समाचारं

किं अमेरिकादेशं पराजयितुं शक्नोति ? फ्रांसीसीद्वयं क्रीडायाः कुञ्जीरूपेण स्वस्य बहिः शूटिंग् सिद्धं कर्तुं आवश्यकम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के बीजिंग-समये ओलम्पिक-पुरुष-बास्केटबॉल-दलस्य अन्तिम-मेलन-क्रीडा निर्धारिता अस्ति । सम्प्रति अमेरिकनदलस्य लाभः अस्ति यदि ते सामान्यतया प्रदर्शनं कुर्वन्ति तर्हि अस्मिन् ओलम्पिकक्रीडायां तेषां चॅम्पियनशिपं प्राप्तुं महती अवसरः भवितुमर्हति।

अतः आयोजकराष्ट्रत्वेन फ्रांसदेशस्य दलस्य अन्तिमपक्षे अमेरिकनदलस्य पलटनस्य अवसरः भवितुम् अर्हति वा? यदि ते Team USA विरुद्धं विजयं प्राप्तुम् इच्छन्ति तर्हि तेषां सर्वाधिकं प्रकाशयितुं आवश्यकः खिलाडी बुन्यामा अस्ति। अस्मिन् ओलम्पिकक्रीडायां बुन्यामा प्रतिक्रीडायां १३.८ अंकाः, १०.२ रिबाउण्ड्स्, ३.६ असिस्ट्स्, २.२ स्टील्स्, २ ब्लॉक्स् च सरासरीकृतवान् यद्यपि सः क्रीडायाः समये आक्रामक-अन्ते उत्तमं प्रदर्शनं न कृतवान् तथापि रक्षात्मके अतीव स्थिरं योगदानं दातुं समर्थः अभवत् अंत।

वेनबन्यामा इत्यस्य अतिरिक्तं बहिः त्रि-बिन्दु-प्रहारस्य क्षमता अपि अतीव महत्त्वपूर्णा अस्ति अस्मिन् ओलम्पिक-क्रीडायां सः प्रतिक्रीडायां १०.२ अंकानाम् औसतं प्राप्तवान्, परन्तु तस्य त्रि-बिन्दु-शूटिंग्-दरः अधिकः नासीत् परन्तु नकआउट-परिक्रमे तस्य प्रदर्शनम् अद्यापि ज्ञातुं योग्यम् अस्ति । यदि फोर्नियरः स्वस्य प्रदर्शनं निरन्तरं कर्तुं शक्नोति तर्हि दलस्य अमेरिकादेशाय धमकी दातुं अवसरः अस्ति ।