समाचारं

डौयिन् अन्तर्जाल-ट्रोल्-इत्यस्य उपरि दमनं निरन्तरं कुर्वन् अस्ति, "खातानां वा सेवानां वा विक्रयणस्य" प्रकारे केन्द्रितः अस्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं Douyin इत्यनेन "लेखानां, फ़ोनकार्डस्य, सम्बन्धितसेवानां च विक्रयणस्य विभिन्नानां ऑनलाइन-समस्यानां निरन्तर-दमनस्य घोषणा" इति आँकडानि दर्शयन्ति यत् जून २०२४ तः, मञ्चेन ५०,००० तः अधिकाः विडियो सामग्रीः स्वच्छाः कृताः, तथा च औसतेन प्रतिदिनं ३० लक्षं अवैधटिप्पणीनि ४३ लक्षाधिकानि खातानि दण्डितानि, निकटभविष्यत्काले लक्षितानि पञ्चप्रकारस्य ट्रोल्-व्यवहाराः च प्रवर्तन्ते ।

प्रथमः वर्गः "वास्तविकनामस्य अथवा अवास्तविकनामस्य दूरभाषपत्रस्य विक्रयणं" अस्ति । नौसेनायाः अवैध-उत्पादानाम् अवैध-क्रियाकलापानाम् एकः विशिष्टः उल्लङ्घनः अस्ति, केचन अवैध-उत्पादाः मञ्चे तेषां खातेः माध्यमेन "प्रचारः" भवति ". ते बहुविधं मोबाईलफोनकार्डं प्रकाशयन्ति प्रदर्शयन्ति च स्वस्य असहमतिं च प्रकटयन्ति। लक्ष्यप्रयोक्तृभ्यः सम्पर्कं कर्तुं आकर्षयितुं व्यवहारार्थं अन्यमञ्चेषु मार्गदर्शनं कर्तुं च वास्तविकनामकार्डप्रवेशादिसूचनाभिः सह विडियो वा प्रतिलेखनं वा आवश्यकम्। अन्यः प्रकारः "विभिन्न-मञ्च-खातानां" विक्रयः अस्ति .

Douyin सुरक्षा भवन्तं स्मारयति यत् खातानां विक्रयणं "अवास्तविक-नाम" अथवा "वास्तविक-नाम" इति फ़ोन-कार्ड् च न केवलं प्रत्येकस्य वेबसाइटस्य पारिस्थितिकीं क्रमं च प्रभावितं करोति, अपितु विविधानि अवैध-आपराधिक-क्रियाकलापाः अपि जनयितुं शक्नुवन्ति। यथा - अपराधिभिः क्रीत्वा दूरसञ्चार-धोखाधड़ी, ऑनलाइन-द्यूत-अश्लील-सूचना-प्रसारणं, अन्ये अपराधिक-कर्म च कर्तुं उपयुज्यते एतादृशव्यवहारस्य प्रतिक्रियारूपेण मञ्चः तत्क्षणमेव प्रासंगिकलेखानां प्रतिबन्धं करिष्यति, शङ्कितानां अवैधक्रियाकलापानाम् विषये सुरागं च प्रासंगिकविभागेभ्यः स्थानान्तरयिष्यति।

वास्तविकनामपञ्जीकरणं परिहर्तुं, अथवा कतिपयान् मञ्चप्रतिबन्धान् त्यक्त्वा अवैधकार्यक्रमं कर्तुं, केषाञ्चन छायायुक्तकम्पनीनां अपराधिनां वा पञ्जीकरणाय, प्रवेशाय वा अन्यपरिदृश्यानां कृते आवश्यकसत्यापनसङ्केतान् प्राप्तुं अन्येषां मोबाईलफोनसङ्ख्यानां उपयोगः आवश्यकः भवति अन्यः प्रकारः अवैध-अनलाईन-मञ्चः सत्यापन-सङ्केतानां प्राप्त्यर्थं सेवां प्रदातुं विशेषज्ञः अस्ति, ते मञ्चे "विज्ञापनं" प्रकाशयन्ति, पाठस्य वा चित्रस्य वा उपयोगेन सूचयन्ति यत् ते लक्ष्य-उपयोक्तृणां लेनदेनं कर्तुं मार्गदर्शनं कर्तुं विविधाः सत्यापन-सङ्केताः प्राप्तुं शक्नुवन्ति

अन्यः परिदृश्यः अस्ति यत् बहूनां मञ्चानां केषुचित् कार्येषु सीमाप्रतिबन्धाः सन्ति यथा, तेषां निश्चितसङ्ख्यायां प्रशंसकानां प्राप्तिः आवश्यकी भवति, अथवा निश्चितमात्रायां अनुभवबिन्दवः, क्रेडिटस्कोर इत्यादीनां सञ्चयस्य आवश्यकता भवति अन्तर्जाल-ट्रोल्-जनाः उपयुञ्जते सूचनां प्रकाशयितुं मञ्चाः, तेषां सीमाः न भवितुम् अर्हन्ति इति दावान् कृत्वा उपयोक्तृभ्यः विविधाः "अनुमतिः" प्रदातुं। एतेषां ट्रोल्-व्यवहारः न केवलं प्रासंगिकमञ्चानां नियमं सामुदायिकवातावरणं च गम्भीररूपेण प्रभावितं करोति, अपितु अपराधिनां अपराधं कर्तुं ऑनलाइन-उपकरणं अपि प्रदाति डौयिन् इत्यनेन उक्तं यत् एतादृशानां ट्रोल-खातानां उपरि दमनं निरन्तरं करिष्यति तथा च खातानां नाम, प्रतिलेखनम्, विडियो-चित्रं, पाठः च इत्यादिभ्यः बहु-कोणेभ्यः पहिचानं सुदृढं कर्तुं नमूना-दत्तांशकोशं स्थापयिष्यति, एकवारं सत्यापितं जातं चेत् तान् स्थायिरूपेण प्रतिबन्धयिष्यति

अन्तिमः वर्गः "शान्ति" सेवानां विक्रयः अस्ति । ट्रूपर्-जनाः विविध-उष्ण-कार्यक्रमेषु अथवा अन्येषां नेटवर्क्-जनानाम् टिप्पणी-क्षेत्रेषु समान-सामग्री-सहितं बहुमात्रायां प्रतिलेखनं प्रकाशयन्ति, येन दर्शयति यत् ते "अन्तर्जाल-पक्षतः अन्येषां उल्लङ्घनं, ताडनं च" इत्यादीनि सेवानि प्रदातुं शक्नुवन्ति, ध्यानं, निजीसन्देशान् च आकर्षयन्ति लक्ष्यदर्शकानां, ततः अन्येषु मञ्चेषु मार्गदर्शनं कृत्वा। लेनदेनानन्तरं ट्रोल्-जनाः प्रतिज्ञानुसारं अन्येषां अपमानं ऑनलाइन-रूपेण कृत्वा सेवायाः क्रेतुः कृते अपमानजनकं रिकार्डिङ्ग्, वीडियो वा स्क्रीनशॉट् वा प्रदत्तवन्तः एतादृशः व्यवहारः न केवलं अन्तर्जाल-ट्रोल्-जनानाम् अवैधकार्यं भवति, अपितु अन्येषां विरुद्धं ऑनलाइन-हिंसायाः, अवैध-अवैध-व्यवहारस्य च अफलाइन-दृश्येषु विस्तारः अपि अन्तर्भवति

एतस्याः सेवायाः विक्रयणस्य अतिरिक्तं, अवैध-अनलाईन-उद्योगः "कोल्ड एजेण्ट्"-इत्यस्य अपि ऑनलाइन-रूपेण नियुक्तिं करिष्यति, ते द्रव्येण बिलिंग्, गृहे अंशकालिकं कार्यं, सुरक्षितं, जोखिम-रहितं च भवितुं नाराम् उपयुञ्जते ये तात्कालिक-रूपेण सन्ति ऑनलाइन क्रियाकलापं कर्तुं आयस्य आवश्यकता।

Douyin सुरक्षाकेन्द्रं स्मरणं करोति यत् व्यक्तिगतसूचनाभिः अथवा वास्तविकनामप्रमाणीकरणेन सह सम्बद्धानां खातानां सेवानां च थोकपुनःप्रयोगः विक्रयणं च अन्तर्जाल-ट्रोल्-द्वारा कृतानि अवैध-क्रियाकलापाः सन्ति स्वस्य खातानां विक्रयणं सूचना-रिसावस्य, "नकलीकरणस्य" अपराधानां इत्यादीनां सामनां करोति यदि भवन्तः मञ्चे एतादृशं व्यवहारं सम्मुखीभवन्ति, भवन्तः प्रत्यक्षतया तस्य सूचनां दातुं शक्नुवन्ति अथवा रिपोर्टिंग् ईमेल [email protected] इत्यत्र विवरणं प्रेषयितुं शक्नुवन्ति, मञ्चः च यथाशीघ्रं तस्य सत्यापनं करिष्यति, तस्य निवारणं च करिष्यति।

प्रतिवेदन/प्रतिक्रिया