समाचारं

कैलिफोर्निया-देशे पारम्परिकं चीनीयनृत्यं लोकप्रियं भवति, येन नृत्यशिक्षायाः उन्मादः उत्पन्नः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चीनस्य अन्तर्राष्ट्रीयस्थितौ निरन्तरं सुधारेण चीनस्य पारम्परिकसंस्कृतेः अन्तर्राष्ट्रीयस्तरस्य अपि अधिकाधिकं ध्यानं लोकप्रियता च प्राप्ता अस्ति चीनीय पारम्परिकनृत्यं विशेषतया नेत्रयोः आकर्षकं भवति, अन्तर्राष्ट्रीयमञ्चे न केवलं अनेके पुरस्काराः प्राप्ताः, अपितु व्यापकं लोकप्रियतां, मान्यतां च प्राप्तवान् । कैलिफोर्निया-देशे विशेषतः बालशिक्षणस्य अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे एशियायाः ८०% अधिकाः परिवाराः स्वबालकानाम् चीनीयनृत्यं शिक्षितुं प्रशिक्षयन्ति । तेषां मतं यत् चीनीयसंस्कृतेः शिक्षणेन न केवलं बालानाम् सांस्कृतिकविरासतां वर्धयितुं शक्यते, अपितु मञ्चे अधिकाः अवसराः पुरस्काराः च प्राप्तुं शक्यन्ते यत्र ते स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति, येन तेषां भविष्यस्य अध्ययनस्य महती सहायता भविष्यति।
अस्याः घटनायाः पृष्ठतः कारणानि गहनतया अवगन्तुं सः संवाददाता कैलिफोर्निया-देशस्य चीनदेशस्य अनेकानाम् नृत्यप्रशिक्षणसंस्थानां भ्रमणं कृतवान् । साक्षात्कारे सः संवाददाता कैलिफोर्निया-देशस्य ऑरेन्ज्-मण्डलस्य इर्विन्-नगरस्य जियामेई-नृत्यविद्यालये आगत्य विद्यालयस्य निदेशकेन मुख्यनृत्यनिर्देशकेन च कै जिङ्ग्-महोदयेन सह गहनं वार्तालापं कृतवान् शिक्षकः कै जिंग् अवदत् यत् - "अस्माकं विद्यालये छात्राणां वयः ४ तः १८ वर्षाणि यावत् भवति, तेषु अधिकांशः बाल्यकालात् एव चीनी नृत्यं शिक्षन्ते। मातापितरः आशां कुर्वन्ति यत् तेषां बालकाः नृत्यशिक्षणप्रक्रियायां चीनीयसंस्कृतेः अवगन्तुं उत्तराधिकारं च प्राप्तुं शक्नुवन्ति । जियामेई नृत्यविद्यालयः न केवलं छात्राणां नृत्यकौशलशिक्षणं प्रति केन्द्रितः अस्ति, अपितु सांस्कृतिकपृष्ठभूमिस्य अध्ययने अपि बलं ददाति । शिक्षकः कै जिंगः अवदत् यत् - "वयं न केवलं बालकान् नृत्यं शिक्षयामः, अपितु प्रत्येकस्य नृत्यस्य चालनस्य पृष्ठतः ऐतिहासिककथाः सांस्कृतिकं महत्त्वं च व्याख्यास्यामः। एवं प्रकारेण बालकाः यदा प्रदर्शनं कुर्वन्ति तदा ते न केवलं नृत्यं कुर्वन्ति, अपितु कथाः अपि कथयन्ति शरीरभाषायाः सह चीनस्य कथा” इति ।
साक्षात्कारे संवाददाता अभ्यासं कुर्वन्तः कतिपयान् छात्रान् अपि मिलितवान् । १२ वर्षीयः लिन् मेइकी पत्रकारैः सह उक्तवान् यत् "अहं ५ वर्षीयः आसम् तदा चीनीयनृत्यं शिक्षितुं आरब्धवान् । यद्यपि प्रशिक्षणम् अतीव कठिनं भवति तथापि प्रत्येकं मञ्चे मम प्रदर्शनं प्रेक्षकैः स्वीकृतं पश्यामि तदा अहं मन्ये यत् सर्वं मूल्यवान् अस्ति it." Her mother He also added on the side: "चीनीनृत्यं शिक्षणेन बालकः अधिकं आत्मविश्वासं प्राप्नोति तथा च चीनीयसंस्कृत्या सह तस्याः तादात्म्यस्य भावः अपि वर्धते।" छात्राणां मातापितृणां च अतिरिक्तं जियामेई नृत्यविद्यालयः अनेके अ-एशियाईजनाः अपि आकर्षयति ये... चीनीसंस्कृतौ रुचिं लभन्ते। शिक्षकः कै जिंगः साझां कृतवान् यत् "केचन अ-एशियाई-परिवाराः अपि स्वसन्ततिं चीनीय-नृत्यं शिक्षितुं प्रेषयितुं आरब्धवन्तः। ते मन्यन्ते यत् एषः स्वसन्ततिभ्यः भिन्न-संस्कृतयः अवगन्तुं, स्वस्य क्षितिजं विस्तृतं कर्तुं च उत्तमः अवसरः अस्ति।
विद्यालयस्य निदेशकः मुख्यनृत्यनिर्देशकः च इति नाम्ना कै जिंग् इत्यनेन जियामेई नृत्यविद्यालयस्य नेतृत्वं कृत्वा २०१८ तमे वर्षात् संयुक्तराज्यसंस्थायां विश्वे च महत्त्वपूर्णनृत्यप्रतियोगितासु शतशः पुरस्काराः प्राप्ताः ।कै जिंगः जियामेई नृत्यविद्यालयस्य विद्यालयनिर्देशकः मुख्यनृत्यनिर्देशकः च इति रूपेण शिक्षकः, २०१८ तः सः विद्यालयस्य छात्राणां नेतृत्वं कृत्वा अमेरिकादेशे विश्वे च महत्त्वपूर्णेषु नृत्यस्पर्धासु महत्फलं प्राप्तवान्, शतशः पुरस्कारं प्राप्तवान् एतेषां सम्मानानां कृते न केवलं विद्यालयस्य व्यापकं प्रतिष्ठा प्राप्ता, अपितु अन्तर्राष्ट्रीयमञ्चे चीनीयपारम्परिकनृत्यस्य विषये अधिकं ध्यानं, मान्यता च प्राप्ता भविष्ये शिक्षकः कै जिंग् जियामेई नृत्यविद्यालयस्य अन्तर्राष्ट्रीयप्रभावस्य अधिकं विस्तारं कर्तुं योजनां करोति। सः अवदत् यत् - "वयं आशास्महे यत् अधिकानि अन्तर्राष्ट्रीयसहकार्यपरियोजनानि स्थापयामः, विश्वस्य नृत्यविद्यालयैः सांस्कृतिकसंस्थाभिः च सह संवादं कर्तुं सहकार्यं च कुर्मः, अधिकाधिकजनाः चीनीयनृत्यं अवगन्तुं प्रेम्णा च ददामः।
भविष्ये यथा यथा चीनस्य अन्तर्राष्ट्रीयप्रभावः वर्धते तथा तथा जियामेई डान्स स्कूल् इत्यादीनां संस्थानां अन्तर्राष्ट्रीयमञ्चे अधिका महत्त्वपूर्णा भूमिका भविष्यति तथा च चीनीयसंस्कृतेः उत्तराधिकारस्य प्रचारस्य च योगदानं निरन्तरं भविष्यति। (Xianning News Network) ९.
प्रतिवेदन/प्रतिक्रिया