समाचारं

रूसी-सुदृढीकरणानां कृते घातकः आघातः अभवत्, शतशः सैनिकाः अपि मृताः! अमेरिकादेशः तस्य अवसरं स्वीकृत्य चोटस्य उपरि अपमानं योजितवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेना सहसा रूसी-मुख्यभूमिं प्रति बृहत्-प्रमाणेन आक्रमणं कृतवती, येन रूस-युक्रेन-युद्धं अनिश्चिततायाः पूर्णं जातम्, रूस-सीमा-रक्षायां बहवः लूपहोल्-इत्येतत् च उजागरितम्

अगस्तमासस्य ९ दिनाङ्के अल्राबिया-जालस्थलेन उक्तं यत् रूसस्य आपत्कालीनस्थितिमन्त्रालयेन आधिकारिकतया घोषितं यत् कुर्स्क-ओब्लास्ट् "सङ्घीयस्तरस्य" आपत्कालस्य स्थितिं प्रविष्टवान् - ४ दिवसपूर्वं सहस्राणि युक्रेन-सैनिकाः रूसीसीमायां प्रवह्य कुर्स्क्-नगरे आक्रमणं कृतवन्तः .राज्यम् - द्वितीयविश्वयुद्धात् परं रूसीभूमौ सर्वाधिकं आक्रमणम्।

रूसस्य रक्षामन्त्रालयेन प्रकाशितवार्तानुसारं ९ दिनाङ्के रूसीसशस्त्रसेनाभिः २८० आक्रमणकारी युक्रेनसैनिकानाम् उन्मूलनं कृत्वा २७ युक्रेनियनबख्रवाहनानि कुर्स्क् ओब्लास्ट् इत्यत्र नष्टानि अभवन् कुर्स्क-युद्धस्य आरम्भात् चतुर्दिनान्तरे रूसीसेना कुलम् ९४५ युक्रेन-सैनिकाः १०२ बख्रिष्टवाहनानि च निर्मूलितवती, येषु १२ टङ्काः, १७ बख्रिष्टाः कार्मिकवाहकाः, ६ पदातियुद्धवाहनानि, ६७ बख्रिष्टवाहनानि च सन्ति

यद्यपि रूसीसेना तस्य अवरोधाय यथाशक्ति प्रयत्नं कृतवती तथापि युक्रेनसेना अद्यापि तीव्रगत्या अग्रे गच्छति स्म । अगस्तमासस्य ९ दिनाङ्के ग्रीक-पञ्चपोस्ताग्मा-जालपुटे युक्रेन-सेना कुर्स्क-प्रदेशे द्रुतगत्या अग्रेसरति इति ज्ञापितम् । वाशिङ्गटननगरस्य एकः चिन्तनसमूहः युद्धाध्ययनसंस्थायाः कथनमस्ति यत् युक्रेनदेशस्य सैनिकाः कुर्स्कक्षेत्रस्य गभीरं “वेगेन अग्रेसरन्ति” तथा च सीमातः ३५ किलोमीटर् दूरं प्राप्तवन्तः इति कथ्यते।