं कर्तुं शक्नुवन्ति अशक्ताः मनोरञ्जनपार्काः क्रीडायाः लोकप्रियः मार्गः अभवत् । विविधक्रीडादृश्यानि प्रत्येकं बालकं विनोदं कर्तुं शक्नुवन्ति। किं अद्यापि अशक्त उद्यानेषु बहवः जनाः क्रीडन्ति ?

अशक्तियुक्ते उद्याने विद्युत्युक्ताः मनोरञ्जनपरियोजनाः नास्ति ते केवलं आरोहणं, स्लाइडिंग्, ड्रिलिंग्, सीढयः, झूलाः इत्यादयः कार्यात्मकाः भागाः संरचनाश्च, फास्टनरः, संयोजकभागाः च सन्ति अशक्तियुक्ते उद्याने बहवः रोचकाः वस्तूनि सन्ति, यथा स्विंग् (इण्टरनेट् सेलिब्रिटी स्विंग्, सर्कुलर स्विंग्, ग्लास स्विंग्, प्रकाशमान स्विंग्, घूर्णन स्विंग् इत्यादयः), ज्वालामुखी शिलारोहणं, स्लाइडिंग् वर्ल्ड, उच्छ्रितमेघाः, जिप् रेखाः, धोखाधड़ी रोलरकोस्टराः , तथा शूकरसवारी धावनं, आरोहणं, पञ्जरखननं, बहुव्यक्तिसाइकिलः, बालस्य ट्रैम्पोलिनः, जलबाधः, सीसा, परस्परं अनुसरणम् इत्यादयः।

किं भवन्तः जानन्ति यत् सर्वेषां कृते कीदृशं अशक्तं स्वर्गं रोचते? प्रथमं क्रीडाविधिः । उद्याने यावन्तः आकर्षणानि सन्ति तावन्तः जनाः तत् रोचन्ते । द्वितीयं विषयः स्पष्टः अस्ति। विशिष्टः विषयः भवति चेत् क्रीडकाः विनोदं कुर्वन्तः किमपि प्राप्तुं शक्नुवन्ति । तदा उद्यानस्य वातावरणं स्वच्छं स्वच्छतायुक्तं च भवितुमर्हति। एवं एव सर्वेषां कृते बहुधा आगत्य क्रीडितुं रोचते।