समाचारं

ऑस्ट्रेलियादेशः कथं सम्पूर्णं टेनिस-उद्योगशृङ्खलां निर्माति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ऑस्ट्रेलियादेशे ग्लोबल टाइम्स् विशेषसम्वादकः डाकियाओ] टेनिस् आस्ट्रेलियादेशीयानां कृते मुख्यधारायां क्रीडा अस्ति, यत् प्रतिवर्षं अरब-अरब-डॉलर्-रूप्यकाणां व्यावसायिकमूल्यं सृजति, आस्ट्रेलिया-देशस्य कृते दशसहस्राणि कार्याणि च सृजति ऑस्ट्रेलिया-देशस्य टेनिस-उद्योगेन स्थल-सञ्चालनम्, शिक्षा-प्रशिक्षणं, इवेण्ट्-आयोजकत्वं, क्रीडा-प्रसारणात् आरभ्य क्रीडा-संस्कृतेः, क्रीडा-पर्यटनपर्यन्तं च सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति टेनिस् आस्ट्रेलिया-देशस्य आँकडानि दर्शयन्ति यत् अत्र १५,००० तः अधिकाः टेनिस्-क्रीडाङ्गणाः संघेन पञ्जीकृताः सन्ति । ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकः विशेषः संवाददाता आस्ट्रेलियादेशस्य विभिन्नभागेषु गत्वा अवलोकितवान् यत् सिड्नीनगरस्य पञ्चतारकहोटेलतः आरभ्य पश्चिमऑस्ट्रेलियादेशस्य खानिषु श्रमिकशिबिरपर्यन्तं टेनिस्-क्रीडाङ्गणानि अनिवार्यक्रीडासुविधाः सन्ति ऑस्ट्रेलियादेशस्य अनेकेषु गृहेषु निजीटेनिस्-क्रीडाङ्गणानि अपि सन्ति । एकदा एकः संवाददाता मध्य-ऑस्ट्रेलिया-देशस्य एकस्मिन् लघुनगरे गभीरं गत्वा स्थानीयसामुदायिककेन्द्रे सुसज्जं मृत्तिका-टेनिस्-क्रीडाङ्गणं अस्ति इति ज्ञातवान् । टेनिस् आस्ट्रेलिया-देशस्य आँकडानुसारं २०२३ तमे वर्षे आस्ट्रेलिया-देशस्य टेनिस्-क्रीडाङ्गणानां कृते ऑनलाइन-आरक्षणस्य ३८% वृद्धिः अभवत् ।
आँकडा-नक्शा : पर्यटकाः आस्ट्रेलिया-ओपन-क्रीडायाः वातावरणस्य अनुभवाय मेलबर्न्-उद्याने प्रवेशं कुर्वन्ति । (दृश्य चीन) २.
ऑस्ट्रेलियादेशस्य प्रमुखनगराणि टेनिस्-अर्थव्यवस्थायाः महत्त्वं ददति । ऑस्ट्रेलियादेशस्य प्रमुखं टेनिस-क्रीडां "ऑस्ट्रेलिया-ओपन (ऑस्ट्रेलिया-ओपन)" इति उदाहरणरूपेण गृह्यताम् केवलं आयोजनस्य समये एव आस्ट्रेलिया-ओपन-क्रीडायाः विक्टोरिया-राज्ये कोटि-कोटि-रूप्यकाणां राजस्वं योगदानं भवति, यत्र मेलबर्न्-नगरं स्थितम् अस्ति ऑस्ट्रेलिया-ओपन-क्रीडायाः आधिकारिकजालस्थलस्य आँकडानुसारं २०२४ तमे वर्षे विक्टोरिया-नगरे ५३० मिलियन-ऑस्ट्रेलिया-डॉलर् (१ आस्ट्रेलिया-डॉलर् प्रायः ४.७ युआन्) इति अभिलेख-आयः भविष्यति विगतदशवर्षेषु आस्ट्रेलिया-ओपन-क्रीडायाः कुलराजस्वं ३.१४ अब्ज-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि प्राप्तानि, स्थानीयक्षेत्रस्य कृते २३५१ नूतनानि प्रत्यक्ष-कार्यस्थानानि च सृज्यन्ते ऑस्ट्रेलिया-ओपन-प्रतियोगितायाः निदेशकः टेरी अवदत् यत् - "२०२४ तमे वर्षे आस्ट्रेलिया-ओपन-क्रीडायां अभिलेख-दर्शकाः आकर्षिताः, यत्र सप्ताहत्रयेषु १० लक्ष-अधिकाः प्रशंसकाः अस्मिन् क्रीडने उपस्थिताः आसन् image स्थानीय आर्थिकवृद्धिं अधिकं प्रवर्धयिष्यति। आँकडानुसारं २०२४ तमे वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः वैश्विकदर्शकाः ५५८ मिलियनं भविष्यन्ति, दर्शकानां सञ्चितसङ्ख्या च २.१७ अर्बं अधिका भविष्यति मेलबर्न्-नगरस्य "क्रीडाराजधानी" इति प्रतिबिम्बं अधिकतया प्रचारयितुं विक्टोरिया-सर्वकारेण आस्ट्रेलिया-ओपन-स्पर्धायाः स्थले मेलबर्न्-उद्याने, तत्समीपस्थे ओलम्पिक-उद्याने च १ अर्ब-आस्ट्रेलिया-डॉलर्-रूप्यकाणां निवेशः कृतः, येन अयं क्षेत्रः विविध-प्रकारस्य आतिथ्यं कर्तुं समर्थः अभवत् प्रमुखक्रीडाप्रतियोगितानां कलानां च क्रियाकलापक्षमतायुक्तः विषयपार्कः।
२०२२ तमस्य वर्षस्य अन्ते आरभ्य आस्ट्रेलियादेशे फेड् कप-टेनिस्-मिश्रित-दल-क्रीडाद्वयं अपि भविष्यति । २०२३ तमस्य वर्षस्य डिसेम्बरमासे ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकः विशेषः संवाददाता घटनास्थले एव क्रीडां दृष्ट्वा चीनदेशस्य क्रीडकाः झेङ्ग किन्वेन्, झाङ्ग झीझेन् च अस्मिन् क्रीडने उत्तमं प्रदर्शनं कृतवन्तौ इति दृष्टवान् "युनाइटेड् कप" इति राष्ट्रियदलस्पर्धा अस्ति, या आस्ट्रेलियादेशस्य टेनिस्-क्रीडासु अन्तरं पूरयति, आस्ट्रेलिया-देशस्य अनेकेषु प्रमुखेषु नगरेषु टेनिस्-क्रीडायाः प्रचारं च करोति ।
ऑस्ट्रेलियादेशे वर्षभरि टेनिस् क्रीड्यते: प्रो टूर्, प्रोग्रेसिव् सीरीज् तथा च अनेकाः क्षेत्रीयप्रतियोगिताः व्यावसायिकटेनिसक्रीडकानां कृते, तथैव टेनिस्-उत्साहिनां कृते - विशेषतः किशोरवयस्कानाम् कृते - प्रतिस्पर्धात्मकक्रीडासु भागं ग्रहीतुं अवसरान् उदारं पुरस्कारं प्रदास्यन्ति
आस्ट्रेलियादेशस्य टेनिस्-क्रीडायाः लोकप्रियता अन्तिमेषु वर्षेषु वर्धिता अस्ति । टेनिस् आस्ट्रेलिया-देशस्य आँकडानुसारं आस्ट्रेलिया-देशे १५२ लक्षाधिकाः जनाः टेनिस्-क्रीडायां भागं गृह्णन्ति । तदतिरिक्तं ६,००,००० तः अधिकाः प्राथमिक-माध्यमिकविद्यालयस्य छात्राः विद्यालये अथवा समुदाये टेनिस्-क्रीडायाः अभ्यासं कुर्वन्ति । २०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं टेनिस्-ऑस्ट्रेलिया-क्रीडायां ८८,००० पञ्जीकृताः क्रीडकाः आसन् ।
टेनिस-ऑस्ट्रेलिया-देशेन विकसिता "टेनिस्-राष्ट्रीय-योजना" अपि "अधिकान् जनान् भागं ग्रहीतुं आकर्षयितुं" महत्त्वपूर्णं उद्देश्यं मन्यते । २०२३ तमे वर्षे "उष्ण" टेनिस् परियोजनाः "एरोबिक" टेनिस योजना च प्रारभ्यन्ते येन युवानः, वृद्धाः, आदिवासीसमूहाः इत्यादीनां विविधानां खण्डानां आकर्षणं तेषां कृते उपयुक्तेषु टेनिसक्रियाकलापेषु भागं ग्रहीतुं भविष्यति विद्यालयशिक्षणे टेनिस् आस्ट्रेलिया देशस्य माध्यमिकविद्यालयैः सह कार्यं कृत्वा विद्यालयेषु टेनिस्-क्रीडां पाठ्यक्रमरूपेण प्रवर्तयति । २०२३ तमे वर्षे प्रायः ८०,००० मध्यविद्यालयस्य छात्राः विद्यालयेषु टेनिस्-कक्षां गृह्णन्ति, यत् वर्षे वर्षे ३२% वृद्धिः, पञ्चवर्षपूर्वस्य अपेक्षया ६३६% च वृद्धिः
परन्तु ऑस्ट्रेलियादेशे टेनिसक्रीडकस्य विकासः सस्तो नास्ति । ऑस्ट्रेलिया-वित्तीयसमीक्षायां पूर्वं ज्ञापितं यत् सिड्नी-नगरस्य व्यावसायिक-टेनिस्-प्रशिक्षकः केरी डोक् इत्यनेन उक्तं यत् आस्ट्रेलिया-ओपन-विजेतायाः प्रशिक्षणार्थं न्यूनातिन्यूनं ३० लक्ष-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणां आवश्यकता भवति
"ग्लोबल टाइम्स्" इत्यस्य एकः विशेषः संवाददाता आस्ट्रेलियादेशस्य बहुविधटेनिसप्रशिक्षणविद्यालयानाम् शुल्कस्य विषये पृष्टवान् तदा प्रशिक्षणशुल्कं बहु भिन्नं इति ज्ञातवान् यथा, विद्यालये टेनिस-पाठं ग्रहीतुं प्रायः निःशुल्कं भवति अथवा एकवारं कतिपयानि आस्ट्रेलिया-डॉलर्-पर्यन्तं एकदर्जनं आस्ट्रेलिया-डॉलर् यावत् एव व्ययः भवति । समुदाये युवानां वा वयस्कानाम् टेनिसप्रशिक्षणपाठ्यक्रमस्य मूल्यं प्रतिसत्रं २० ऑस्ट्रेलियातः ३५ ऑस्ट्रेलियापर्यन्तं भवति । एक-एक-शिक्षणस्य व्ययः अधिकः भवति, प्रायः प्रत्येकं समये ६० ऑस्ट्रेलिया-डॉलर् तः १५० ऑस्ट्रेलिया-डॉलर् यावत् व्यक्तिगत-प्रशिक्षकशुल्कं, कतिपय-दर्जन-ऑस्ट्रेलिया-डॉलर्-पर्यन्तं स्थलशुल्कं च भवति अवकाशदिनेषु टेनिसप्रशिक्षणपाठ्यक्रमाः प्रायः ४-५ दिवसीयप्रशिक्षणपाठ्यक्रमाय ३०० ऑस्ट्रेलियातः ८०० ऑस्ट्रेलियापर्यन्तं भवन्ति, यत् आयुः कठिनतायाः च आधारेण भवति ।
ऑस्ट्रेलियादेशस्य बहवः बालकाः ५ वर्षाणि यावत् टेनिस्-क्रीडां शिक्षितुं आरभन्ते, प्रारम्भे मुख्यतया फिट्-स्थापनार्थं । सामान्यतया प्रतिभायुक्ताः, इच्छायुक्ताः च बालकाः १० वर्षाणां परितः टेनिस-प्रशिक्षणस्य विषये "गम्भीरं" भवितुं आरभन्ते । डोआक् इत्यनेन उक्तं यत् यः बालकः क्रीडकः भवितुम् आकांक्षति तस्य प्रतिसप्ताहं न्यूनातिन्यूनं ३ तः ५ घण्टाः निजीपाठाः प्राप्तव्याः, यस्य मूल्यं प्रायः ५०० आस्ट्रेलिया-डॉलर्-रूप्यकाणि भवति तदतिरिक्तं यथा यथा वृद्धाः भवन्ति तथा तथा युवानां टेनिसक्रीडकानां कृते विद्यालयसमयात् बहिः प्रतिदिनं प्रायः ३ तः ४ घण्टापर्यन्तं टेनिसप्रशिक्षणं, १.५ घण्टापर्यन्तं फिटनेसप्रशिक्षणं च प्राप्तव्यं भवति प्रतियोगिताकालस्य प्रवेशेन विविधव्ययस्य महती वृद्धिः भविष्यति।
प्रतिवेदन/प्रतिक्रिया